१७९ और्व-क्रोध-त्यागः

श्रावणम् (द्युगङ्गा)
भागसूचना

एकोनाशीत्यधिकशततमोऽध्यायः

सूचना (हिन्दी)

और्व और पितरोंकी बातचीत तथा और्वका अपनी क्रोधाग्निको बडवानलरूपसे समुद्रमें त्यागना

मूलम् (वचनम्)

और्व उवाच

विश्वास-प्रस्तुतिः

उक्तवानस्मि यां क्रोधात् प्रतिज्ञां पितरस्तदा।
सर्वलोकविनाशाय न सा मे वितथा भवेत् ॥ १ ॥

मूलम्

उक्तवानस्मि यां क्रोधात् प्रतिज्ञां पितरस्तदा।
सर्वलोकविनाशाय न सा मे वितथा भवेत् ॥ १ ॥

अनुवाद (हिन्दी)

और्वने कहा— पितरो! मैंने क्रोधवश उस समय जो सम्पूर्ण लोकोंके विनाशकी प्रतिज्ञा कर ली थी, वह झूठी नहीं होनी चाहिये॥१॥

विश्वास-प्रस्तुतिः

वृथारोषप्रतिज्ञो वै नाहं भवितुमुत्सहे।
अनिस्तीर्णो हि मां रोषो देहेदग्निरिवारणिम् ॥ २ ॥

मूलम्

वृथारोषप्रतिज्ञो वै नाहं भवितुमुत्सहे।
अनिस्तीर्णो हि मां रोषो देहेदग्निरिवारणिम् ॥ २ ॥

अनुवाद (हिन्दी)

जिसका क्रोध और प्रतिज्ञा निष्फल होते हों, ऐसा बननेकी मेरी इच्छा नहीं है। यदि मेरा क्रोध सफल नहीं हुआ तो वह मुझको उसी प्रकार जला देगा, जैसे आग अरणी काष्ठको जला देती है॥२॥

विश्वास-प्रस्तुतिः

यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति।
नालं स मनुजः सम्यक् त्रिवर्गं परिरक्षितुम् ॥ ३ ॥

मूलम्

यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति।
नालं स मनुजः सम्यक् त्रिवर्गं परिरक्षितुम् ॥ ३ ॥

अनुवाद (हिन्दी)

जो किसी कारणवश उत्पन्न हुए क्रोधको सह लेता है, वह मनुष्य धर्म, अर्थ और कामकी रक्षा करनेमें समर्थ नहीं होता॥३॥

विश्वास-प्रस्तुतिः

अशिष्टानां नियन्ता हि शिष्टानां परिरक्षिता।
स्थाने रोषः प्रयुक्तः स्यान्नृपैः सर्वजिगीषुभिः ॥ ४ ॥

मूलम्

अशिष्टानां नियन्ता हि शिष्टानां परिरक्षिता।
स्थाने रोषः प्रयुक्तः स्यान्नृपैः सर्वजिगीषुभिः ॥ ४ ॥

अनुवाद (हिन्दी)

सबको जीतनेकी इच्छा रखनेवाले राजाओंद्वारा उचित अवसरपर प्रयोगमें लाया हुआ रोष दुष्टोंका दमन और साधु पुरुषोंकी रक्षा करनेवाला हो॥४॥

विश्वास-प्रस्तुतिः

अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा ।
आसवं मातृवर्गस्थ भृगूणां क्षत्रियैर्वधे ॥ ५ ॥

मूलम्

अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा ।
आसवं मातृवर्गस्थ भृगूणां क्षत्रियैर्वधे ॥ ५ ॥

अनुवाद (हिन्दी)

मैं जिन दिनों माताकी एक जाँघमें गर्भ-शय्यापर सोता था, उन दिनों क्षत्रियोंद्वारा भार्गवोंका वध होनेपर माताओंका करुण क्रन्दन मुझे स्पष्ट सुनायी देता था॥५॥

