१४९ पौर-विलापः

श्रावणम् (द्युगङ्गा)
भागसूचना

एकोनपञ्चाशदधिकशततमोऽध्यायः

सूचना (हिन्दी)

धृतराष्ट्र आदिके द्वारा पाण्डवोंके लिये शोकप्रकाश एवं जलांजलिदान तथा पाण्डवोंका वनमें प्रवेश

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

अथ रात्र्यां व्यतीतायामशेषो नागरो जनः।
तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् ॥ १ ॥

मूलम्

अथ रात्र्यां व्यतीतायामशेषो नागरो जनः।
तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् ॥ १ ॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— जनमेजय! उधर रात व्यतीत होनेपर वारणावत नगरके सारे नागरिक बड़ी उतावलीके साथ पाण्डुकुमारोंकी दशा देखनेके लिये उस लाक्षागृहके समीप आये॥१॥

विश्वास-प्रस्तुतिः

निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः।
जातुषं तद् गृहं दग्धममात्यं च पुरोचनम् ॥ २ ॥

मूलम्

निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः।
जातुषं तद् गृहं दग्धममात्यं च पुरोचनम् ॥ २ ॥

अनुवाद (हिन्दी)

आते ही वे (सब) लोग आग बुझानेमें लग गये। उस समय उन्होंने देखा कि सारा घर लाखका बना था, जो जलकर खाक हो गया। उसीमें मन्त्री पुरोचन भी जल गया था॥२॥

विश्वास-प्रस्तुतिः

नूनं दुर्योधनेनेदं विहितं पापकर्मणा।
पाण्डवानां विनाशायेत्येवं ते चुक्रुशुर्जनाः ॥ ३ ॥

मूलम्

नूनं दुर्योधनेनेदं विहितं पापकर्मणा।
पाण्डवानां विनाशायेत्येवं ते चुक्रुशुर्जनाः ॥ ३ ॥

अनुवाद (हिन्दी)

(यह देख) वे (सभी) नागरिक चिल्ला-चिल्लाकर कहने लगे कि ‘अवश्य ही पापाचारी दुर्योधनने पाण्डवोंका विनाश करनेके लिये इस भवनका निर्माण करवाया था॥३॥

विश्वास-प्रस्तुतिः

विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः।
दग्धवान् पाण्डुदायादान् न ह्येनं प्रतिषिद्धवान् ॥ ४ ॥

मूलम्

विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः।
दग्धवान् पाण्डुदायादान् न ह्येनं प्रतिषिद्धवान् ॥ ४ ॥

अनुवाद (हिन्दी)

‘इसमें संदेह नहीं कि धृतराष्ट्रपुत्र दुर्योधनने धृतराष्ट्रकी जानकारीमें पाण्डुपुत्रोंको जलाया है और धृतराष्ट्रने इसे मना नहीं किया॥४॥

विश्वास-प्रस्तुतिः

नूनं शांतनवोऽपीह न धर्ममनुवर्तते।
द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः ॥ ५ ॥

मूलम्

नूनं शांतनवोऽपीह न धर्ममनुवर्तते।
द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः ॥ ५ ॥

अनुवाद (हिन्दी)

‘निश्चय ही इस विषयमें शंतनुनन्दन भीष्मजी भी धर्मका अनुसरण नहीं कर रहे हैं। द्रोण, विदुर, कृपाचार्य तथा अन्य कौरवोंकी भी यही दशा है॥५॥

विश्वास-प्रस्तुतिः

ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः।
संवृत्तस्ते परः कामः पाण्डवान् दग्धवानसि ॥ ६ ॥

मूलम्

ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः।
संवृत्तस्ते परः कामः पाण्डवान् दग्धवानसि ॥ ६ ॥

अनुवाद (हिन्दी)

‘अब हमलोग दुरात्मा धृतराष्ट्रके पास यह संदेश भेज दें कि तुम्हारी सबसे बड़ी कामना पूरी हो गयी। तुम पाण्डवोंको जलानेमें सफल हो गये’॥६॥

विश्वास-प्रस्तुतिः

ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम्।
निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम् ॥ ७ ॥

मूलम्

ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम्।
निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम् ॥ ७ ॥

अनुवाद (हिन्दी)

तदनन्तर उन्होंने पाण्डवोंको ढूँढ़नेके लिये जब आगको इधर-उधर हटाया, तब पाँच पुत्रोंके साथ निरपराध भीलनीकी जली लाश देखी॥७॥

