+व्यास-रहस्य

Source: TW

व्यास रहस्य

विद्वान् ऎन्‌. रङ्गनाथशर्मा

प्रकटणॆ-12

व्यास रहस्य

रामकृष्ण भट्टःकूटेलु

विद्वान् ऎन्. रङ्गनाथशर्मा

उदय

प्रकाशन

TH

उदय प्रकाशन नं. 984, 11ने ‘ऎ’ मुख्यरस्तॆ,

3ने विभाग, राजाजिनगर

बॆङ्गळूरु- 10. दूरवाणि : 3389143

VYASA RAHASYA

written by Vidwan N. Ranganatha Sharma,

Published by M.S. Srinivasa Rao, Udaya Prakashana

No. 984, 11th ‘A’ Main Road,

3rd Block, Rajajinagar, Bangalore - 560 010.

Phone: 3389143

©: Author

No. of Pages: vi + 69

First Edition: 1999

Price: Rs. 30/-

Cover Design: V. Anantha Hedge, Belagundli (u.K)

Typeset & Printed at: Vägartha Printonics

No. 149. 8th Cross, N.R. Colony, Bangalore-19. Ph.. 6527677, Pager 9624-285275

व्यास रहस्य

मुन्नुडि

महाभारतवन्नु रचिसिदवरु व्यासमहर्षिगळॆन्दु ऎल्लरिगू तिळिदिदॆ. इवरु द्वापरयुगदल्लि इद्दुदरिन्द अदक्किन्त हिन्दिन रामायणादिग्रन्थगळल्लि काणिसिकॊळ्ळुवुदिल्ल. इवरु सत्यवतियॆम्ब अम्बिगस्त्रीयल्लि पराशरमुनिगळिन्द जनिसिदरु. ई सत्यवतियु अम्बिगन साकुमगळु. अवळु अम्बिग स्त्रीयल्ल. अद्रिका ऎम्ब ऒब्ब अप्सरॆयु उपरिचरवसुविनिन्द गर्भिणियागिद्दळु. आमेलॆ ऒन्दु शापवु बन्दु मीनादळु. आ मीनन्नु कत्तरिसिदाग ई हॆण्णु मगु सिक्कितॆन्दू अदन्नु अम्बिगनु साकिदनॆन्दू पुराणकथॆ इदॆ आद्दरिन्द सत्यवतियु उपरिचरवसुविन मगळु.

व्यासरु हुट्टिदॊडनॆ पराशरर अनुग्रहदिन्द दॊड्डवरागि तपस्सिगॆ हॊरटुहोदरु. पराशरर पुत्रराद्दरिन्द व्यासरिगॆ पाराशय्य ऎन्दू यमुनानदियल्लिद्द ऒन्दु द्वीपदल्लि हुट्टिद्दरिन्द दैपायन ऎन्दू हॆसरिदॆ. ब्रह्मसूत्रगळन्नु रचिसिद बादरायणरू व्यासरे ऎन्दु हेळुत्तारॆ. बदरीक्षेत्रदल्लि हॆच्चागि नॆलॆसिद्दरिन्द बादरायणरॆम्ब हॆसरू अवरिगॆ प्राप्तवायितु. अवरन्नु स्तुतिसुव ई श्लोकवु व्यासर महिमॆयन्नु वर्णिसुत्तदॆ-

अचतुर्वदनो ब्रह्मा द्विबाहुरवरो हरि- । अभाललोचनः शम्भु- भगवान् बादरायणः ॥

44

  • भगवान् बादरायणरु नाल्कु मुखगळिल्लद इन्नॊब्ब ब्रह्मने सरि. ऎरडु कैगळुळ्ळ विष्णुवे अवरु. हणॆयल्लि नेत्रविल्लद मत्तॊब्ब शिवने अवरु.’ भारतक्कॆ पञ्चमवेदवॆन्दु ख्याति इदॆ. वेदार्थगळॆल्लवन्नू इदरल्लि विवरिसिरुवुदरिन्द ई हॆसरु बन्दिदॆ.