विश्वास-प्रस्तुतिः

संहारो हि यदा लोके भृगूणां क्षत्रियाधमैः।
आगर्भोच्छेदनात् क्रान्तस्तदा मां मन्युराविशत् ॥ ६ ॥

मूलम्

संहारो हि यदा लोके भृगूणां क्षत्रियाधमैः।
आगर्भोच्छेदनात् क्रान्तस्तदा मां मन्युराविशत् ॥ ६ ॥

अनुवाद (हिन्दी)

इन नीच क्षत्रियोंने जब गर्भके बच्चोंतकके सिर काट-काटकर संसारमें भृगुवंशी ब्राह्मणोंका संहार आरम्भ कर दिया, तब मुझमें क्रोधका आवेश हुआ॥६॥

विश्वास-प्रस्तुतिः

सम्पूर्णकोशाः किल मे मातरः पितरस्तथा।
भयात् सर्वेषु लोकेषु नाधिजग्मुः परायणम् ॥ ७ ॥

मूलम्

सम्पूर्णकोशाः किल मे मातरः पितरस्तथा।
भयात् सर्वेषु लोकेषु नाधिजग्मुः परायणम् ॥ ७ ॥

अनुवाद (हिन्दी)

जिनकी कोख भरी हुई थी, वे मेरी माताएँ और पितृगण भी भयके मारे समस्त लोकोंमें भागते फिरे; किंतु उन्हें कहीं भी शरण नहीं मिली॥७॥

विश्वास-प्रस्तुतिः

तान् भृगूणां यदा दारान् कश्चिन्नाभ्युपपद्यत।
माता तदा दधारेयमूरुणैकेन मां शुभा ॥ ८ ॥

मूलम्

तान् भृगूणां यदा दारान् कश्चिन्नाभ्युपपद्यत।
माता तदा दधारेयमूरुणैकेन मां शुभा ॥ ८ ॥

अनुवाद (हिन्दी)

जब भार्गवोंकी पत्नियोंका कोई भी रक्षक नहीं मिला, तब मेरी इस कल्याणमयी माताने मुझे अपनी एक जाँघमें छिपाकर रखा था॥८॥

विश्वास-प्रस्तुतिः

प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते।
तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते ॥ ९ ॥

मूलम्

प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते।
तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते ॥ ९ ॥

अनुवाद (हिन्दी)

जबतक जगत्‌में कोई भी पापकर्मको रोकनेवाला होता है, तबतक सम्पूर्ण लोकोंमें पापियोंका होना सम्भव नहीं होता॥९॥

विश्वास-प्रस्तुतिः

यदा तु प्रतिषेद्धारं पापों न लभते क्वचित्।
तिष्ठन्ति बहवो लोकास्तदा पापेषु कर्मसु ॥ १० ॥

मूलम्

यदा तु प्रतिषेद्धारं पापों न लभते क्वचित्।
तिष्ठन्ति बहवो लोकास्तदा पापेषु कर्मसु ॥ १० ॥

अनुवाद (हिन्दी)

जब पापी मनुष्यको कहीं कोई रोकनेवाला नहीं मिलता, तब बहुतेरे मनुष्य पाप करनेमें लग जाते हैं॥१०॥

विश्वास-प्रस्तुतिः

जानन्नपि च यः पापं शक्तिमान् न नियच्छति।
ईशः सन् सोऽपि तेनैव कर्मणा सम्प्रयुज्यते ॥ ११ ॥

मूलम्

जानन्नपि च यः पापं शक्तिमान् न नियच्छति।
ईशः सन् सोऽपि तेनैव कर्मणा सम्प्रयुज्यते ॥ ११ ॥

अनुवाद (हिन्दी)

जो मनुष्य शक्तिमान् एवं समर्थ होते हुए भी जान-बूझकर पापको नहीं रोकता, वह भी उसी पापकर्मसे लिप्त हो जाता है॥११॥

