श्रावणम् (द्युगङ्गा)
भागसूचना
द्वादशाधिकशततमोऽध्यायः
सूचना (हिन्दी)
माद्रीके साथ पाण्डुका विवाह तथा राजा पाण्डुकी दिग्विजय
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
ततः शान्तनवो भीष्मो राज्ञः पाण्डोर्यशस्विनः।
विवाहस्यापरस्यार्थे चकार मतिमान् मतिम् ॥ १ ॥
मूलम्
ततः शान्तनवो भीष्मो राज्ञः पाण्डोर्यशस्विनः।
विवाहस्यापरस्यार्थे चकार मतिमान् मतिम् ॥ १ ॥
अनुवाद (हिन्दी)
वैशम्पायनजी कहते हैं— जनमेजय! तदनन्तर शान्तनुनन्दन परम बुद्धिमान् भीष्मजीने यशस्वी राजा पाण्डुके द्वितीय विवाहके लिये विचार किया॥१॥
विश्वास-प्रस्तुतिः
सोऽमात्यैः स्थविरैः सार्धं ब्राह्मणैश्च महर्षिभिः।
बलेन चतुरङ्गेण ययौ मद्रपतेः पुरम ॥ २ ॥
मूलम्
सोऽमात्यैः स्थविरैः सार्धं ब्राह्मणैश्च महर्षिभिः।
बलेन चतुरङ्गेण ययौ मद्रपतेः पुरम ॥ २ ॥
अनुवाद (हिन्दी)
वे बूढ़े मन्त्रियों, ब्राह्मणों, महर्षियों तथा चतुरंगिणी सेनाके साथ मद्रराजकी राजधानीमें गये॥२॥
विश्वास-प्रस्तुतिः
तमागतमभिश्रुत्य भीष्मं बाह्लीकपुङ्गवः ।
प्रत्युद्गम्यार्चयित्वा च पुरं प्रावेशयन्नृपः ॥ ३ ॥
मूलम्
तमागतमभिश्रुत्य भीष्मं बाह्लीकपुङ्गवः ।
प्रत्युद्गम्यार्चयित्वा च पुरं प्रावेशयन्नृपः ॥ ३ ॥
अनुवाद (हिन्दी)
बाह्लीकशिरोमणि राजा शल्य भीष्मजीका आगमन सुनकर उनकी अगवानीके लिये नगरसे बाहर आये और यथोचित स्वागत-सत्कार करके उन्हें राजधानीके भीतर ले गये॥३॥
विश्वास-प्रस्तुतिः
दत्त्वा तस्यासनं शुभ्रं पाद्यमर्घ्यं तथैव च।
मधुपर्कं च महेशः पप्रच्छागमनेऽर्थिताम् ॥ ४ ॥
मूलम्
दत्त्वा तस्यासनं शुभ्रं पाद्यमर्घ्यं तथैव च।
मधुपर्कं च महेशः पप्रच्छागमनेऽर्थिताम् ॥ ४ ॥
अनुवाद (हिन्दी)
वहाँ उनके लिये सुन्दर आसन, पाद्य, अर्घ्य तथा मधुपर्क अर्पण करके मद्रराजने भीष्मजीसे उनके आगमनका प्रयोजन पूछा॥४॥
विश्वास-प्रस्तुतिः
तं भीष्मः प्रत्युवाचेदं मद्रराजं कुरूद्वहः।
आगतं मां विजानीहि कन्यार्थिनमरिन्दम ॥ ५ ॥
मूलम्
तं भीष्मः प्रत्युवाचेदं मद्रराजं कुरूद्वहः।
आगतं मां विजानीहि कन्यार्थिनमरिन्दम ॥ ५ ॥
अनुवाद (हिन्दी)
तब कुरुकुलका भार वहन करनेवाले भीष्मजीने मद्रराजसे इस प्रकार कहा—‘शत्रुदमन! तुम मुझे कन्याके लिये आया हुआ समझो॥५॥
विश्वास-प्रस्तुतिः
श्रूयते भवतः साध्वी स्वसा माद्री यशस्विनी।
तामहं वरयिष्यामि पाण्डोरर्थे यशस्विनीम् ॥ ६ ॥
मूलम्
श्रूयते भवतः साध्वी स्वसा माद्री यशस्विनी।
तामहं वरयिष्यामि पाण्डोरर्थे यशस्विनीम् ॥ ६ ॥