व्यास रहस्य

भारतदल्लिरुव भगवद्गीतॆयन्नु श्लोकरूपवागि रचिसिदवरु व्यासमुनिगळु, श्रीकृष्णनु अर्जुननिगॆ माडिद उपदेशवन्नु ई श्लोकगळल्लि व्यासरु विस्तरिसि हेळिद्दारॆ.

वेदवन्नु नाल्कु विभागगळागि संहितॆ, ब्राह्मण इत्यादियागि विङ्गडिसि अभ्यासक्कॆ सौकरवन्नु माडिकॊट्ट महामहिमरु व्यासरु. वेदगळन्नु विङ्गडिसिद्दरिन्द इवरिगॆ वेदव्यास ऎम्ब हॆसरु प्रसिद्धवायितु.

ऒम्मॆ मृताची ऎम्ब अप्सरॆयन्नु नोडिदाग व्यासर वीरवु स्थलिसितु. इदु दैवयोगदिन्द आदद्दु. वीरवु व्यर्थवाग- बारदॆन्दु व्यासरु अदन्नु अरणियिन्द मथिसिदाग तेजस्वियाद ऒब्ब बालकनु उदिसिदनु. आ समयदल्लि धृताचियु शुकिय (हॆण्णुगळि) रूपवन्नु धरिसि इदॆल्लवन्नू नोडुत्तिद्दळु. आ बालकनु हुट्टुवुदक्कॆ ई शुकियु निमित्तळाद्दरिन्द आतनिगॆ शुक ऎन्दु नामकरणवायितॆन्दु तिळियबेकु. ई शुकमहर्षिगळु परीक्षितराजनिगॆ

ज्ञानिगळू

महायोगिगळू आगिद्दरु.

भागवतवन्नु इवरु श्रवणमाडिसिदरु.

वेदव्यासर देहवु कृष्णवर्णवागित्तु. कृष्ण ऎन्दरॆ कप्पु. आद्दरिन्द कृष्णपायनरॆन्दु इवरन्नु हेळुत्तारॆ. इवरु महातेजस्विगळू उन्नतकायरू आगिद्दरु. जटॆयन्नु कृष्णाजिनवन्नू धरिसि दण्डधारिगळागि सञ्चरिसुत्तिद्दरु. महाभारत, अष्टादशपुराणगळु, ब्रह्मसूत्र -इवॆल्लवू ई महर्षिगळ कृतिगळु. वाल्मीकिमुनिगळु रामायणवन्नु रचिसिदमेलॆ लोकोपकारिगळाद ग्रन्थगळन्नु रचिसिदवरल्लि वेदव्यासरे मुख्यरू विख्यातरू आगिद्दारॆ.

व्यास रहस्य

कौरव पाण्डवर समस्त कथा प्रपञ्चवू इवरिगॆ तिळिदित्तु. भारत कथॆयल्लि ई महर्षिगळु बहळ सल काणिसिकॊळ्ळुत्तारॆ. आद्यन्तगळल्लियू इवर प्रवेशविदॆ. भारतयुद्धारम्भदल्लि कुरुडनाद धृतराष्ट्रनिगॆ युद्धद परियन्नु हेळबेकॆन्दु सञ्जयनिगॆ तिळिसि, अदॆल्लवू कुळितल्लिये काणुवन्तॆ सञ्जयनिगॆ दिव्यदृष्टियन्नु अनुग्रहिसिदरु.

महाभारतवु बहळ दॊड्डग्रन्थ. इष्टु विस्तारवाद कृतियु जगत्तिनल्लिये इल्ल. इदरल्लि ऒन्दु लक्ष श्लोकगळिवॆ. आद्दरिन्द शतसहसी संहिता ऎन्दु हॆसरु बन्दिदॆ. हरिश्चन्द्र, नळ -मॊदलादवर उपाख्यानगळू वेदान्त, राजनीति, लोक- नीतिगळू सेरिकॊण्डिवॆ. उपाख्यानगळु इल्लदॆ केवल पाण्डव- कौरवर इतिहासवु इप्पत्तु नाल्कु साविर श्लोकगळन्नॊळगॊळ्ळुत्तदॆ. भारतवॆन्दू उपाख्यानसहितवाद लक्षश्लोकात्मक ग्रन्थवन्नु महाभारतवॆन्दू हेळुत्तारॆ.

