०५४ आस्तीक-प्रेषणम्

श्रावणम् (द्युगङ्गा)
भागसूचना

चतुष्पञ्चाशत्तमोऽध्यायः

सूचना (हिन्दी)

माताकी आज्ञासे मामाको सान्त्वना देकर आस्तीकका सर्पयज्ञमें जाना

मूलम् (वचनम्)

सौतिरुवाच

विश्वास-प्रस्तुतिः

तत आहूय पुत्रं स्वं जरत्कारुर्भुजङ्गमा।
वासुकेर्नागराजस्य वचनादिदमब्रवीत् ॥ १ ॥

मूलम्

तत आहूय पुत्रं स्वं जरत्कारुर्भुजङ्गमा।
वासुकेर्नागराजस्य वचनादिदमब्रवीत् ॥ १ ॥

अनुवाद (हिन्दी)

उग्रश्रवाजी कहते हैं— तब नागकन्या जरत्कारु नागराज वासुकिके कथनानुसार अपने पुत्रको बुलाकर इस प्रकार बोली—॥१॥

विश्वास-प्रस्तुतिः

अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः।
कालः स चायं सम्प्राप्तस्तत् कुरुष्व यथातथम् ॥ २ ॥

मूलम्

अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः।
कालः स चायं सम्प्राप्तस्तत् कुरुष्व यथातथम् ॥ २ ॥

अनुवाद (हिन्दी)

‘बेटा! मेरे भैयाने एक निमित्तको लेकर तुम्हारे पिताके साथ मेरा विवाह किया था। उसकी पूर्तिका यही उपयुक्त अवसर प्राप्त हुआ है। अतः तुम यथावत्‌रूपसे उस उद्देश्यकी पूर्ति करो’॥२॥

मूलम् (वचनम्)

आस्तीक उवाच

विश्वास-प्रस्तुतिः

किं निमित्तं मम पितुर्दत्ता त्वं मातुलेन मे।
तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत् तथा ॥ ३ ॥

मूलम्

किं निमित्तं मम पितुर्दत्ता त्वं मातुलेन मे।
तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत् तथा ॥ ३ ॥

अनुवाद (हिन्दी)

आस्तीकने पूछा— माँ! मामाजीने किस निमित्तको लेकर पिताजीके साथ तुम्हारा विवाह किया था? वह मुझे ठीक-ठीक बताओ। उसे सुनकर मैं उसकी सिद्धिके लिये प्रयत्न करूँगा॥३॥

मूलम् (वचनम्)

सौतिरुवाच

विश्वास-प्रस्तुतिः

तत आचष्ट सा तस्मै बान्धवानां हितैषिणी।
भगिनी नागराजस्य जरत्कारुरविक्लवा ॥ ४ ॥

मूलम्

तत आचष्ट सा तस्मै बान्धवानां हितैषिणी।
भगिनी नागराजस्य जरत्कारुरविक्लवा ॥ ४ ॥

अनुवाद (हिन्दी)

उग्रश्रवाजी कहते हैं— तदनन्तर अपने भाई-बन्धुओंका हित चाहनेवाली नागराजकी बहिन जरत्कारु शान्तचित्त हो आस्तीकसे बोली॥४॥

मूलम् (वचनम्)

जरत्कारुरुवाच

विश्वास-प्रस्तुतिः

पन्नगानामशेषाणां माता कद्रूरिति श्रुता।
तया शप्ता रुषितया सुता यस्मान्निबोध तत् ॥ ५ ॥

मूलम्

पन्नगानामशेषाणां माता कद्रूरिति श्रुता।
तया शप्ता रुषितया सुता यस्मान्निबोध तत् ॥ ५ ॥

अनुवाद (हिन्दी)

जरत्कारुने कहा— वत्स! सम्पूर्ण नागोंकी माता कद्रू नामसे विख्यात हैं। उन्होंने किसी समय रुष्ट होकर अपने पुत्रोंको शाप दे दिया था। जिस कारणसे वह शाप दिया, वह बताती हूँ, सुनो॥५॥

विश्वास-प्रस्तुतिः

उच्चैःश्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम।
विनतार्थाय पणिते दासीभावाय पुत्रकाः ॥ ६ ॥
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः।
तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ ॥ ७ ॥