अनुवाद (हिन्दी)
‘सुना है, तुम्हारी एक यशस्विनी बहिन है, जो बड़े साधु स्वभावकी है; उसका नाम माद्री है। मैं उस यशस्विनी माद्रीका अपने पाण्डुके लिये वरण करता हूँ॥६॥
विश्वास-प्रस्तुतिः
युक्तरूपो हि सम्बन्धे त्वं नो राजन् वयं तव।
एतत् संचिन्त्य मद्रेश गृहाणास्मान् यथाविधि ॥ ७ ॥
मूलम्
युक्तरूपो हि सम्बन्धे त्वं नो राजन् वयं तव।
एतत् संचिन्त्य मद्रेश गृहाणास्मान् यथाविधि ॥ ७ ॥
अनुवाद (हिन्दी)
‘राजन्! तुम हमारे यहाँ सम्बन्ध करनेके सर्वथा योग्य हो और हम भी तुम्हारे योग्य हैं। मद्रेश्वर! यों विचारकर तुम हमें विधिपूर्वक अपनाओ’॥७॥
विश्वास-प्रस्तुतिः
तमेवंवादिनं भीष्मं प्रत्यभाषत मद्रपः।
न हि मेऽन्यो वरस्त्वत्तः श्रेयानिति मतिर्मम ॥ ८ ॥
मूलम्
तमेवंवादिनं भीष्मं प्रत्यभाषत मद्रपः।
न हि मेऽन्यो वरस्त्वत्तः श्रेयानिति मतिर्मम ॥ ८ ॥
अनुवाद (हिन्दी)
भीष्मजीके यों कहनेपर मद्रराजने उत्तर दिया—‘मेरा विश्वास है कि आपलोगोंसे श्रेष्ठ वर मुझे ढूँढ़नेसे भी नहीं मिलेगा’॥८॥
विश्वास-प्रस्तुतिः
पूर्वैः प्रवर्तितं किंचित् कुलेऽस्मिन् नृपसत्तमैः।
साधु वा यदि वासाधु तन्नातिक्रान्तुमुत्सहे ॥ ९ ॥
मूलम्
पूर्वैः प्रवर्तितं किंचित् कुलेऽस्मिन् नृपसत्तमैः।
साधु वा यदि वासाधु तन्नातिक्रान्तुमुत्सहे ॥ ९ ॥
अनुवाद (हिन्दी)
‘परंतु इस कुलमें पहलेके श्रेष्ठ राजाओंने कुछ शुल्क लेनेका नियम चला दिया है। वह अच्छा हो या बुरा, मैं उसका उल्लंघन नहीं कर सकता॥९॥
विश्वास-प्रस्तुतिः
व्यक्तं तद् भवतश्चापि विदितं नात्र संशयः।
न च युक्तं तथा वक्तुं भवान् देहीति सत्तम॥१०॥
मूलम्
व्यक्तं तद् भवतश्चापि विदितं नात्र संशयः।
न च युक्तं तथा वक्तुं भवान् देहीति सत्तम॥१०॥
अनुवाद (हिन्दी)
‘यह बात सबपर प्रकट है, निःसंदेह आप भी इसे जानते होंगे। साधुशिरोमणे! इस दशामें आपके लिये यह कहना उचित नहीं है कि मुझे कन्या दे दो’॥१०॥
विश्वास-प्रस्तुतिः
कुलधर्मः स नो वीर प्रमाणं परमं च तत्।
तेन त्वां न ब्रवीम्येतदसंदिग्धं वचोऽरिहन् ॥ ११ ॥
मूलम्
कुलधर्मः स नो वीर प्रमाणं परमं च तत्।
तेन त्वां न ब्रवीम्येतदसंदिग्धं वचोऽरिहन् ॥ ११ ॥
अनुवाद (हिन्दी)
‘वीर! वह हमारा कुलधर्म है और हमारे लिये वही परम प्रमाण है। शत्रुदमन! इसीलिये मैं आपसे निश्चितरूपसे यह नहीं कह पाता कि कन्या दे दूँगा’॥११॥
विश्वास-प्रस्तुतिः
तं भीष्मः प्रत्युवाचेदं मद्रराजं जनाधिपः।
धर्म एष परो राजन् स्वयमुक्तः स्वयम्भुवा ॥ १२ ॥
मूलम्