रामायणवु केवल काव्यवॆनिसिदॆ. महाभारतवु शास्त्रकाव्य. भगवद्गीतॆ मॊदलाद शास्त्रीय विषयविरुवुदरिन्द शास्त्रवू हौदु, काव्यलक्षणगळिरुवुदरिन्द काव्यवू हौदु.

सहृदयरिगॆ अपूर्ववाद आनन्दवन्नु कॊडुव शब्दार्थगळिन्द कूडिद कृतियु काव्य, रस, भाव, अलङ्कार - इवु मूरु आनन्दवन्नुण्टुमाडलु मुख्यकारणगळु. इवुगळल्लि रसभावगळु अर्थदल्लि सेरिहोगुत्तवॆ. अलङ्कारवु मात्र शब्दालङ्कार, अर्थालङ्कार ऎन्दु ऎरडु बगॆयागिदॆ उपमा, रूपक, उत्ते अर्थान्तरन्यास -मॊदलादवु अर्थालङ्कारगळु, अनुप्रास,

व्यास रहस्य

यमक मॊदलादवु शब्दालङ्कारगळु, काव्यवन्नोदुवाग अनुप्रास, यमकगळॆरडु किविगॆ हितकरवाद शब्दालङ्कारगळु. सामान्यवागि कविगळु इवॆरडन्ने विशेषवागि बळसुवुदुण्टु. इवल्लदॆ चक्रबन्ध, मुरजबन्ध, गोमूत्रिका बन्ध -मुन्ताद शब्दचित्रगळिवॆ. इवु किविगॆ हितकरवादवू अल्ल, ई शब्दचित्रगळिरुव श्लोकगळन्नु अर्थ माडिकॊळ्ळुवुदू कष्ट आद्दरिन्द ई शब्दरचना वैचित्रवु काव्यक्कॆ उपकारियल्ल.

कविय

बुद्धिकौशलवन्नू

श्लोकरचनासामर्थ्यवन्नु

प्रतिबिम्बिसतक्कवु इवु. इन्नु प्रहेलिका, समस्यापूरण, अन्तरालाप बहिरालाप, अक्षरच्युतक, मात्राच्युतक, बिन्दुमति मॊदलाद चमत्कार विशेषगळु ऒन्दु बगॆय क्रीडॆगळु, चदुरङ्ग, पगडॆयाट - मॊदलादवुगळन्तॆ शब्दसम्पत्तुगळिन्दाडुव आटगळु. ई व्यासरहस्यदल्लि बरॆदवुगळन्नु कूटपद्यगळॆन्नबहुदु. अप्रसिद्धपद श्लेष, व्याकरणबलदिन्द हॊसदागि कल्पिसिद पद -इत्यादिगळ बळकॆयिन्द प्रोतृविगॆ अर्थमाडिकॊळ्ळलु तुम्ब केशवन्नु कॊडुव पद्यगळिवु. वाचकर कुतूहलवन्नु तणिसुवुदक्कागि कॆलवन्नु मात्र ई पुस्तकदल्लि निरूपिसिद्देनॆ ई पुस्तकवन्नु प्रकटिसलु मुन्दॆ बन्द उदय प्रकाशनद श्री ऎं.ऎस्. श्रीनिवासरायरिगॆ नन्न हृत्तूर्वक वन्दनॆगळनु सल्लुत्तवॆ.