विश्वास-प्रस्तुतिः

खनकेन तु तेनैव वेश्म शोधयता बिलम्।
पांसुभिः पिहितं तच्च पुरुषैस्तैर्न लक्षितम् ॥ ८ ॥

मूलम्

खनकेन तु तेनैव वेश्म शोधयता बिलम्।
पांसुभिः पिहितं तच्च पुरुषैस्तैर्न लक्षितम् ॥ ८ ॥

अनुवाद (हिन्दी)

उसी सुरंग खोदनेवाले पुरुषने घरको साफ करते समय सुरंगके छेदको धूलसे ढक दिया था। इससे दूसरे लोगोंकी दृष्टि उसपर नहीं पड़ी॥८॥

विश्वास-प्रस्तुतिः

ततस्ते ज्ञापयामासुर्धृतराष्ट्रस्य नागराः ।
पाण्डवानग्निना दग्धानमात्यं च पुरोचनम् ॥ ९ ॥

मूलम्

ततस्ते ज्ञापयामासुर्धृतराष्ट्रस्य नागराः ।
पाण्डवानग्निना दग्धानमात्यं च पुरोचनम् ॥ ९ ॥

अनुवाद (हिन्दी)

तदनन्तर वारणावतके नागरिकोंने धृतराष्ट्रको यह सूचित कर दिया कि पाण्डव तथा मन्त्री पुरोचन आगमें जल गये॥९॥

विश्वास-प्रस्तुतिः

श्रुत्वा तु धृतराष्ट्रस्तद् राजा सुमहदप्रियम्।
विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः ॥ १० ॥

मूलम्

श्रुत्वा तु धृतराष्ट्रस्तद् राजा सुमहदप्रियम्।
विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः ॥ १० ॥

अनुवाद (हिन्दी)

महाराज धृतराष्ट्र पाण्डुपुत्रोंके विनाशका यह अत्यन्त अप्रिय समाचार सुनकर बहुत दुःखी हो विलाप करने लगे—॥१०॥

विश्वास-प्रस्तुतिः

अद्य पाण्डुर्मृतो राजा मम भ्राता महायशाः।
तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः ॥ ११ ॥

मूलम्

अद्य पाण्डुर्मृतो राजा मम भ्राता महायशाः।
तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः ॥ ११ ॥

अनुवाद (हिन्दी)

‘अहो! मातासहित इन शूरवीर पाण्डवोंके दग्ध हो जानेपर विशेषरूपसे ऐसा लगता है, मानो मेरे भाई महायशस्वी राजा पाण्डुकी मृत्यु आज हुई है॥११॥

विश्वास-प्रस्तुतिः

गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम्।
सत्कारयन्तु तान्‌ वीरान् कुन्तिराजसुतां च ताम् ॥ १२ ॥

मूलम्

गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम्।
सत्कारयन्तु तान्‌ वीरान् कुन्तिराजसुतां च ताम् ॥ १२ ॥

अनुवाद (हिन्दी)

‘मेरे कुछ लोग शीघ्र ही वारणावत नगरमें जायँ और कुन्तिभोजकुमारी कुन्ती तथा वीरवर पाण्डवोंका आदरपूर्वक दाहसंस्कार करायें॥१२॥

विश्वास-प्रस्तुतिः

कारयन्तु च कुल्यानि शुभानि च बृहन्ति च।
ये च तत्र मृतास्तेषां सुहृदो यान्तु तानपि ॥ १३ ॥

मूलम्

कारयन्तु च कुल्यानि शुभानि च बृहन्ति च।
ये च तत्र मृतास्तेषां सुहृदो यान्तु तानपि ॥ १३ ॥

अनुवाद (हिन्दी)

‘उन सबके कुलोचित शुभ और महान् संस्कारकी व्यवस्था करें तथा जो-जो उस घरमें जलकर मरे हैं, उनके सुहृद् एवं सगे-सम्बन्धी भी उन मृतकोंका दाह-संस्कार करनेके लिये वहाँ जायँ॥१३॥

विश्वास-प्रस्तुतिः

एवं गते मया शक्यं यद् यत् कारयितुं हितम्।
पाण्डवानां च कुन्त्याश्च तत् सर्वं क्रियतां धनैः ॥ १४ ॥
एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः।
उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः ॥ १५ ॥

मूलम्

एवं गते मया शक्यं यद् यत् कारयितुं हितम्।
पाण्डवानां च कुन्त्याश्च तत् सर्वं क्रियतां धनैः ॥ १४ ॥
एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः।
उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः ॥ १५ ॥

अनुवाद (हिन्दी)