तं भीष्मः प्रत्युवाचेदं मद्रराजं जनाधिपः।
धर्म एष परो राजन् स्वयमुक्तः स्वयम्भुवा ॥ १२ ॥
अनुवाद (हिन्दी)
यह सुनकर जनेश्वर भीष्मजीने मद्रराजको इस प्रकार उत्तर दिया—‘राजन्! यह उत्तम धर्म है। स्वयं स्वयम्भू ब्रह्माजीने इसे धर्म कहा है’॥१२॥
विश्वास-प्रस्तुतिः
नात्र कश्चन दोषोऽस्ति पूर्वैधिरयं कृतः।
विदितेय च ते शल्य मर्यादा साधुसम्मता ॥ १३ ॥
मूलम्
नात्र कश्चन दोषोऽस्ति पूर्वैधिरयं कृतः।
विदितेय च ते शल्य मर्यादा साधुसम्मता ॥ १३ ॥
अनुवाद (हिन्दी)
‘यदि तुम्हारे पूर्वजोंने इस विधिको स्वीकार कर लिया है तो इसमें कोई दोष नहीं है। शल्य! साधु पुरुषोंद्वारा सम्मानित तुम्हारी यह कुलमर्यादा हम सबको विदित है’॥१३॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा स महातेजाः शातकुम्भं कृताकृतम्।
रत्नानि च विचित्राणि शल्यायादात् सहस्रशः ॥ १४ ॥
गजानश्वान् रथांश्चैव वासांस्याभरणानि च।
मणिमुक्ताप्रवालं च गाङ्गेयो व्यसृजच्छूभम् ॥ १५ ॥
मूलम्
इत्युक्त्वा स महातेजाः शातकुम्भं कृताकृतम्।
रत्नानि च विचित्राणि शल्यायादात् सहस्रशः ॥ १४ ॥
गजानश्वान् रथांश्चैव वासांस्याभरणानि च।
मणिमुक्ताप्रवालं च गाङ्गेयो व्यसृजच्छूभम् ॥ १५ ॥
अनुवाद (हिन्दी)
यह कहकर महातेजस्वी भीष्मजीने राजा शल्यको सोना और उसके बने हुए आभूषण तथा सहस्रों विचित्र प्रकारके रत्न भेंट किये। बहुत-से हाथी, घोड़े, रथ, वस्त्र, अलंकार तथा मणि-मोती और मूँगे भी दिये॥१४-१५॥
विश्वास-प्रस्तुतिः
तत् प्रगृह्य धनं सर्वं शल्यः सम्प्रीतमानसः।
ददौ तां समलंकृत्य स्वसारं कौरवर्षभे ॥ १६ ॥
मूलम्
तत् प्रगृह्य धनं सर्वं शल्यः सम्प्रीतमानसः।
ददौ तां समलंकृत्य स्वसारं कौरवर्षभे ॥ १६ ॥
अनुवाद (हिन्दी)
वह सारा धन लेकर शल्यका चित्त प्रसन्न हो गया। उन्होंने अपनी बहिनको वस्त्राभूषणोंसे विभूषित करके राजा पाण्डुके लिये कुरुश्रेष्ठ भीष्मजीको सौंप दिया॥१६॥
विश्वास-प्रस्तुतिः
स तां माद्रीमुपादाय भीष्मः सागरगासुतः।
आजगाम पुरीं धीमान् प्रविष्टो गजसाह्वयम् ॥ १७ ॥
मूलम्
स तां माद्रीमुपादाय भीष्मः सागरगासुतः।
आजगाम पुरीं धीमान् प्रविष्टो गजसाह्वयम् ॥ १७ ॥
अनुवाद (हिन्दी)
परम बुद्धिमान् गंगानन्दन भीष्म माद्रीको लेकर हस्तिनापुरमें आये॥१७॥
विश्वास-प्रस्तुतिः
तत इष्टेऽहनि प्राप्ते मुहूर्ते साधुसम्मते।
जग्राह विधिवत् पाणिं माद्र्याः पाण्डुर्नराधिपः ॥ १८ ॥
मूलम्
तत इष्टेऽहनि प्राप्ते मुहूर्ते साधुसम्मते।
जग्राह विधिवत् पाणिं माद्र्याः पाण्डुर्नराधिपः ॥ १८ ॥