बॆङ्गळूरु

24-2-1999

ऎन्. रङ्गनाथशर्मा

व्यास रहस्य

व्यास रहस्य

वेदव्यास महर्षिगळु भारतवॆम्ब महाग्रन्थवन्नु विरचिसिरु- वरष्टॆ. अवरु मॊदलु भारतद कथाभागवन्नू, अदन्नु हेगॆ विस्तरिसि सकल शास्त्रगळ सारवन्नु अदरल्लि अळवडिसबेकॆम्बुदन्नू मनस्सिनल्लि सङ्कल्पिसिकॊण्डरु. ई ग्रन्थवन्नु जगत्तिनल्लि याव रीतियल्लि प्रचारक्कॆ तरलि? अदन्नु बरॆदुकॊळ्ळुव लेखकनु यारु? ऎम्ब चिन्तॆ अवरिगॆ उत्पन्नवायितु. इदन्नु ज्ञानदृष्टि- यिन्द अरित ब्रह्मदेवनु लोकहितक्कागि वेदव्यासरिगॆ प्रत्यक्ष- नादनु. व्यासरु तम्म चिन्तॆयन्नु तिळिसलागि ब्रह्मदेवनु “महर्षियॆ, ई भारत काव्यवन्नु बरॆयलु गणेशने समर्थनु. आ देवनन्नु स्मरिसिकॊ’’ ऎन्दु हेळि तन्न लोकक्कॆ हॊरटुहोदनु.

अनन्तर व्यासमहर्षिगळु गणेशनन्नु भक्तियिन्द स्तुतिसिदरु. गणेशनु प्रत्यक्षनादनु. सकलसत्कारगळिन्द गणेशनन्नु पूजिसि तम्म अभीष्टवन्नु व्यासरु अरुहिदरु. व्यासर प्रार्थनॆयन्नु मीर- लारदॆ गणेशनिगॆ कष्टक्कॆ इट्टुकॊण्डितु. ऒन्दु उपायवन्नु हूडिदनु. “आगबहुदु व्यासरॆ, आदरॆ ऒन्दु नियमवुण्टु. नानु बरॆयुवष्टु शीघ्रवागि नीवु भारतवन्नु हेळुत्ता होग बेकु. बरॆयलु कुळिताग नन्न लेखनिगॆ ऒन्दु क्षणकालवू बिडुवु दॊरॆयबारदु. हागादरॆ मात्र नानु लेखकनागलु सम्मति- सुत्तेनॆ’’ ऎन्दु हेळिदनु ! ई मातिगॆ व्यासरु हेळिद्देनॆन्दरॆ, “देव, हागॆये आगलि, आदरॆ नानु हेळुव श्लोकगळिगॆ सरियागि अर्थवन्नु माडिकॊळ्ळदॆ नीनु एनन्नू बरॆयकूडदु!’’

गणेशनु आगलॆन्दु ऒप्पि लेखनियन्नु हिडिदु कुळितनु. व्यासरु भारतवन्नु हेळतॊडगिदरु.

व्यास रहस्य

भारतवेनु सामान्य ग्रन्थवॆ ? अदर विरचनॆगॆ ऎन्तह प्रणिधानबेकु ? दॊरकिरुव शीघ्रलिपिकारनो दिव्यपुरुष असाधारणवाद व्यासर प्रतिभॆगॆ यावुदू अगाधवल्ल. भारतवन्नु धारावाहियागि हेळुत्ता अल्लल्लि कॆलवु कूटश्लोकगळन्नु हेळुत्ता होदरु. ई ग्रन्थग्रन्थिगळु बिगियागिद्दुदरिन्द अर्थवन्नु बिडिसि तिळिदुकॊळ्ळलु गणेशनिगॆ कॆलवु निमिष तडवरिसबेकागुत्तित्तु. ई समयदल्लि व्यासरु मुन्दॆ हेळबेकाद विषयगळन्नु मनस्सिनल्लि गुणिसिकॊळ्ळुत्तिद्दरु. हीगॆ लक्ष श्लोकात्मकवाद महाभारतद निर्माणवायितु.

भारतदल्लि इन्तह 8, 800 कूटश्लोकगळिवॆयन्तॆ. इवुगळ विषयदल्लि सूतपुत्रराद उग्रश्रवस्थरु हेळुवुदेनॆन्दरॆ-

64

अहं वेदि शुको वेळॆ सञ्जयो वेत्तिवा न वा ॥

“ई श्लोकगळ अर्थवन्नु नानु बल्लॆनु; शुकरू बल्लरु. सञ्जयनिगॆ गॊत्तिदॆयो इल्लवो !”