‘इस दशामें मुझे पाण्डवों तथा कुन्तीका हित करनेके लिये जो-जो कार्य करना चाहिये या जो-जो कार्य मुझसे हो सकता है, वह सब धन खर्च करके सम्पन्न किया जाय।’ यों कहकर अम्बिकानन्दन धृतराष्ट्रने जातिभाइयोंसे घिरे रहकर पाण्डवोंके लिये जलांजलि देनेका कार्य किया॥१४-१५॥

विश्वास-प्रस्तुतिः

(समेतास्तु ततः सर्वे भीष्मेण सह कौरवाः।
धृतराष्ट्रः सपुत्रश्च गङ्गामभिमुखा ययुः॥
एकवस्त्रा निरानन्दा निराभरणवेष्टनाः ।
उदकं कर्तुकामा वै पाण्डवानां महात्मनाम्॥)

मूलम्

(समेतास्तु ततः सर्वे भीष्मेण सह कौरवाः।
धृतराष्ट्रः सपुत्रश्च गङ्गामभिमुखा ययुः॥
एकवस्त्रा निरानन्दा निराभरणवेष्टनाः ।
उदकं कर्तुकामा वै पाण्डवानां महात्मनाम्॥)

अनुवाद (हिन्दी)

उस समय भीष्म, सब कौरव तथा पुत्रोंसहित धृतराष्ट्र एकत्र हो महात्मा पाण्डवोंको जलांजलि देनेकी इच्छासे गंगाजीके निकट गये। उन सबके शरीरपर एक-एक ही वस्त्र था। वे सभी आभूषण और पगड़ी आदि उतारकर आनन्दशून्य हो रहे थे।

विश्वास-प्रस्तुतिः

रुरुदुः सहिताः सर्वे भृशं शोकपरायणाः।
हा युधिष्ठिर कौरव्य हा भीम इति चापरे ॥ १६ ॥

मूलम्

रुरुदुः सहिताः सर्वे भृशं शोकपरायणाः।
हा युधिष्ठिर कौरव्य हा भीम इति चापरे ॥ १६ ॥

अनुवाद (हिन्दी)

उस समय सब लोग अत्यन्त शोकमग्न हो एक साथ रोने और विलाप करने लगे। कोई कहता—‘हा कुरुवंश-विभूषण युधिष्ठिर!’ दूसरे कहते—‘हा भीमसेन!’॥१६॥

विश्वास-प्रस्तुतिः

हा फाल्गुनेति चाप्यन्ये हा यमाविति चापरे।
कुन्तीमार्ताश्च शोचन्त उदकं चक्रिरे जनाः ॥ १७ ॥

मूलम्

हा फाल्गुनेति चाप्यन्ये हा यमाविति चापरे।
कुन्तीमार्ताश्च शोचन्त उदकं चक्रिरे जनाः ॥ १७ ॥

अनुवाद (हिन्दी)

अन्य कोई बोलते—‘हा अर्जुन!’ और इसी प्रकार दूसरे लोग ‘हा नकुल-सहदेव!’ कहकर पुकार उठते थे। सब लोगोंने कुन्तीदेवीके लिये शोकार्त होकर जलांजलि दी॥१७॥

विश्वास-प्रस्तुतिः

अन्ये पौरजनाश्चैवमन्वशोचन्त पाण्डवान् ।
विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः ॥ १८ ॥

मूलम्

अन्ये पौरजनाश्चैवमन्वशोचन्त पाण्डवान् ।
विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः ॥ १८ ॥

अनुवाद (हिन्दी)

इसी प्रकार दूसरे-दूसरे पुरवासीजन भी पाण्डवोंके लिये बहुत शोक करने लगे। विदुरजीने बहुत थोड़ा शोक मनाया; क्योंकि वे वास्तविक वृत्तान्तसे परिचित थे॥१८॥

विश्वास-प्रस्तुतिः

(ततः प्रव्यथितो भीष्मः पाण्डुराजसुतान् मृतान्।
सह मात्रेति तच्छ्रुत्वा विललाप रुरोद च॥

मूलम्

(ततः प्रव्यथितो भीष्मः पाण्डुराजसुतान् मृतान्।
सह मात्रेति तच्छ्रुत्वा विललाप रुरोद च॥

मूलम् (वचनम्)