मूलम्

उच्चैःश्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम।
विनतार्थाय पणिते दासीभावाय पुत्रकाः ॥ ६ ॥
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः।
तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ ॥ ७ ॥

अनुवाद (हिन्दी)

(अश्वोंका राजा जो उच्चैःश्रवा है, उसके रंगको लेकर विनताके साथ कद्रूने बाजी लगायी थी। उसमें यह शर्त थी—‘जो हारे वह जीतनेवालीकी दासी बने।’ कद्रू उच्चैःश्रवाकी पूँछ काली बता चुकी थी। अतः उसने अपने पुत्रोंसे कहा—‘तुमलोग छलपूर्वक उस घोड़ेकी पूँछ काले रंगकी कर दो।’ सर्प इससे सहमत न हुए। तब उन्होंने सर्पोंको शाप देते हुए कहा—) ‘पुत्रो! तुमलोगोंने मेरे कहनेसे अश्वराज उच्चैःश्रवाकी पूँछका रंग न बदलकर विनताके साथ जो मेरी दासी होनेकी शर्त थी, उसमें—उस घोड़ेके सम्बन्धमें विनताके कथनको मिथ्या नहीं कर दिखाया, इसलिये जनमेजयके यज्ञमें तुमलोगोंको आग जलाकर भस्म कर देगी और तुम सभी मरकर प्रेतलोकको चले जाओगे’॥६-७॥

विश्वास-प्रस्तुतिः

तां च शप्तवतीं देवः साक्षाल्लोकपितामहः।
एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च ॥ ८ ॥

मूलम्

तां च शप्तवतीं देवः साक्षाल्लोकपितामहः।
एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च ॥ ८ ॥

अनुवाद (हिन्दी)

कद्रूने जब इस प्रकार शाप दे दिया, तब साक्षात् लोकपितामह भगवान् ब्रह्माने ‘एवमस्तु’ कहकर उनके वचनका अनुमोदन किया॥८॥

विश्वास-प्रस्तुतिः

वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा ।
अमृते मथिते तात देवाञ्छरणमीयिवान् ॥ ९ ॥

मूलम्

वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा ।
अमृते मथिते तात देवाञ्छरणमीयिवान् ॥ ९ ॥

अनुवाद (हिन्दी)

तात! मेरे भाई वासुकिने भी उस समय पितामहकी बात सुनी थी। फिर अमृत-मन्थनका कार्य हो जानेपर वे देवताओंकी शरणमें गये॥९॥

विश्वास-प्रस्तुतिः

सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम्।
भ्रातरं मे पुरस्कृत्य पितामहमुपागमन् ॥ १० ॥
ते तं प्रसादयामासुः सुराः सर्वेऽब्जसम्भवम्।
राज्ञा वासुकिना सार्धं शापोऽसौ न भवेदिति ॥ ११ ॥

मूलम्

सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम्।
भ्रातरं मे पुरस्कृत्य पितामहमुपागमन् ॥ १० ॥
ते तं प्रसादयामासुः सुराः सर्वेऽब्जसम्भवम्।
राज्ञा वासुकिना सार्धं शापोऽसौ न भवेदिति ॥ ११ ॥

अनुवाद (हिन्दी)

देवतालोग मेरे भाईकी सहायतासे उत्तम अमृत पाकर अपना मनोरथ सिद्ध कर चुके थे। अतः वे मेरे भाईको आगे करके पितामह ब्रह्माजीके पास गये। वहाँ समस्त देवताओंने नागराज वासुकिके साथ रहकर पितामह ब्रह्माजीको प्रसन्न किया। उन्हें प्रसन्न करनेका उद्देश्य यह था कि माताका वह शाप लागू न हो॥१०-११॥

मूलम् (वचनम्)

देवा ऊचुः

विश्वास-प्रस्तुतिः

वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात् ।
अभिशापः स मातुस्तु भगवन् न भवेत् कथम् ॥ १२ ॥

मूलम्

वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात् ।
अभिशापः स मातुस्तु भगवन् न भवेत् कथम् ॥ १२ ॥

अनुवाद (हिन्दी)

देवता बोले— भगवन्! ये नागराज वासुकि अपने जाति-भाइयोंके लिये बहुत दुःखी हैं। कौन-सा ऐसा उपाय है, जिससे माताका शाप इन लोगोंपर लागू न हो॥१२॥