सर्वज्ञनाद गणेशनू अर्थवेनिरबहुदॆन्दु आलोचिसुत्ता क्षणकाल कुळितिरबेकायितॆन्दरॆ, उळिदवर पाडन्नु हेळ बेकाद्देनिदॆ ? इवुगळिगॆ ‘व्यासगुट्टु’ ऎन्दु प्रसिद्धि इदॆ.

व्याख्यानकाररु अल्लल्लि इवुगळन्नु गुरुतिसि यथाशक्तियागि अर्थवन्नु हेळिद्दारॆ. अवुगळल्लि कॆलवन्नु कन्नडिगरिगॆ परिचय माडिसिकॊडबेकॆन्दु इल्लि प्रयत्निसलागिदॆ.

उपमन्युवु अश्विनीदेवतॆगळन्नुद्देशिसि माडिद स्तोत्रविदु

मुखेन गर्भं लभेतां युवान् ।

गतासुरेतत् प्रपदेन सूते ॥

सद्योजातो मातरमत्ति गर्भ- ।

तावन् मुञ्चथो जीवसे गाः ॥ (आदिपर्व ३-६७)व्यास रहस्य

इदर अर्थवु यथाश्रुतवागि हीगागबहुदु-

“इब्बरु युवकरु मुखदिन्द गर्भवन्नु धरिसिदरु. मृतनु इदन्नु पादतलदिन्द हडॆयुत्तानॆ. हुट्टिद कूडले गर्भवु तायियन्नु तिन्दुबिडुत्तदॆ. अश्विनीदेवतॆगळे, नीवु जीवनक्कागि हसुगळन्नु बिडुत्तीरि !”

ई अर्थवु अनन्वितवू विचित्रवू आगि तोरुत्तदॆ. स्तोत्रद वास्तवार्थवेनॆन्दरॆ :-

युवान्‌- युवक युवतियरु, मुखेन- बायियिन्द, गर्भ- गर्भक्कॆ कारणवाद अन्नवन्नु, लभेतां- पडॆयुत्तारॆ. अनन्तर, गतासु- अचेतनवाद देहवु, एतत्-ई गर्भवन्नु, प्रपदेन योनिद्वारा, सूते- प्रसविसुत्तदॆ. सद्योजातः- आग ताने हुट्टिद, गर्भ- शिशुवु, मातरं-तायिय स्तन्यवन्नु, अत्ति- पानमाडुत्तदॆ. तौ- चेतनरूपवाद ब्रह्मवस्तुवे, अश्विन्- अश्विनी देवतॆगळागि (स्त-इद्दीरि) जीवसे-नन्न जीवनद निर्वाह- क्कागि, गाः-कण्णुगळन्नु, मुञ्चथः-दयापालिसिरि.

टिप्पणि :- अन्नवु शुक्लशोणित रूपवन्नु हॊन्दि गर्भवागि परिणमिसुत्तदॆ. अन्नात् पुरुषः’ ऎन्दु श्रुतियु बोधिसुत्तदॆ. आद्दरिन्द अन्नवन्नु गर्भवॆन्दु करॆदिद्दारॆ. शिशुविगॆ स्तन्यपान माड- बेकॆन्दु यारु हेळिकॊडुत्तारॆ ? अदक्कॆ जन्मान्तर संस्कारवे कारणवॆन्दु ऒप्पबेकागुत्तदॆ. आ संस्कारवु ई शरीरक्कल्ल. आद्दरिन्द ई शरीरगळल्लि अनुसूतनाद आत्मनिरुवनॆन्दु सिद्धवागुत्तदॆ. जीवात्मनु शरीरवन्नु स्तन्यपान माडुवन्तॆ प्रेरिसुत्तानॆ.

उपमन्यु कुरुडनादाग गुरूपदेशदन्तॆ कण्णुगळन्नु पडॆ युवुदक्कागि अश्विनि देवतॆगळन्नु हीगॆ प्रार्थिसिद्दानॆ.