भीष्म उवाच

विश्वास-प्रस्तुतिः

न हि तौ नोत्सहेयातां भीमसेनधनंजयौ।
तरसा वेगितात्मानौ निर्भेत्तुमपि मन्दिरम्।
परासुत्वं न पश्यामि पृथायाः सह पाण्डवैः॥
सर्वथा विकृतं नीतं यदि ते निधनं गताः।
धर्मराजः स निर्दिष्टो ननु विप्रैर्युधिष्ठिरः॥
सत्यव्रतो धर्मदत्तः सत्यवाक्छुभलक्षणः ।
कथं कालवशं प्राप्तः पाण्डवेयो युधिष्ठिरः॥
आत्मानमुपमां कृत्वा परेषां वर्तते तु यः।
सह मात्रा तु कौरव्यः कथं कालवशं गतः॥
यौवराज्येऽभिषिक्तेन पितुर्येनाहृतं यशः ।
आत्मनश्च पितुश्चैव सत्यधर्मस्य वृत्तिभिः॥
कालेन स हि सम्भग्नो धिक् कृतान्तमनर्थकम्॥
यच्च सा वनवासेन क्लेशिता दुःखभागिनी।
पुत्रगृध्नुतया कुन्ती न भर्तारं मृता त्वनु॥
अल्पकालं कुले जाता भर्तुः प्रीतिमवाप या।
दग्धाद्य सह पुत्रैः सा असम्पूर्णमनोरथा॥
पीनस्कन्धश्चारुबाहुर्मेरुकूटसमो युवा ।
मृतो भीम इति श्रुत्वा मनो न श्रद्दधाति मे॥
अनिन्द्यानि च यो गच्छन् क्षिप्रहस्तो दृढायुधः।
प्रपत्तिमाल्ँलब्धलक्ष्यो रथयानविशारदः ॥
दूरपाती त्वसम्भ्रान्तो महावीर्यो महास्त्रवित्।
अदीनात्मा नरव्याघ्रः श्रेष्ठः सर्वधनुष्मताम्॥
येन प्राच्याः ससौवीरा दाक्षिणात्याश्च निर्जिताः।
ख्यापितं येन शूरेण त्रिषु लोकेषु पौरुषम्॥
यस्मिञ्जाते विशोकाभूत् कुन्ती पाण्डुश्च वीर्यवान्।
पुरन्दरसमो जिष्णुः कथं कालवशं गतः॥
कथं तावृषभस्कन्धौ सिंहविक्रान्तगामिनौ ।
मर्त्यधर्ममनुप्राप्तौ यमावरिनिबर्हणौ ॥

मूलम्

न हि तौ नोत्सहेयातां भीमसेनधनंजयौ।
तरसा वेगितात्मानौ निर्भेत्तुमपि मन्दिरम्।
परासुत्वं न पश्यामि पृथायाः सह पाण्डवैः॥
सर्वथा विकृतं नीतं यदि ते निधनं गताः।
धर्मराजः स निर्दिष्टो ननु विप्रैर्युधिष्ठिरः॥
सत्यव्रतो धर्मदत्तः सत्यवाक्छुभलक्षणः ।
कथं कालवशं प्राप्तः पाण्डवेयो युधिष्ठिरः॥
आत्मानमुपमां कृत्वा परेषां वर्तते तु यः।
सह मात्रा तु कौरव्यः कथं कालवशं गतः॥
यौवराज्येऽभिषिक्तेन पितुर्येनाहृतं यशः ।
आत्मनश्च पितुश्चैव सत्यधर्मस्य वृत्तिभिः॥
कालेन स हि सम्भग्नो धिक् कृतान्तमनर्थकम्॥
यच्च सा वनवासेन क्लेशिता दुःखभागिनी।
पुत्रगृध्नुतया कुन्ती न भर्तारं मृता त्वनु॥
अल्पकालं कुले जाता भर्तुः प्रीतिमवाप या।
दग्धाद्य सह पुत्रैः सा असम्पूर्णमनोरथा॥
पीनस्कन्धश्चारुबाहुर्मेरुकूटसमो युवा ।
मृतो भीम इति श्रुत्वा मनो न श्रद्दधाति मे॥
अनिन्द्यानि च यो गच्छन् क्षिप्रहस्तो दृढायुधः।
प्रपत्तिमाल्ँलब्धलक्ष्यो रथयानविशारदः ॥
दूरपाती त्वसम्भ्रान्तो महावीर्यो महास्त्रवित्।
अदीनात्मा नरव्याघ्रः श्रेष्ठः सर्वधनुष्मताम्॥
येन प्राच्याः ससौवीरा दाक्षिणात्याश्च निर्जिताः।
ख्यापितं येन शूरेण त्रिषु लोकेषु पौरुषम्॥
यस्मिञ्जाते विशोकाभूत् कुन्ती पाण्डुश्च वीर्यवान्।
पुरन्दरसमो जिष्णुः कथं कालवशं गतः॥
कथं तावृषभस्कन्धौ सिंहविक्रान्तगामिनौ ।
मर्त्यधर्ममनुप्राप्तौ यमावरिनिबर्हणौ ॥