मूलम् (वचनम्)

ब्रह्मोवाच

विश्वास-प्रस्तुतिः

जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति।
तत्र जातो द्विजः शापान्मोक्षयिष्यति पन्नगान् ॥ १३ ॥

मूलम्

जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति।
तत्र जातो द्विजः शापान्मोक्षयिष्यति पन्नगान् ॥ १३ ॥

अनुवाद (हिन्दी)

ब्रह्माजीने कहा— जरत्कारु मुनि जरत्कारु नामवाली जिस पत्नीको ग्रहण करेंगे, उसके गर्भसे उत्पन्न ब्राह्मण सर्पोंको माताके शापसे मुक्त करेगा॥१३॥

विश्वास-प्रस्तुतिः

एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगोत्तमः।
प्रादान्माममरप्रख्य तव पित्रे महात्मने ॥ १४ ॥
प्रागेवानागते काले तस्मात् त्वं मय्यजायथाः।
अयं स कालः सम्प्राप्तो भयान्नस्त्रातुमर्हसि ॥ १५ ॥
भ्रातरं चापि मे तस्मात् त्रातुमर्हसि पावकात्।
न मोघं तु कृतं तत् स्याद् यदहं तव धीमते।
पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे ॥ १६ ॥

मूलम्

एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगोत्तमः।
प्रादान्माममरप्रख्य तव पित्रे महात्मने ॥ १४ ॥
प्रागेवानागते काले तस्मात् त्वं मय्यजायथाः।
अयं स कालः सम्प्राप्तो भयान्नस्त्रातुमर्हसि ॥ १५ ॥
भ्रातरं चापि मे तस्मात् त्रातुमर्हसि पावकात्।
न मोघं तु कृतं तत् स्याद् यदहं तव धीमते।
पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे ॥ १६ ॥

अनुवाद (हिन्दी)

देवताके समान तेजस्वी पुत्र! ब्रह्माजीकी वह बात सुनकर नागश्रेष्ठ वासुकिने मुझे तुम्हारे महात्मा पिताकी सेवामें समर्पित कर दिया। यह अवसर आनेसे बहुत पहले इसी निमित्तसे मेरा विवाह किया गया। तदनन्तर उन महर्षिद्वारा मेरे गर्भसे तुम्हारा जन्म हुआ। जनमेजयके सर्पयज्ञका वह पूर्वनिर्दिष्ट काल आज उपस्थित है (उस यज्ञमें निरन्तर सर्प जल रहे हैं), अतः उस भयसे तुम उन सबका उद्धार करो। मेरे भाईको भी उस भयंकर अग्निसे बचा लो। जिस उद्देश्यको लेकर तुम्हारे बुद्धिमान् पिताकी सेवामें मैं दी गयी, वह व्यर्थ नहीं जाना चाहिये। अथवा बेटा! सर्पोंको इस संकटसे बचानेके लिये तुम क्या उचित समझते हो?॥१४—१६॥

मूलम् (वचनम्)

सौतिरुवाच

विश्वास-प्रस्तुतिः

एवमुक्तस्तथेत्युक्त्वा सास्तीको मातरं तदा।
अब्रवीद् दुःखसंतप्तं वासुकिं जीवयन्निव ॥ १७ ॥

मूलम्

एवमुक्तस्तथेत्युक्त्वा सास्तीको मातरं तदा।
अब्रवीद् दुःखसंतप्तं वासुकिं जीवयन्निव ॥ १७ ॥

अनुवाद (हिन्दी)

उग्रश्रवाजी कहते हैं— माताके ऐसा कहनेपर आस्तीकने उससे कहा—‘माँ! तुम्हारी जैसी आज्ञा है वैसा ही करूँगा।’ इसके बाद वे दुःखपीड़ित वासुकिको जीवनदान देते हुए-से बोले—॥१७॥

विश्वास-प्रस्तुतिः

अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम।
तस्माच्छापान्महासत्त्व सत्यमेतद् ब्रवीमि ते ॥ १८ ॥

मूलम्

अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम।
तस्माच्छापान्महासत्त्व सत्यमेतद् ब्रवीमि ते ॥ १८ ॥

अनुवाद (हिन्दी)

‘महान् शक्तिशाली नागराज वासुके! मैं आपको माताके उस शापसे छुड़ा दूँगा। यह आपसे सत्य कहता हूँ॥१८॥