व्यास रहस्य

आदिपर्वदल्लि ऒन्दॆडॆ अष्टक मत्तु ययातिगळ संवाद बरुत्तदॆ. अष्टकनु ययातियन्नु कुरितु मोक्षापेक्षियू, पूजार्हनू आद मुनिय लक्षणवेनॆन्दु केळुत्तानॆ. अदक्कॆ ययातियु हेळुवुदेनॆन्दरॆ :-

भौतदन्तं कृतनखं सदास्नातमलङ्कृतं ।

आसितं सितकर्माणं कस्तमर्हति नार्चितुं ॥ (आदि. ९२-१५) आपातवागि तोरुव अर्थ : हल्लुगळन्नुज्जिकॊण्डु, उगुरु- गळन्नु कत्तरिसिकॊण्डु, यावागलू स्नानमाडि अलङ्करिसिकॊण्डिरु- ववनू, कप्पु बण्णदवनागि बिळिय कॆलसवन्नु माडतक्कवनू आद मनुष्यनु मुनि ऎनिसिकॊळ्ळुवनु. अवनन्नु यारु ताने पूजिसुवुदिल्ल ?

ताति कवाद अर्थ : भौतदन्तनॆन्दरॆ शुद्धवाद आहारवन्नु स्वीकरिसतक्कवनु. आहार शुद्ध सत्य शुद्धिः’ ऎन्दु वचनविरुवुद रिन्द परिशुद्धवाद आहारदिन्द मनुष्यन अन्तःकरणवु रागादि- दोषरहितवागि निर्मलवागुत्तदॆ. कृत्तनखनॆन्दरॆ अहिंसातत्पर नॆन्दु अर्थ. नखवॆन्दरॆ हिंसॆ माडुव सलकरणॆ. अदन्नु त्यजिसिदवनु कृतनख, सदास्नातनॆन्दरॆ मनोवाक्कायगळिन्द परिशुद्धनादवनु. अलङ्कारवॆन्दरॆ ह्याटु, बूटुगळल्ल. शम- दमादि गुणगळे अलङ्कारगळु, मुनियु ई गुणगळिन्द भूषित नागिरबेकु. ‘सित’ ऎन्दरॆ बन्धन, कट्टु, जन्मान्तरद वासनॆगळे बन्धनगळु, अवुगळिल्लदवनु असित. सितकर्मनॆन्दरॆ निर्दोषवाद कर्मवन्नु माडतक्कवनु. ई रीतियल्लिरुववने मुनि. अवनन्नु यारु ताने पूजिसुवुदिल्ल ?

पाण्डवरु वीररू, तेजस्विगळू आगिरुवुदु धृतराष्ट्रनिगॆ सहिसलिल्ल. अवनु राजशास्त्रविशारदनाद कणिक ऎम्ब मन्त्रियन्नु

व्यास रहस्य

करॆसि तानु माडबेकाद कर्तव्यवेनॆन्दरॆ विचारिसिदनु. आग कणिकनु राजनीतियन्नु विवरिसुवाग ई श्लोकवन्नु हेळुत्तानॆ.

सुपुष्पतः स्यादफलः फलवान् स्याद्दुरारुहः । आमःस्यात् पक्व सङ्काशो नच जीरैत कर्हिचित् ॥

(आदि. १४०-६८)

आपातवागि तोरुव अर्थ : राजनु वृक्षदन्तॆ इरबेकु. आ वृक्षदल्लि चॆन्नागि हू बिडबेकु. हण्णु बिडबारदु. हण्णु बिट्टरू हत्तलु असाध्यवागिरबेकु. मागिरुव हण्णिनन्तॆ कण्डरू अदु कायियागिये इरबेकु. आ वृक्षवु मुदियागलेबारदु.

तात्विकवाद अर्थ : सुपुष्पतः स्यात् बरिय मातुगळिन्दले जनरिगॆ आसॆयन्नु हुट्टिसुत्तिरबेकु. अफल- फलवन्नुण्टुमाड- बारदु. दुरारुहः फलवान् स्यात्-फलवन्नु तोरिसिदरू अदु दॊरकदन्तॆ विघ्नवन्नॊड्डुत्तिरबेकु. आमः स्यात् पक्षसङ्काशः- तोरिसिद फलवू मेलॆ नोडलु चॆन्नागिद्दु निजवागि हुरुळिल्ल- द्दागिरबेकु. नच जीत कर्हिचित्- अवन उत्साह शक्तियु यावागलू कुग्गबारदु.