अनुवाद (हिन्दी)

तदनन्तर भीष्मजी यह सुनकर कि राजा पाण्डुके पुत्र अपनी माताके साथ जल मरे हैं, अत्यन्त व्यथित हो उठे और रोने एवं विलाप करने लगे।
भीष्मजी बोले— वे दोनों भाई भीमसेन और अर्जुन उत्साह-शून्य हो गये हों, ऐसा तो नहीं प्रतीत होता। यदि वे वेगसे अपने शरीरका धक्का देते तो सुदृढ़ मकानको भी तोड़-फोड़ सकते थे। अतः पाण्डवोंके साथ कुन्तीकी मृत्यु हो गयी है, ऐसा मुझे नहीं दिखायी देता। यदि सचमुच उन सबकी मृत्यु हो चुकी है, तब तो यह सभी प्रकारसे बहुत बुरी बात हुई है। ब्राह्मणोंने तो धर्मराज युधिष्ठिरके विषयमें यह कहा था कि ये धर्मके दिये हुए राजकुमार सत्यव्रती, सत्यवादी एवं शुभ लक्षणोंसे सम्पन्न होंगे। ऐसे वे पाण्डुनन्दन युधिष्ठिर कालके अधीन कैसे हो गये? जो अपने-आपको आदर्श बनाकर तदनुरूप दूसरोंके साथ बर्ताव करते थे वे ही कुरुकुलशिरोमणि युधिष्ठिर अपनी माताके साथ कालके अधीन कैसे हो गये? जिन्होंने युवराजपदपर अभिषिक्त होते ही पिताके समान ही अपने सत्य एवं धर्मपूर्ण बर्तावके द्वारा अपना ही नहीं, राजा पाण्डुके भी यशका विस्तार किया था, वे युधिष्ठिर भी कालके अधीन हो गये। ऐसे निकम्मे कालको धिक्कार है। उत्तम कुलमें उत्पन्न कुन्ती, जो पुत्रोंकी अभिलाषा रखनेके कारण ही वनवासका कष्ट भोगती और दुःखपर दुःख उठाती रही तथा पतिके मरनेपर भी उनका अनुगमन न कर सकी, जिसे बहुत थोड़े समयतक ही पतिका प्रेम प्राप्त हुआ था, वही कुन्तिभोजकुमारी अभी अपने मनोरथ पूरे भी न कर पायी थी कि पुत्रोंके साथ दग्ध हो गयी! जिनके भरे हुए कंधे और मनोहर भुजाएँ थीं, जो मेरु-शिखरके समान सुन्दर एवं तरुण थे, वे भीमसेन मर गये, यह सुनकर भी मनको विश्वास नहीं होता। जो सदा उत्तम मार्गोंपर चलते थे, जिनके हाथोंमें बड़ी फुर्ती थी, जिनके आयुध अत्यन्त दृढ़ थे, जो गुरुजनोंके आश्रित रहते थे, जिनका निशाना कभी चूकता नहीं था, जो रथ हाँकनेमें कुशल, दूरतकका लक्ष्य बेधनेवाले, कभी व्याकुल न होनेवाले, महापराक्रमी और महान् अस्त्रोंके ज्ञाता थे, जिनके हृदयमें कभी दीनता नहीं आती थी, जो मनुष्योंमें सिंहके समान पराक्रमी तथा सम्पूर्ण धनुर्धरोंमें श्रेष्ठ थे, जिन्होंने प्राच्य, सौवीर और दाक्षिणात्य नरेशोंको परास्त किया था, जिस शूरवीरने तीनों लोकोंमें अपने पुरुषार्थको प्रसिद्ध किया था और जिनके जन्म लेनेपर कुन्ती और महापराक्रमी पाण्डु भी शोकरहित हो गये थे, वे इन्द्रके समान विजयी वीर अर्जुन भी कालके अधीन कैसे हो गये? जो बैलके-से हृष्ट-पुष्ट कंधोंसे सुशोभित थे तथा सिंहकी-सी मस्तानी चालसे चलते थे, वे शत्रुओंका संहार करनेवाले नकुल-सहदेव सहसा मृत्युको कैसे प्राप्त हो गये?

