श्रावणम् (द्युगङ्गा)
भागसूचना
सप्ताधिकशततमोऽध्यायः
सूचना (हिन्दी)
माण्डव्यका धर्मराजको शाप देना
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
ततः स मुनिशार्दूलस्तानुवाच तपोधनान्।
दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति ॥ १ ॥
मूलम्
ततः स मुनिशार्दूलस्तानुवाच तपोधनान्।
दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति ॥ १ ॥
अनुवाद (हिन्दी)
वैशम्पायनजी कहते हैं— राजन्! तब उन मुनिश्रेष्ठने उन तपस्वी मुनियोंसे कहा—‘मैं किसपर दोष लगाऊँ; दूसरे किसीने मेरा अपराध नहीं किया है’॥१॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा रक्षिणस्तत्र तथा बहुतिथेऽहनि।
न्यवेदयंस्तथा राज्ञे यथावृत्तं नराधिप ॥ २ ॥
मूलम्
तं दृष्ट्वा रक्षिणस्तत्र तथा बहुतिथेऽहनि।
न्यवेदयंस्तथा राज्ञे यथावृत्तं नराधिप ॥ २ ॥
अनुवाद (हिन्दी)
महाराज! रक्षकोंने बहुत दिनोंतक उन्हें शूलपर बैठे देख राजाके पास जा वह सब समाचार ज्यों-का-त्यों निवेदन किया॥२॥
विश्वास-प्रस्तुतिः
श्रुत्वा च वचनं तेषां निश्चित्य सह मन्त्रिभिः।
प्रसादयामास तथा शूलस्थमृषिसत्तमम् ॥ ३ ॥
मूलम्
श्रुत्वा च वचनं तेषां निश्चित्य सह मन्त्रिभिः।
प्रसादयामास तथा शूलस्थमृषिसत्तमम् ॥ ३ ॥
अनुवाद (हिन्दी)
उनकी बात सुनकर मन्त्रियोंके साथ परामर्श करके राजाने शूलीपर बैठे हुए उन मुनिश्रेष्ठको प्रसन्न करनेका प्रयत्न किया॥३॥
सूचना (हिन्दी)
धर्मराज और अणीमाण्डव्य
मूलम् (वचनम्)
राजोवाच
विश्वास-प्रस्तुतिः
यन्मयापकृतं मोहादज्ञानादृषिसत्तम ।
प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि ॥ ४ ॥
मूलम्
यन्मयापकृतं मोहादज्ञानादृषिसत्तम ।
प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि ॥ ४ ॥
अनुवाद (हिन्दी)
राजाने कहा— मुनिवर! मैंने मोह अथवा अज्ञानवश जो अपराध किया है, उसके लिये आप मुझपर क्रोध न करें। मैं आपसे प्रसन्न होनेके लिये प्रार्थना करता हूँ॥४॥
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः ।
कृतप्रसादं राजा तं ततः समवतारयत् ॥ ५ ॥
मूलम्
एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः ।
कृतप्रसादं राजा तं ततः समवतारयत् ॥ ५ ॥
अनुवाद (हिन्दी)
वैशम्पायनजी कहते हैं— जनमेजय! राजाके यों कहनेपर मुनि उनपर प्रसन्न हो गये। राजाने उन्हें प्रसन्न जानकर शूलीसे उतार दिया॥५॥
विश्वास-प्रस्तुतिः
अवतार्य च शूलाग्रात् तच्छूलं निश्चकर्ष ह।
अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे ॥ ६ ॥
मूलम्
अवतार्य च शूलाग्रात् तच्छूलं निश्चकर्ष ह।
अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे ॥ ६ ॥
अनुवाद (हिन्दी)
नीचे उतारकर उन्होंने शूलके अग्रभागके सहारे उनके शरीरके भीतरसे शूलको निकालनेके लिये खींचा। खींचकर निकालनेमें असफल होनेपर उन्होंने उस शूलको मूलभागमें काट दिया॥६॥
विश्वास-प्रस्तुतिः
स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः।