अनुवाद (हिन्दी)
तदनन्तर श्रेष्ठ ब्राह्मणोंके द्वारा अनुमोदित शुभ दिन और सुन्दर मुहूर्त आनेपर राजा पाण्डुने माद्रीका विधिपूर्वक पाणिग्रहण किया॥१८॥
विश्वास-प्रस्तुतिः
ततो विवाहे निर्वृत्ते स राजा कुरुनन्दनः।
स्थापयामास तां भार्यां शुभे वेश्मनि भाविनीम् ॥ १९ ॥
मूलम्
ततो विवाहे निर्वृत्ते स राजा कुरुनन्दनः।
स्थापयामास तां भार्यां शुभे वेश्मनि भाविनीम् ॥ १९ ॥
अनुवाद (हिन्दी)
इस प्रकार विवाह-कार्य सम्पन्न हो जानेपर कुरुनन्दन राजा पाण्डुने अपनी कल्याणमयी भार्याको सुन्दर महलमें ठहराया॥१९॥
विश्वास-प्रस्तुतिः
स ताभ्यां व्यचरत् सार्धं भार्याभ्यां राजसत्तमः।
कुन्त्या माद्र्या च राजेन्द्रो यथाकामं यथासुखम् ॥ २० ॥
मूलम्
स ताभ्यां व्यचरत् सार्धं भार्याभ्यां राजसत्तमः।
कुन्त्या माद्र्या च राजेन्द्रो यथाकामं यथासुखम् ॥ २० ॥
अनुवाद (हिन्दी)
राजाओंमें श्रेष्ठ महाराज पाण्डु अपनी दोनों पत्नियों कुन्ती और माद्रीके साथ आनन्दपूर्वक यथेष्ट विहार करने लगे॥२०॥
विश्वास-प्रस्तुतिः
ततः स कौरवो राजा विहृत्य त्रिदशा निशाः।
जिगीषया महीं पाण्डुर्निरक्रामत् पुरात् प्रभो ॥ २१ ॥
मूलम्
ततः स कौरवो राजा विहृत्य त्रिदशा निशाः।
जिगीषया महीं पाण्डुर्निरक्रामत् पुरात् प्रभो ॥ २१ ॥
अनुवाद (हिन्दी)
जनमेजय! कुरुवंशी राजा पाण्डु तीस रात्रियोंतक विहार करके समूची पृथ्वीपर विजय प्राप्त करनेकी इच्छा लेकर राजधानीसे बाहर निकले॥२१॥
विश्वास-प्रस्तुतिः
स भीष्मप्रमुखान् वृद्धानभिवाद्य प्रणम्य च।
धृतराष्ट्रं च कौरव्यं तथान्यान् कुरुसत्तमान्।
आमन्त्र्य प्रययौ राजा तैश्चैवाप्यनुमोदितः ॥ २२ ॥
मङ्गलाचारयुक्ताभिराशीर्भिरभिनन्दितः ।
गजवाजिरथीघेन बलेन महतागमत् ॥ २३ ॥
मूलम्
स भीष्मप्रमुखान् वृद्धानभिवाद्य प्रणम्य च।
धृतराष्ट्रं च कौरव्यं तथान्यान् कुरुसत्तमान्।
आमन्त्र्य प्रययौ राजा तैश्चैवाप्यनुमोदितः ॥ २२ ॥
मङ्गलाचारयुक्ताभिराशीर्भिरभिनन्दितः ।
गजवाजिरथीघेन बलेन महतागमत् ॥ २३ ॥
अनुवाद (हिन्दी)
उन्होंने भीष्म आदि बड़े-बूढ़ोंके चरणोंमें मस्तक झुकाया। कुशनन्दन धृतराष्ट्र तथा अन्य श्रेष्ठ कुशवंशियोंको प्रणाम करके उन सबकी आज्ञा ली और उनका अनुमोदन मिलनेपर मंगलाचारयुत्ह आशीर्वादोंसे अभिनन्दित हो हाथी, घोड़ों तथा रथसमुदायसे युक्त विशाल सेनाके साथ प्रस्थान किया॥२२-२३॥
विश्वास-प्रस्तुतिः
स राजा देवगर्भाभो विजिगीषुर्वसुंधराम्।
हृष्टपुष्टबलैः प्रायात् पाण्डुः शत्रूननेकशः ॥ २४ ॥
मूलम्