पाण्डवर अभ्युदयवन्नू, प्रजाविश्वासवन्नू कौरवरु सैरिसलिल्ल. पाण्डवरन्नु हेगादरू मॊदलु राजधानियिन्द हॊरडिसबेकॆन्दु योचिसिदरु. अवरन्नु राजधानिगॆ दूर- दल्लिरुव वारणावतक्कॆ कळिसि अल्लिये नॆलसुवन्तॆ माडबेकॆन्दु दुर्योधननु धृतराष्ट्रनिगॆ गण्टुबिद्दनु. धृतराष्ट्रनु धर्मरायनन्नु करॆसि “नीवु ऐवरू तायियाद कुन्तियॊडनॆ कॆलवु काल वारणावतक्कॆ होगि वासमाडिरि’ ऎन्दु उपायवागि तिळिसिदनु. पाण्डवरु अल्लिगॆ होगलु सिद्धरादरु.

व्यास रहस्य

दुर्योधननु वारणावतदल्लि पुरोचनन मूलक ऒन्दु अरगिन अरमनॆयन्नु कट्टिसिद्दनु. पाण्डवरु अदरल्लि वासवागिर- बेकॆन्दू, ऒन्दु रात्रि अरमनॆगॆ बॆङ्कियन्नु हॊत्तिसि अवरन्नॆल्ला नाशगॊळिसबेकॆन्दू अवन कपटतन्त्र. पुरोचननिगॆ ई कॆलस- वन्नॆल्ला गुट्टागि नडॆसबेकॆन्दु वहिसिकॊट्टिद्दनु.

ई गुट्टु हेगो विदुरनिगॆ तिळिदुहोयितु. राजधानियिन्द पाण्डवरन्नु बीळ्कॊडुवाग धर्मराजनिगॆ ई बगॆगॆ ऎच्चरिकॆ कॊट्टनु. ई ऎच्चरिकॆ अन्यरिगॆ तिळियदॆ धर्मराजनिगॆ मात्र तिळियुवन्तॆ रहस्य भाषॆयल्लित्तु.

बोधयन् पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ।

प्राज्ञ प्राज्ञप्रलापज्ञ- प्रलापज्ञमिदं वचः ॥ (आदि. १४५-२०)

अर्थ : प्राज्ञनू प्राज्ञर प्रलापवन्नु बल्लवनू आद विदुरनु प्रलापज्ञनू, पाण्डवरल्लि हिरियनू आद धर्मराजनिगॆ दुर्योधनन कपट तन्त्रवन्नु तिळिसुवुदक्कागि ई मातन्नु

हेळिदनु.

ई श्लोकद अर्थवू क्लिष्टवागिदॆ. प्रलापवॆन्दरॆ अर्थ शून्यवाद मातु, प्राज्ञर प्रलापवॆन्दरेनु ? प्राज्ञरु अर्थशून्यवाद मातन्नाडुवरॆ ? धर्मराजनन्नु प्रलापज्ञनॆन्नुवुदू सरियल्ल. अर्थशून्यवाद मातिनल्लि तिळिदुकॊळ्ळबेकाद अर्थवादरू एनिद्दीतु ?

44

वास्तवार्थवेनॆन्दरॆ :- विदुरनु प्राज्ञ - अनेक भाषॆगळन्नु बल्ल विद्वांस, अवनु प्राज्ञप्रलाप’वन्नु बल्लवनु. इल्लि प्र+ अज्ञ-प्राज्ञनॆन्दु सन्धि माडतक्कद्दु. प्राज्ञरॆन्दरॆ बहळ अज्ञानिगळु. वेदार्थवन्नरियद मैञ्च्छरु. अवर भाषॆये प्रलाप. अदु अपभ्रंशवागिद्दु शास्त्रीयवाद रीतियल्लि अर्थशून्य, धर्म- राजनु मेञ्च्छभाषाभिज्ञनाद्दरिन्द अवनु “प्रलापज्ञ.