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

तस्य विक्रन्दितं श्रुत्वा उदकं च प्रसिञ्चतः।
देशकालं समाज्ञाय विदुरः प्रत्यभाषत॥
मा शोचीस्त्वं नरव्याघ्र जहि शोकं महाव्रत।
न तेषां विद्यते पापं प्राप्तकालं कृतं मया।
एतच्च तेभ्य उदकं विप्रसिञ्च न भारत॥
सोऽब्रवीत् किंचिदुत्सार्य कौरवाणामशृण्वताम् ।
क्षत्तारमुपसंगृह्य बाष्पोत्पीडकलस्वरः ॥

मूलम्

तस्य विक्रन्दितं श्रुत्वा उदकं च प्रसिञ्चतः।
देशकालं समाज्ञाय विदुरः प्रत्यभाषत॥
मा शोचीस्त्वं नरव्याघ्र जहि शोकं महाव्रत।
न तेषां विद्यते पापं प्राप्तकालं कृतं मया।
एतच्च तेभ्य उदकं विप्रसिञ्च न भारत॥
सोऽब्रवीत् किंचिदुत्सार्य कौरवाणामशृण्वताम् ।
क्षत्तारमुपसंगृह्य बाष्पोत्पीडकलस्वरः ॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— जलांजलि-दान देते समय भीष्मजीका यह विलाप सुनकर विदुरजीने देश और कालका भलीभाँति विचार करके कहा—‘नरश्रेष्ठ! आप दुःखी न हों। महाव्रती वीर! आप शोक त्याग दें, पाण्डवोंकी मृत्यु नहीं हुई है। मैंने उस अवसरपर जो उचित था, वह कार्य कर दिया है। भारत! आप उन पाण्डवोंके लिये जलांजलि न दें।’ तब भीष्मजी विदुरका हाथ पकड़कर उन्हें कुछ दूर हटा ले गये, जहाँसे कौरवलोग उनकी बात न सुन सकें। फिर वे आँसू बहाते हुए गद्‌गद वाणीमें बोले।

मूलम् (वचनम्)

भीष्म उवाच

विश्वास-प्रस्तुतिः

कथं ते तात जीवन्ति पाण्डोः पुत्रा महारथाः।
कथमस्मत्कृते पक्षः पाण्डोर्न हि निपातितः॥
कथं मत्प्रमुखाः सर्वे प्रमुक्ता महतो भयात्।
जननी गरुडेनेव कुमारास्ते समुद्‌धृताः॥

मूलम्

कथं ते तात जीवन्ति पाण्डोः पुत्रा महारथाः।
कथमस्मत्कृते पक्षः पाण्डोर्न हि निपातितः॥
कथं मत्प्रमुखाः सर्वे प्रमुक्ता महतो भयात्।
जननी गरुडेनेव कुमारास्ते समुद्‌धृताः॥

अनुवाद (हिन्दी)

भीष्मजीने कहा— तात! पाण्डुके वे महारथी पुत्र कैसे जीवित बच गये? पाण्डुका पक्ष किस तरह हमारे लिये नष्ट होनेसे बच गया? जैसे गरुड़ने अपनी माताकी रक्षा की थी, उसी प्रकार तुमने किस तरह पाण्डुकुमारोंको बचाकर हम सब लोगोंकी महान् भयसे रक्षा की है?

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

एवमुक्तस्तु कौरव्य कौरवाणामशृण्वताम् ।
आचचक्षे स धर्मात्मा भीष्मायाद्भुतकर्मणे॥

मूलम्

एवमुक्तस्तु कौरव्य कौरवाणामशृण्वताम् ।
आचचक्षे स धर्मात्मा भीष्मायाद्भुतकर्मणे॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— जनमेजय! इस प्रकार पूछे जानेपर धर्मात्मा विदुरने कौरवोंके न सुनते हुए अद्भुत कर्म करनेवाले भीष्मजीसे इस प्रकार कहा—

मूलम् (वचनम्)

विदुर उवाच

विश्वास-प्रस्तुतिः

धृतराष्ट्रस्य शकुने राज्ञो दुर्योधनस्य च।
विनाशे पाण्डुपुत्राणां कृतो मतिविनिश्चयः॥
ततो जतुगृहं गत्वा दहनेऽस्मिन् नियोजिते।
पृथायाश्च सपुत्राया धार्तराष्ट्रस्य शासनात्॥
ततः खनकमाहूय सुरङ्गां वै बिले तदा।
सगुहां कारयित्वा ते कुन्त्या पाण्डुसुतास्तदा॥
निष्क्रामिता मया पूर्वं मा स्म शोके मनः कृथाः।
निर्गताः पाण्डवा राजन् मात्रा सह परंतपाः॥
अग्निदाहान्महाघोरान्मया तस्मादुपायतः ।
मा स्म शोकमिमं कार्षीर्जीवन्त्येव च पाण्डवाः॥
प्रच्छन्ना विचरिष्यन्ति यावत् कालस्य पर्ययः॥
तस्मिन्‌ युधिष्ठिरं काले दक्ष्यन्ति भुवि भूमिपाः।)