स राजा देवगर्भाभो विजिगीषुर्वसुंधराम्।
हृष्टपुष्टबलैः प्रायात् पाण्डुः शत्रूननेकशः ॥ २४ ॥
अनुवाद (हिन्दी)
राजा पाण्डु देवकुमारके समान तेजस्वी थे। उन्होंने इस पृथ्वीपर विजय पानेकी इच्छासे हृष्ट-पुष्ट सैनिकोंके साथ अनेक शत्रुओंपर धावा किया॥२४॥
विश्वास-प्रस्तुतिः
पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः।
पाण्डुना नरसिंहेन कौरवाणां यशोभृता ॥ २५ ॥
मूलम्
पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः।
पाण्डुना नरसिंहेन कौरवाणां यशोभृता ॥ २५ ॥
अनुवाद (हिन्दी)
कौरवकुलके सुयशको बढ़ानेवाले, मनुष्योंमें सिंहके समान पराक्रमी राजा पाण्डुने सबसे पहले पूर्वके अपराधी दशार्णोंपर1 धावा करके उन्हें युद्धमें परास्त किया॥२५॥
विश्वास-प्रस्तुतिः
ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् ।
प्रभूतहस्त्यश्वयुतां पदातिरथसंकुलाम् ॥ २६ ॥
आगस्कारी महीपानां बहूनां बलदर्पितः।
गोप्ता मगधराष्ट्रस्य दीर्घो राजगृहे हतः ॥ २७ ॥
मूलम्
ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् ।
प्रभूतहस्त्यश्वयुतां पदातिरथसंकुलाम् ॥ २६ ॥
आगस्कारी महीपानां बहूनां बलदर्पितः।
गोप्ता मगधराष्ट्रस्य दीर्घो राजगृहे हतः ॥ २७ ॥
अनुवाद (हिन्दी)
तत्पश्चात् वे नाना प्रकारकी ध्वजा-पताकाओंसे युक्त और बहुसंख्यक हाथी, घोड़े, रथ एवं पैदलोंसे भरी हुई भारी सेना लेकर मगधदेशमें गये। वहाँ राजगृहमें अनेक राजाओंका अपराधी बलाभिमानी मगधराज दीर्घ उनके हाथसे मारा गया॥२६-२७॥
विश्वास-प्रस्तुतिः
ततः कोशं समादाय वाहनानि च भूरिशः।
पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः ॥ २८ ॥
मूलम्
ततः कोशं समादाय वाहनानि च भूरिशः।
पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः ॥ २८ ॥
अनुवाद (हिन्दी)
उसके बाद भारी खजाना और वाहन आदि लेकर पाण्डुने मिथिलापर चढ़ाई की और विदेहवंशी क्षत्रियोंको युद्धमें परास्त किया॥२८॥
विश्वास-प्रस्तुतिः
तथा काशिषु सुह्मेषु पुण्ड्रेषु च नरर्षभ।
स्वबाहुबलवीर्येण कुरूणामकरोद् यशः ॥ २९ ॥
मूलम्
तथा काशिषु सुह्मेषु पुण्ड्रेषु च नरर्षभ।
स्वबाहुबलवीर्येण कुरूणामकरोद् यशः ॥ २९ ॥
अनुवाद (हिन्दी)
नरश्रेष्ठ जनमेजय! इस प्रकार वे पाण्डु काशी, सहा तथा पुण्ड्र देशोंपर विजय पाते हुए अपने बाहुबल और पराक्रमसे कुरुकुलके यशका विस्तार करने लगे॥२९॥
विश्वास-प्रस्तुतिः
तं शरौघमहाच्वालं शस्त्रार्चिषमरिन्दमम् ।
पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः ॥ ३० ॥