विश्वास-प्रस्तुतिः

राजभिश्चेश्वरैश्चैव यदि वै पितरो मम।
शक्तैर्न शकितास्त्रातुमिष्टं मत्वेह जीवितम् ॥ १२ ॥
अत एषामहं क्रुद्धो लोकानामीश्वरो ह्यहम्।
भवतां च वचो नालमहं समभिवर्तितुम् ॥ १३ ॥

मूलम्

राजभिश्चेश्वरैश्चैव यदि वै पितरो मम।
शक्तैर्न शकितास्त्रातुमिष्टं मत्वेह जीवितम् ॥ १२ ॥
अत एषामहं क्रुद्धो लोकानामीश्वरो ह्यहम्।
भवतां च वचो नालमहं समभिवर्तितुम् ॥ १३ ॥

अनुवाद (हिन्दी)

इस लोकमें अपना जीवन सबको प्रिय है, यह समझकर सबका शासन करनेवाले राजालोग सामर्थ्य होते हुए भी मेरे पिताओंकी रक्षा न कर सके, इसीलिये मैं भी इन सब लोकोंपर कुपित हुआ हूँ। मुझमें इन्हें दण्ड देनेकी शक्ति है। अतः (इस विषयमें) मैं आपलोगोंका वचन माननेमें असमर्थ हूँ॥१२-१३॥

विश्वास-प्रस्तुतिः

ममापि चेद् भवेदेवमीश्वरस्य सतो महत्।
उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद् भयम् ॥ १४ ॥

मूलम्

ममापि चेद् भवेदेवमीश्वरस्य सतो महत्।
उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद् भयम् ॥ १४ ॥

अनुवाद (हिन्दी)

यदि मैं भी शक्ति रहते हुए लोगोंके इस महान् पापाचारको उदासीनभावसे चुपचाप देखता रहूँ, तो मुझे भी उनलोगोंके पापसे भय हो सकता है॥१४॥

विश्वास-प्रस्तुतिः

यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति ।
दहेदेष च मामेव निगृहीतः स्वतेजसा ॥ १५ ॥

मूलम्

यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति ।
दहेदेष च मामेव निगृहीतः स्वतेजसा ॥ १५ ॥

अनुवाद (हिन्दी)

मेरे क्रोधसे उत्पन्न हुई जो यह आग (सम्पूर्ण) लोकोंको अपनी लपटोंसे लपेट लेना चाहती है, यदि मैं इसे रोक दूँ तो यह मुझे ही अपने तेजसे जलाकर भस्म कर डालेगी॥१५॥

विश्वास-प्रस्तुतिः

भवतां च विजानामि सर्वलोकहितेप्सुताम्।
तस्माद् विधध्वं यच्छ्रेयो लोकानां मम चेश्वराः ॥ १६ ॥

मूलम्

भवतां च विजानामि सर्वलोकहितेप्सुताम्।
तस्माद् विधध्वं यच्छ्रेयो लोकानां मम चेश्वराः ॥ १६ ॥

अनुवाद (हिन्दी)

मैं यह भी जानता हूँ कि आपलोग समस्त जगत्‌का हित चाहनेवाले हैं। अतः शक्तिशाली पितरो! आपलोग ऐसा करें, जिससे इन लोकोंका और मेरा भी कल्याण हो॥१६॥

मूलम् (वचनम्)

पितर ऊचुः

विश्वास-प्रस्तुतिः

य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति ।
अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः॥१७॥

मूलम्

य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति ।
अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः॥१७॥

अनुवाद (हिन्दी)

पितर बोले— और्व! तुम्हारे क्रोधसे उत्पन्न हुई जो यह अग्नि सब लोकोंको अपना ग्रास बनाना चाहती है, उसे तुम जलमें छोड़ दो, तुम्हारा कल्याण हो; क्योंकि (सभी) लोक जलमें प्रतिष्ठित हैं॥१७॥