तेनातितपसा लोकान् विजिग्ये दुर्लभान् परैः ॥ ७ ॥
मूलम्
स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः।
तेनातितपसा लोकान् विजिग्ये दुर्लभान् परैः ॥ ७ ॥
अनुवाद (हिन्दी)
तबसे वे मुनि शूलाग्रभागको अपने शरीरके भीतर लिये हुए ही विचरने लगे। उस अत्यन्त घोर तपस्याके द्वारा महर्षिने ऐसे पुण्यलोकोंपर विजय पायी, जो दूसरोंके लिये दुर्लभ हैं॥७॥
विश्वास-प्रस्तुतिः
अणीमाण्डव्य इति च ततो लोकेषु गीयते।
स गत्वा सदनं विप्रो धर्मस्य परमात्मवित् ॥ ८ ॥
आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः।
किं नु तद् दुष्कृतं कर्म मया कृतमजानता ॥ ९ ॥
यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया ।
शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् ॥ १० ॥
मूलम्
अणीमाण्डव्य इति च ततो लोकेषु गीयते।
स गत्वा सदनं विप्रो धर्मस्य परमात्मवित् ॥ ८ ॥
आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः।
किं नु तद् दुष्कृतं कर्म मया कृतमजानता ॥ ९ ॥
यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया ।
शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् ॥ १० ॥
अनुवाद (हिन्दी)
अणी कहते हैं शूलके अग्रभागको, उससे युक्त होनेके कारण वे मुनि तभीसे सभी लोकोंमें ‘अणी-माण्डव्य’ कहलाने लगे। एक समय परमात्मतत्त्वके ज्ञाता विप्रवर माण्डव्यने धर्मराजके भवनमें जाकर उन्हें दिव्य आसनपर बैठे देखा। उस समय उन शक्तिशाली महर्षिने उन्हें उलाहना देते हुए पूछा—‘मैंने अनजानमें कौन-सा ऐसा पाप किया था, जिसके फलका भोग मुझे इस रूपमें प्राप्त हुआ? मुझे शीघ्र इसका रहस्य बताओ। फिर मेरी तपस्याका बल देखो’॥८—१०॥
मूलम् (वचनम्)
धर्म उवाच
विश्वास-प्रस्तुतिः
पतङ्गिकानां पुच्छेषु त्वयेषीका प्रवेशिता।
कर्मणस्तस्य ते प्राप्तं फलमेतत् तपोधन ॥ ११ ॥
मूलम्
पतङ्गिकानां पुच्छेषु त्वयेषीका प्रवेशिता।
कर्मणस्तस्य ते प्राप्तं फलमेतत् तपोधन ॥ ११ ॥
अनुवाद (हिन्दी)
धर्मराज बोले— तपोधन! तुमने फतिंगोंके पुच्छ-भागमें सींक घुसेड़ दी थी। उसी कर्मका यह फल तुम्हें प्राप्त हुआ है॥११॥
विश्वास-प्रस्तुतिः
स्वल्पमेव यथा दत्तं दानं बहुगुणं भवेत्।
अधर्म एवं विप्रर्षे बहुदुःखफलप्रदः ॥ १२ ॥
मूलम्
स्वल्पमेव यथा दत्तं दानं बहुगुणं भवेत्।
अधर्म एवं विप्रर्षे बहुदुःखफलप्रदः ॥ १२ ॥
अनुवाद (हिन्दी)
विप्रर्षे! जैसे थोड़ा-सा भी किया हुआ दान कई गुना फल देनेवाला होता है, वैसे ही अधर्म भी बहुत दुःखरूपी फल देनेवाला होता है॥१२॥
मूलम् (वचनम्)
अणीमाण्डव्य उवाच
विश्वास-प्रस्तुतिः
कस्मिन् काले मया तत् तु कृतं ब्रूहि यथातथम्।
तेनोक्तो धर्मराजेन बालभावे त्वया कृतम् ॥ १३ ॥
मूलम्
कस्मिन् काले मया तत् तु कृतं ब्रूहि यथातथम्।
तेनोक्तो धर्मराजेन बालभावे त्वया कृतम् ॥ १३ ॥
अनुवाद (हिन्दी)
अणीमाण्डव्यने पूछा— अच्छा, तो ठीक-ठीक बताओ, मैंने किस समय—किस आयुमें वह पाप किया था?