मूलम्
तं शरौघमहाच्वालं शस्त्रार्चिषमरिन्दमम् ।
पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः ॥ ३० ॥
अनुवाद (हिन्दी)
उस समय शत्रुदमन राजा पाण्डु प्रज्वलित अग्निके समान सुशोभित थे। बाणोंका समुदाय उनकी बढ़ती हुई ज्वालाके समान जान पड़ता था। खड्ग आदि शस्त्र लपटोंके समान प्रतीत होते थे। उनके पास आकर बहुतसे राजा भस्म हो गये॥३०॥
विश्वास-प्रस्तुतिः
ते ससेनाः ससेनेन विध्वंसितबला तपाः।
पाण्डुना वशगाः कृत्वा कुरुकर्मसु योजिताः ॥ ३१ ॥
मूलम्
ते ससेनाः ससेनेन विध्वंसितबला तपाः।
पाण्डुना वशगाः कृत्वा कुरुकर्मसु योजिताः ॥ ३१ ॥
अनुवाद (हिन्दी)
सेनासहित राजा पाण्डुने सामने आये हुए सैन्यसहित नरपतियोंकी सारी सेनाएँ नष्ट कर दीं और उन्हें अपने अधीन करके कौरवोंके आज्ञापालनमें नियुक्त कर दिया॥३१॥
विश्वास-प्रस्तुतिः
तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः।
तमेकं मेनिरे शूरं देवेष्विव पुरंदरम् ॥ ३२ ॥
मूलम्
तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः।
तमेकं मेनिरे शूरं देवेष्विव पुरंदरम् ॥ ३२ ॥
अनुवाद (हिन्दी)
पाण्डुके द्वारा परास्त हुए समस्त भूपालगण देवताओंमें इन्द्रकी भाँति इस पृथ्वीपर सब मनुष्योंमें एकमात्र उन्हींको शूरवीर मानने लगे॥३२॥
विश्वास-प्रस्तुतिः
तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः।
उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च ॥ ३३ ॥
मूलम्
तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः।
उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च ॥ ३३ ॥
अनुवाद (हिन्दी)
भूतलके समस्त राजाओंने उनके सामने हाथ जोड़कर मस्तक टेक दिये और नाना प्रकारके रत्न एवं धन लेकर उनके पास आये॥३३॥
विश्वास-प्रस्तुतिः
मणिमुक्ताप्रवालं च सुवर्णं रजतं बहु।
गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् ॥ ३४ ॥
खरोष्ट्रमहिषीश्चैव यच्च किंचिदजाविकम् ।
कम्बलाजिनरत्नानि राङ्कवास्तरणानि च ।
तत् सर्वं प्रतिजग्राह राजा नागपुराधिपः ॥ ३५ ॥
मूलम्
मणिमुक्ताप्रवालं च सुवर्णं रजतं बहु।
गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् ॥ ३४ ॥
खरोष्ट्रमहिषीश्चैव यच्च किंचिदजाविकम् ।
कम्बलाजिनरत्नानि राङ्कवास्तरणानि च ।
तत् सर्वं प्रतिजग्राह राजा नागपुराधिपः ॥ ३५ ॥
अनुवाद (हिन्दी)