विश्वास-प्रस्तुतिः

आपोमयाः सर्वरसाः सर्वमापोमयं जगत्।
तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम ॥ १८ ॥

मूलम्

आपोमयाः सर्वरसाः सर्वमापोमयं जगत्।
तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम ॥ १८ ॥

अनुवाद (हिन्दी)

सभी रस जलके परिणाम हैं तथा सम्पूर्ण जगत् (भी) जलका परिणाम माना गया है। अतः द्विजश्रेष्ठ! तुम अपनी इस क्रोधाग्निको जलमें ही छोड़ दो॥१८॥

विश्वास-प्रस्तुतिः

अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ।
मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः ॥ १९ ॥

मूलम्

अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ।
मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः ॥ १९ ॥

अनुवाद (हिन्दी)

विप्रवर! यदि तुम्हारी इच्छा हो तो यह क्रोधाग्नि जलको जलाती हुई समुद्रमें स्थित रहे; क्योंकि सभी लोक जलके परिणाम माने गये हैं॥१९॥

विश्वास-प्रस्तुतिः

एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति।
न चैवं सामरा लोका गमिष्यन्ति पराभवम् ॥ २० ॥

मूलम्

एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति।
न चैवं सामरा लोका गमिष्यन्ति पराभवम् ॥ २० ॥

अनुवाद (हिन्दी)

अनघ! ऐसा करनेसे तुम्हारी प्रतिज्ञा भी सच्ची हो जायगी और देवताओंसहित समस्त लोक भी नष्ट नहीं होंगे॥२०॥

मूलम् (वचनम्)

वसिष्ठ उवाच

विश्वास-प्रस्तुतिः

ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये।
उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ ॥ २१ ॥
महद्धयशिरो भूत्वा यत् तद् वेदविदो विदुः।
तमग्निमुद्‌गिरद् वक्त्रात् पिबत्यापो महोदधौ ॥ २२ ॥

मूलम्

ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये।
उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ ॥ २१ ॥
महद्धयशिरो भूत्वा यत् तद् वेदविदो विदुः।
तमग्निमुद्‌गिरद् वक्त्रात् पिबत्यापो महोदधौ ॥ २२ ॥

अनुवाद (हिन्दी)

वसिष्ठजी कहते हैं— पराशर! तब और्वने (अपनी) उस क्रोधाग्निको समुद्रमें डाल दिया। आज भी वह बहुत बड़ी घोड़ीके मुखकी-सी आकृति धारण करके महासागरके जलका पान करती रहती है। वेदज्ञ पुरुष उससे (भली-भाँति) परिचित हैं। वह बड़वा अपने मुखसे वही आग उगलती हुई महासागरका जल पीती रहती है॥२१-२२॥

विश्वास-प्रस्तुतिः

तस्मात् त्वमपि भद्रं ते न लोकान् हन्तुमर्हसि।
पराशर पराल्ँलोकान् जानञ्ज्ञानवतां वर ॥ २३ ॥

मूलम्

तस्मात् त्वमपि भद्रं ते न लोकान् हन्तुमर्हसि।
पराशर पराल्ँलोकान् जानञ्ज्ञानवतां वर ॥ २३ ॥

अनुवाद (हिन्दी)

ज्ञानियोंमें श्रेष्ठ पराशर! तुम्हारा कल्याण हो, तुम परलोकको भलीभाँति जानते हो; अतः तुम्हें भी समस्त लोकोंका विनाश नहीं करना चाहिये॥२३॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते आदिपर्वणि चैत्ररथपर्वण्यौर्वोपाख्याने एकोनाशीत्यधिकशततमोऽध्यायः ॥ १७९ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत आदिपर्वके अन्तर्गत चैत्ररथपर्वमें और्वोपाख्यानविषयक एक सौ उनासीवाँ अध्याय पूरा हुआ॥१७९॥