मूलम्

धृतराष्ट्रस्य शकुने राज्ञो दुर्योधनस्य च।
विनाशे पाण्डुपुत्राणां कृतो मतिविनिश्चयः॥
ततो जतुगृहं गत्वा दहनेऽस्मिन् नियोजिते।
पृथायाश्च सपुत्राया धार्तराष्ट्रस्य शासनात्॥
ततः खनकमाहूय सुरङ्गां वै बिले तदा।
सगुहां कारयित्वा ते कुन्त्या पाण्डुसुतास्तदा॥
निष्क्रामिता मया पूर्वं मा स्म शोके मनः कृथाः।
निर्गताः पाण्डवा राजन् मात्रा सह परंतपाः॥
अग्निदाहान्महाघोरान्मया तस्मादुपायतः ।
मा स्म शोकमिमं कार्षीर्जीवन्त्येव च पाण्डवाः॥
प्रच्छन्ना विचरिष्यन्ति यावत् कालस्य पर्ययः॥
तस्मिन्‌ युधिष्ठिरं काले दक्ष्यन्ति भुवि भूमिपाः।)

अनुवाद (हिन्दी)

विदुर बोले— धृतराष्ट्र, शकुनि तथा राजा दुर्योधनका यह पक्का विचार हो गया था कि पाण्डवोंको नष्ट कर दिया जाय। तदनन्तर लाक्षागृहमें जानेपर जब दुर्योधनकी आज्ञासे पुत्रोंसहित कुन्तीको जला देनेकी योजना बन गयी, तब मैंने एक भूमि खोदनेवालेको बुलाकर भूगर्भमें गुफासहित सुरंग खुदवायी और कुन्तीसहित पाण्डवोंको घरमें आग लगनेसे पहले ही निकाल लिया, अतः आप अपने मनमें शोकको स्थान न दीजिये। राजन्! शत्रुओंको संताप देनेवाले पाण्डव अपनी माताके साथ उस महाभयंकर अग्निदाहसे दूर निकल गये हैं। मेरे पूर्वोक्त उपायसे ही यह कार्य सम्भव हो सका है। पाण्डव निश्चय ही जीवित हैं, अतः आप उनके लिये शोक न कीजिये। जबतक यह समय बदलकर अनुकूल नहीं हो जाता, तबतक वे पाण्डव छिपे रहकर इस भूतलपर विचरेंगे। अनुकूल समय आनेपर सब राजा इस पृथ्वीपर युधिष्ठिरको देखेंगे।

विश्वास-प्रस्तुतिः

पाण्डवाश्चापि निर्गत्य नगराद् वारणावतात्।
नदीं गङ्गामनुप्राप्ता मातृषष्ठा महाबलाः ॥ १९ ॥

मूलम्

पाण्डवाश्चापि निर्गत्य नगराद् वारणावतात्।
नदीं गङ्गामनुप्राप्ता मातृषष्ठा महाबलाः ॥ १९ ॥

अनुवाद (हिन्दी)

(इधर) महाबली पाण्डव भी वारणावत नगरसे निकलकर माताके साथ गंगा नदीके तटपर पहुँचे॥१९॥

विश्वास-प्रस्तुतिः

दाशानां भुजवेगेन नद्याः स्रोतोजवेन च।
वायुना चानुकूलेन तूर्णं पारमवाप्नुवन् ॥ २० ॥

मूलम्

दाशानां भुजवेगेन नद्याः स्रोतोजवेन च।
वायुना चानुकूलेन तूर्णं पारमवाप्नुवन् ॥ २० ॥

अनुवाद (हिन्दी)

वे नाविकोंकी भुजाओं तथा नदीके प्रवाहके वेगसे अनुकूल वायुकी सहायता पाकर जल्दी ही पार उतर गये॥२०॥

विश्वास-प्रस्तुतिः

ततो नावं परित्यज्य प्रययुर्दक्षिणां दिशम्।
विज्ञाय निशि पन्थानं नक्षत्रगणसूचितम् ॥ २१ ॥