राजाओंके दिये हुए ढेर-के-ढेर मणि, मोती, मूँगे, सुवर्ण, चाँदी, गोरत्न, अश्वरत्न, रथरत्न, हाथी, गदहे, ऊँट, भैंसें, बकरे, भेंड़ें, कम्बल, मृगचर्म, रत्न, रंकु मृगके चर्मसे बने हुए बिछौने आदि जो कुछ भी सामान प्राप्त हुए, उन सबको हस्तिनापुराधीश राजा पाण्डुने ग्रहण कर लिया॥३४-३५॥
विश्वास-प्रस्तुतिः
तदादाय ययौ पाण्डुः पुनर्मुदितवाहनः।
हर्षयिष्यन् स्वराष्ट्राणि पुरं च गजसाह्वयम् ॥ ३६ ॥
मूलम्
तदादाय ययौ पाण्डुः पुनर्मुदितवाहनः।
हर्षयिष्यन् स्वराष्ट्राणि पुरं च गजसाह्वयम् ॥ ३६ ॥
अनुवाद (हिन्दी)
वह सब लेकर महाराज पाण्डु अपने राष्ट्रके लोगोंका हर्ष बढ़ाते हुए पुनः हस्तिनापुर चले आये। उस समय उनकी सवारीके अश्व आदि भी बहुत प्रसन्न थे॥३६॥
विश्वास-प्रस्तुतिः
शन्तनो राजसिंहस्य भरतस्य च धीमतः।
प्रणष्टः कीर्तिजः शब्दः पाण्डुना पुनराहृतः ॥ ३७ ॥
मूलम्
शन्तनो राजसिंहस्य भरतस्य च धीमतः।
प्रणष्टः कीर्तिजः शब्दः पाण्डुना पुनराहृतः ॥ ३७ ॥
अनुवाद (हिन्दी)
राजाओंमें सिंहके समान पराक्रमी शन्तनु तथा परम बुद्धिमान् भरतकी कीर्ति-कथा जो नष्ट-सी हो गयी थी, उसे महाराज पाण्डुने पुनरुज्जीवित कर दिया॥३७॥
विश्वास-प्रस्तुतिः
ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च।
ते नागपुरसिंहेन पाण्डुना करदीकृताः ॥ ३८ ॥
मूलम्
ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च।
ते नागपुरसिंहेन पाण्डुना करदीकृताः ॥ ३८ ॥
अनुवाद (हिन्दी)
जिन राजाओंने पहले कुरुदेशके धन तथा कुरुराष्ट्रका अपहरण किया था, उनको हस्तिनापुरके सिंह पाण्डुने करद बना दिया॥३८॥
विश्वास-प्रस्तुतिः
इत्यभाषन्त राजानो राजामात्याश्च संगताः।
प्रतीतमनसो हृष्टाः पौरजानपदैः सह ॥ ३९ ॥
मूलम्
इत्यभाषन्त राजानो राजामात्याश्च संगताः।
प्रतीतमनसो हृष्टाः पौरजानपदैः सह ॥ ३९ ॥
अनुवाद (हिन्दी)
बहुत-से राजा तथा राजमन्त्री एकत्र होकर इस तरहकी बातें कर रहे थे। उनके साथ नगर और जनपदके लोग भी इस चर्चामें सम्मिलित थे। उन सबके हृदयमें पाण्डुके प्रति विश्वास तथा हर्षोल्लास छा रहा था॥३९॥
विश्वास-प्रस्तुतिः
प्रत्युद्ययुश्च तं प्राप्तं सर्वे भीष्मपुरोगमाः।
ते नदूरमिवाध्वानं गत्वा नागपुरालयात् ॥ ४० ॥
आवृतं ददृशुर्हृष्टा लोकं बहुविधैर्धनैः।
नानायानसमानीतै रत्नैरुच्चावचैस्तदा ॥ ४१ ॥
हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैस्तथाविभिः ।
नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः ॥ ४२ ॥
मूलम्
प्रत्युद्ययुश्च तं प्राप्तं सर्वे भीष्मपुरोगमाः।
ते नदूरमिवाध्वानं गत्वा नागपुरालयात् ॥ ४० ॥
आवृतं ददृशुर्हृष्टा लोकं बहुविधैर्धनैः।