विश्वास-प्रस्तुतिः

भव स्वस्थमना नाग न हि ते विद्यते भयम्।
प्रयतिष्ये तथा राजन् यथा श्रेयो भविष्यति ॥ १९ ॥

मूलम्

भव स्वस्थमना नाग न हि ते विद्यते भयम्।
प्रयतिष्ये तथा राजन् यथा श्रेयो भविष्यति ॥ १९ ॥

अनुवाद (हिन्दी)

‘नागप्रवर! आप निश्चिन्त रहें। आपके लिये कोई भय नहीं है। राजन्! जैसे भी आपका कल्याण होगा, मैं वैसा प्रयत्न करूँगा॥१९॥

विश्वास-प्रस्तुतिः

न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा।
तं वै नृपवरं गत्वा दीक्षितं जनमेजयम् ॥ २० ॥
वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल ।
यथा स यज्ञो नृपतेर्निवर्तिष्यति सत्तम ॥ २१ ॥

मूलम्

न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा।
तं वै नृपवरं गत्वा दीक्षितं जनमेजयम् ॥ २० ॥
वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल ।
यथा स यज्ञो नृपतेर्निवर्तिष्यति सत्तम ॥ २१ ॥

अनुवाद (हिन्दी)

‘मैंने कभी हँसी-मजाकमें भी झूठी बात नहीं कही है, फिर इस संकटके समय तो कह ही कैसे सकता हूँ। सत्पुरुषोंमें श्रेष्ठ मामाजी! सर्पयज्ञके लिये दीक्षित नृपश्रेष्ठ जनमेजयके पास जाकर अपनी मंगलमयी वाणीसे आज उन्हें ऐसा संतुष्ट करूँगा, जिससे राजाका वह यज्ञ बंद हो जायगा॥२०-२१॥

विश्वास-प्रस्तुतिः

स सम्भावय नागेन्द्र मयि सर्वं महामते।
न ते मयि मनो जातु मिथ्या भवितुमर्हति ॥ २२ ॥

मूलम्

स सम्भावय नागेन्द्र मयि सर्वं महामते।
न ते मयि मनो जातु मिथ्या भवितुमर्हति ॥ २२ ॥

अनुवाद (हिन्दी)

‘महाबुद्धिमान् नागराज! मुझमें यह सब कुछ करनेकी योग्यता है, आप इसपर विश्वास रखें। आपके मनमें मेरे प्रति जो आशा-भरोसा है, वह कभी मिथ्या नहीं हो सकता’॥२२॥

मूलम् (वचनम्)

वासुकिरुवाच

विश्वास-प्रस्तुतिः

आस्तीक परिघूर्णामि हृदयं मे विदीर्यते।
दिशो न प्रतिजानामि ब्रह्मदण्डनिपीडितः ॥ २३ ॥

मूलम्

आस्तीक परिघूर्णामि हृदयं मे विदीर्यते।
दिशो न प्रतिजानामि ब्रह्मदण्डनिपीडितः ॥ २३ ॥

अनुवाद (हिन्दी)

वासुकि बोले— आस्तीक! माताके शापरूप ब्रह्मदण्डसे पीड़ित होनेके कारण मुझे चक्कर आ रहा है, मेरा हृदय विदीर्ण होने लगा है और मुझे दिशाओंका ज्ञान नहीं हो रहा है॥२३॥

मूलम् (वचनम्)

आस्तीक उवाच

विश्वास-प्रस्तुतिः

न संतापस्त्वया कार्यः कथंचित् पन्नगोत्तम।
प्रदीप्ताग्नेः समुत्पन्नं नाशयिष्यामि ते भयम् ॥ २४ ॥

मूलम्

न संतापस्त्वया कार्यः कथंचित् पन्नगोत्तम।
प्रदीप्ताग्नेः समुत्पन्नं नाशयिष्यामि ते भयम् ॥ २४ ॥

अनुवाद (हिन्दी)

आस्तीकने कहा— नागप्रवर! आपको मनमें किसी प्रकार संताप नहीं करना चाहिये। सर्पयज्ञकी धधकती हुई आगसे जो भय आपको प्राप्त हुआ है, मैं उसका नाश कर दूँगा॥२४॥