मूलम्

ततो नावं परित्यज्य प्रययुर्दक्षिणां दिशम्।
विज्ञाय निशि पन्थानं नक्षत्रगणसूचितम् ॥ २१ ॥

अनुवाद (हिन्दी)

तदनन्तर नाव छोड़ रातमें नक्षत्रोंद्वारा सूचित मार्गको पहचानकर वे दक्षिण दिशाकी ओर चल दिये॥२१॥

विश्वास-प्रस्तुतिः

यतमाना वनं राजन् गहनं प्रतिपेदिरे।
ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः ॥ २२ ॥
पुनरूचुर्महावीर्यं भीमसेनमिदं वचः ।
इतः कष्टतरं किं नु यद् वयं गहने वने।
दिशश्च न विजानीमो गन्तुं चैव न शक्नुमः ॥ २३ ॥

मूलम्

यतमाना वनं राजन् गहनं प्रतिपेदिरे।
ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः ॥ २२ ॥
पुनरूचुर्महावीर्यं भीमसेनमिदं वचः ।
इतः कष्टतरं किं नु यद् वयं गहने वने।
दिशश्च न विजानीमो गन्तुं चैव न शक्नुमः ॥ २३ ॥

अनुवाद (हिन्दी)

राजन्! इस प्रकार आगे बढ़नेकी चेष्टा करते हुए वे सब-के-सब एक घने जंगलमें जा पहुँचे। उस समय पाण्डवलोग थके-माँदे, प्याससे पीड़ित और (अधिक जगनेसे) नींदमें अंधे-से हो रहे थे। वे महापराक्रमी भीमसेनसे पुनः इस प्रकार बोले—‘भारत! इससे बढ़कर महान् कष्ट क्या होगा कि हमलोग इस घने जंगलमें फँसकर दिशाओंको भी नहीं जान पाते तथा चलने-फिरनेमें भी असमर्थ हो रहे हैं॥२२-२३॥

विश्वास-प्रस्तुतिः

तं च पापं न जानीमो यदि दग्धः पुरोचनः।
कथं तु विप्रमुच्येम भयादस्मादलक्षिताः ॥ २४ ॥

मूलम्

तं च पापं न जानीमो यदि दग्धः पुरोचनः।
कथं तु विप्रमुच्येम भयादस्मादलक्षिताः ॥ २४ ॥

अनुवाद (हिन्दी)

‘हमें यह भी पता नहीं है कि पापी पुरोचन जल गया या नहीं। हम दूसरोंसे छिपे रहकर किस प्रकार इस महान् कष्टसे छुटकारा पा सकेंगे?’॥२४॥

विश्वास-प्रस्तुतिः

पुनरस्मानुपादाय तथैव व्रज भारत।
त्वं हि नो बलवानेको यथा सततगस्तथा ॥ २५ ॥

मूलम्

पुनरस्मानुपादाय तथैव व्रज भारत।
त्वं हि नो बलवानेको यथा सततगस्तथा ॥ २५ ॥

अनुवाद (हिन्दी)

‘भैया! तुम पुनः पूर्ववत् हम सबको लेकर चलो। हमलोगोंमें एक तुम्हीं अधिक बलवान् और उसी प्रकार निरन्तर चलने-फिरनेमें भी समर्थ हो’॥२५॥

विश्वास-प्रस्तुतिः

इत्युक्तो धर्मराजेन भीमसेनो महाबलः।
आदाय कुन्तीं भ्रातॄंश्च जगामाशु महाबलः ॥ २६ ॥

मूलम्

इत्युक्तो धर्मराजेन भीमसेनो महाबलः।
आदाय कुन्तीं भ्रातॄंश्च जगामाशु महाबलः ॥ २६ ॥

अनुवाद (हिन्दी)

धर्मराजके यों कहनेपर महाबली भीमसेन माता कुन्ती तथा भाइयोंको अपने ऊपर चढ़ाकर बड़ी शीघ्रताके साथ चलने लगे॥२६॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते आदिपर्वणि जतुगृहपर्वणि पाण्डववनप्रवेशे एकोनपञ्चाशदधिकशततमोऽध्यायः ॥ १४९ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत आदिपर्वके अन्तर्गत जतुगृहपर्वमें पाण्डवोंका वनमें प्रवेशविषयक एक सौ उनचासवाँ अध्याय पूरा हुआ॥१४९॥

सूचना (हिन्दी)

(दाक्षिणात्य अधिक पाठके २९ श्लोक मिलाकर कुल ५५ श्लोक हैं)