नानायानसमानीतै रत्नैरुच्चावचैस्तदा ॥ ४१ ॥
हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैस्तथाविभिः ।
नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः ॥ ४२ ॥
अनुवाद (हिन्दी)
राजा पाण्डु जब नगरके निकट आये, तब भीष्म आदि सब कौरव उनकी अगवानीके लिये आगे बढ़ आये। उन्होंने प्रसन्नतापूर्वक देखा, राजा पाण्डु और उनका दल बड़े उत्साहके साथ आ रहे हैं। उस समय ऐसा जान पड़ता था, मानो वे लोग हस्तिनापुरसे थोड़ी ही दूरतक जाकर वहाँसे लौट रहे हों। उनके साथ भाँति-भाँतिके धन एवं नाना प्रकारके वाहनोंपर लादकर लाये हुए छोटे-बड़े रत्न, श्रेष्ठ हाथी, घोड़े, रथ, गौएँ, ऊँट तथा भेंड़ आदि भी थे। भीष्मके साथ कौरवोंने वहाँ जाकर देखा, तो उस धन-वैभवका कहीं अन्त नहीं दिखायी दिया॥४०—४२॥
विश्वास-प्रस्तुतिः
सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः।
यथार्हं मानयामास पौरजानपदानपि ॥ ४३ ॥
मूलम्
सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः।
यथार्हं मानयामास पौरजानपदानपि ॥ ४३ ॥
अनुवाद (हिन्दी)
कौसल्याका1 आनन्द बढ़ानेवाले पाण्डुने निकट आकर पितृव्य भीष्मके चरणोंमें प्रणाम किया और नगर तथा जनपदके लोगोंका भी यथायोग्य सम्मान किया॥४३॥
विश्वास-प्रस्तुतिः
प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम्।
पुत्रमाश्लिष्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् ॥ ४४ ॥
मूलम्
प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम्।
पुत्रमाश्लिष्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् ॥ ४४ ॥
अनुवाद (हिन्दी)
शत्रुओंके राज्योंको धूलमें मिलाकर कृतकृत्य होकर लौटे हुए अपने पुत्र पाण्डुका आलिंगन करके भीष्मजी हर्षके आँसू बहाने लगे॥४४॥
विश्वास-प्रस्तुतिः
स तूर्यशतशङ्खानां भेरीणां च महास्वनैः।
हर्षयन् सर्वशः पौरान् विवेश गजसाह्वयम् ॥ ४५ ॥
मूलम्
स तूर्यशतशङ्खानां भेरीणां च महास्वनैः।
हर्षयन् सर्वशः पौरान् विवेश गजसाह्वयम् ॥ ४५ ॥
अनुवाद (हिन्दी)
सैकड़ों शंख, तुरही एवं नगारोंकी तुमुल ध्वनिसे समस्त पुरवासियोंको आनन्दित करते हुए पाण्डुने हस्तिनापुरमें प्रवेश किया॥४५॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि पाण्डुदिग्विजये द्वादशाधिकशततमोऽध्यायः ॥ ११२ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत आदिपर्वके अन्तर्गत सम्भवपर्वमें पाण्डुदिग्विजयविषयक एक सौ बारहवाँ अध्याय पूरा हुआ॥११२॥