विश्वास-प्रस्तुतिः

ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् ।
नाशयिष्यामि मात्र त्वं भयं कार्षीः कथंचन ॥ २५ ॥

मूलम्

ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् ।
नाशयिष्यामि मात्र त्वं भयं कार्षीः कथंचन ॥ २५ ॥

अनुवाद (हिन्दी)

कालाग्निके समान दाहक और अत्यन्त भयंकर शापका यहाँ मैं अवश्य नाश कर डालूँगा। अतः आप उससे किसी तरह भय न करें॥२५॥

मूलम् (वचनम्)

सौतिरुवाच

विश्वास-प्रस्तुतिः

ततः स वासुकेर्घोरमपनीय मनोज्वरम्।
आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम् ॥ २६ ॥
जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः।
मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः ॥ २७ ॥

मूलम्

ततः स वासुकेर्घोरमपनीय मनोज्वरम्।
आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम् ॥ २६ ॥
जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः।
मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः ॥ २७ ॥

अनुवाद (हिन्दी)

उग्रश्रवाजी कहते हैं— तदनन्तर नागराज वासुकिके भयंकर चिन्ता-ज्वरको दूर कर और उसे अपने ऊपर लेकर द्विजश्रेष्ठ आस्तीक बड़ी उतावलीके साथ नागराज वासुकि आदिको प्राण-संकटसे छुड़ानेके लिये राजा जनमेजयके उस सर्पयज्ञमें गये, जो समस्त उत्तम गुणोंसे सम्पन्न था॥२६-२७॥

विश्वास-प्रस्तुतिः

स गत्वापश्यदास्तीको यज्ञायतनमुत्तमम् ।
वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः ॥ २८ ॥

मूलम्

स गत्वापश्यदास्तीको यज्ञायतनमुत्तमम् ।
वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः ॥ २८ ॥

अनुवाद (हिन्दी)

वहाँ पहुँचकर आस्तीकने परम उत्तम यज्ञमण्डप देखा, जो सूर्य और अग्निके समान तेजस्वी अनेक सदस्योंसे भरा हुआ था॥२८॥

विश्वास-प्रस्तुतिः

स तत्र वारितो द्वाःस्थैः प्रविशन् द्विजसत्तमः।
अभितुष्टाव तं यज्ञं प्रवेशार्थी परंतपः ॥ २९ ॥

मूलम्

स तत्र वारितो द्वाःस्थैः प्रविशन् द्विजसत्तमः।
अभितुष्टाव तं यज्ञं प्रवेशार्थी परंतपः ॥ २९ ॥

अनुवाद (हिन्दी)

द्विजश्रेष्ठ आस्तीक जब यज्ञमण्डपमें प्रवेश करने लगे, उस समय द्वारपालोंने उन्हें रोक दिया। तब काम-क्रोध आदि शत्रुओंको संतप्त करनेवाले आस्तीक उसमें प्रवेश करनेकी इच्छा रखकर उस यज्ञकी स्तुति करने लगे॥२९॥

विश्वास-प्रस्तुतिः

स प्राप्य यज्ञायतनं वरिष्ठं
द्विजोत्तमः पुण्यकृतां वरिष्ठः ।
तुष्टाव राजानमनन्तकीर्ति-
मृत्विक्सदस्यांश्च तथैव चाग्निम् ॥ ३० ॥

मूलम्

स प्राप्य यज्ञायतनं वरिष्ठं
द्विजोत्तमः पुण्यकृतां वरिष्ठः ।
तुष्टाव राजानमनन्तकीर्ति-
मृत्विक्सदस्यांश्च तथैव चाग्निम् ॥ ३० ॥

अनुवाद (हिन्दी)

इस प्रकार उस परम उत्तम यज्ञमण्डपके निकट पहुँचकर पुण्यवानोंमें श्रेष्ठ विप्रवर आस्तीकने अक्षय कीर्तिसे सुशोभित यजमान राजा जनमेजय, ऋत्विजों, सदस्यों तथा अग्निदेवका स्तवन आरम्भ किया॥३०॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पसत्रे आस्तीकागमने चतुष्पञ्चाशत्तमोऽध्यायः ॥ ५४ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत आदिपर्वके अन्तर्गत आस्तीकपर्वमें सर्पसत्रमें आस्तीकका आगमनविषयक चौवनवाँ अध्याय पूरा हुआ॥५४॥