धर्मराजने उत्तर दिया—‘बाल्यावस्थामें तुम्हारे द्वारा यह पाप हुआ था’॥१३॥
मूलम् (वचनम्)
अणीमाण्डव्य उवाच
विश्वास-प्रस्तुतिः
बालो हि द्वादशाद् वर्षाज्जन्मतो यत् करिष्यति।
न भविष्यत्यधर्मोऽत्र न प्रज्ञास्यन्ति वै दिशः ॥ १४ ॥
मूलम्
बालो हि द्वादशाद् वर्षाज्जन्मतो यत् करिष्यति।
न भविष्यत्यधर्मोऽत्र न प्रज्ञास्यन्ति वै दिशः ॥ १४ ॥
अनुवाद (हिन्दी)
अणीमाण्डव्यने कहा— धर्मशास्त्रके अनुसार जन्मसे लेकर बारह वर्षकी आयुतक बालक जो कुछ भी करेगा, उसमें अधर्म नहीं होगा; क्योंकि उस समयतक बालकको धर्मशास्त्रके आदेशका ज्ञान नहीं हो सकेगा॥
विश्वास-प्रस्तुतिः
अल्पेऽपराधेऽपि महान् मम दण्डस्त्वया कृतः।
गरीयान् ब्राह्मणवधः सर्वभूतवधादपि ॥ १५ ॥
मूलम्
अल्पेऽपराधेऽपि महान् मम दण्डस्त्वया कृतः।
गरीयान् ब्राह्मणवधः सर्वभूतवधादपि ॥ १५ ॥
अनुवाद (हिन्दी)
धर्मराज! तुमने थोड़े-से अपराधके लिये मुझे बहुत बड़ा दण्ड दिया है। ब्राह्मणका वध सम्पूर्ण प्राणियोंके वधसे भी अधिक भयंकर है॥१५॥
विश्वास-प्रस्तुतिः
शूद्रयोनावतो धर्म मानुषः सम्भविष्यसि।
मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम् ॥ १६ ॥
मूलम्
शूद्रयोनावतो धर्म मानुषः सम्भविष्यसि।
मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम् ॥ १६ ॥
अनुवाद (हिन्दी)
अतः धर्म! तुम मनुष्य होकर शूद्रयोनिमें जन्म लोगे। आजसे संसारमें मैं धर्मके फलको प्रकट करनेवाली मर्यादा स्थापित करता हूँ॥१६॥
विश्वास-प्रस्तुतिः
आ चतुर्दशकाद् वर्षान्न भविष्यति पातकम्।
परतः कुर्वतामेवं दोष एव भविष्यति ॥ १७ ॥
मूलम्
आ चतुर्दशकाद् वर्षान्न भविष्यति पातकम्।
परतः कुर्वतामेवं दोष एव भविष्यति ॥ १७ ॥
अनुवाद (हिन्दी)
चौदह वर्षकी उम्रतक किसीको पाप नहीं लगेगा। उससे अधिककी आयुमें पाप करनेवालोंको ही दोष लगेगा॥१७॥
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
एतेन त्वपराधेन शापात् तस्य महात्मनः।
धर्मो विदुररूपेण शूद्रयोनावजायत ॥ १८ ॥
मूलम्
एतेन त्वपराधेन शापात् तस्य महात्मनः।
धर्मो विदुररूपेण शूद्रयोनावजायत ॥ १८ ॥
अनुवाद (हिन्दी)
वैशम्पायनजी कहते हैं— राजन्! इसी अपराधके कारण महात्मा माण्डव्यके शापसे साक्षात् धर्म ही विदुररूपसे शूद्रयोनिमें उत्पन्न हुए॥१८॥
विश्वास-प्रस्तुतिः
धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः।
दीर्घदर्शी शमपरः कुरूणां च हिते रतः ॥ १९ ॥
मूलम्
धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः।
दीर्घदर्शी शमपरः कुरूणां च हिते रतः ॥ १९ ॥
अनुवाद (हिन्दी)
वे धर्मशास्त्र एवं अर्थशास्त्रके पण्डित, लोभ और क्रोधसे रहित, दीर्घदर्शी, शान्तिपरायण तथा कौरवोंके हितमें तत्पर रहनेवाले थे॥१९॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि अणीमाण्डव्योपाख्याने सप्ताधिकशततमोऽध्यायः ॥ १०७ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत आदिपर्वके अन्तर्गत सम्भवपर्वमें अणीमाण्डव्योपाख्यानविषयक एक सौ सातवाँ अध्याय पूरा हुआ॥१०७॥