व्यास रहस्य

2

विदुरनु मेञ्च्छभाषॆयल्लिये मातनाडिदनु. व्यासमुनिगळु अदक्कॆ अनुगुणवाद शैलियिन्द संस्कृतक्कॆ परिवर्तिसिदरु.

विदुरनाडिद कॆलवु मातुगळिवु-

अलोहं निशितं शस्त्रं शरीरपरिकर्तनं ।

यो वेत्ति न तु तं घन्ति प्रतिघातविदं द्विषः ॥ (आदि. १४५-२२)

आपातवाद अर्थ : लोहनिर्मितवागदॆ हरितवू, शरीरवन्नु कत्तरिसतक्कद्दू आद शस्त्रवन्नु यारु तिळिदिरुवनो, प्रति हिंसॆयन्नु बल्ल आतनन्नु शत्रुगळु कॊल्ललाररु.

झेञ्च्छ भाषॆ संस्कृतदिन्द हुट्टिद देशभाषॆ, संस्कृत शब्दद अनेक वर्णगळु अदरल्लि विकार हॊन्दिरुत्तवॆ. मूल वर्णगळिगॆ लोपवो, आगमवो, आदेशवो बन्दिरबहुदु. वास्तवार्थ- वन्नु ग्रहिसुवाग ई अंशवन्नु गमनदल्लिट्टिरबेकु.

वास्तवार्थ : तं-आ वारणावतदल्लिरुव, शस्त्रं-मनॆयन्नु, अल - अग्नियिन्द सुडुव अरगु मुन्ताद वस्तुगळ, ऊहं- समुदायवॆन्दू, शरीर परि-तन्न स्वरूपवन्नु मरॆसिकॊण्डिद्दु, निशि-रात्रियल्लि कर्तनं-हिंसॆ माडुत्तदॆयॆन्दू, य- यारु; वेत्ति-तिळियुवनो, प्रतिघातविदं- प्रतीकारवन्नु बल्ल तं- अवनन्नु, द्विष-शत्रुगळु, न फन्ति-कॊल्ललाररु.

वि.सू.:- मनॆयॆम्ब अर्थविरुव संस्कृतद ‘सस्त्र’ शब्दवु देश- भाषॆयल्लि ‘शस्त्र’वागिदॆ. अनल शब्द ‘अल’वागिदॆ. ‘शरीर’ ऎम्बल्लि द्वितीया विभक्ति इल्ल. ‘निशितं’ ऎम्बल्लि निशि तं ऎन्दु पदच्छेद माडि ऎरडु पदगळन्नु माडिकॊळ्ळतक्कद्दु.

कक्षम्म- शिशिरश्च महाकक्षे बिलौकसः ।

न दहेदिति चात्मानं यो रक्षति स जीवति ॥ (आदि. १४५-२३)

Cs

व्यास रहस्य

आपातवागि तोरुव अर्थ : कक्षम्म- ऒण हुल्लन्नु सुडतक्क- वनू, शिशिरप्प-चळियन्नु होगलाडिसतक्कवनू, महाक- दॊड्ड अरण्यदल्लि, बिल्‌कसः-सर्पगळन्नु, न दहेत्-सुडुवुदिल्ल, इति- हीगॆन्दु, य- यारु, आत्मानं तन्नन्नु, रक्षति रक्षिसिकॊळ्ळुवनो, सः- अवनु, जीवति- बदुकुत्तानॆ.

मेल्कण्ड अर्थवन्निट्टुकॊण्डरॆ श्लोकद तात्पर्यवेनॆम्बुदे तिळियुवुदिल्ल.

वास्तवार्थ : कक्षप्प- बळियल्लि तिरुगाडुत्तिरुव पुरोचननु, शिशिरप्प- अग्नियिन्द निम्मन्नु कॊल्लतक्कवनागिद्दानॆ. महाक प्रबलनाद शत्रु-विरुवाग, बिलौकसः-सुरङ्ग मार्गदल्लि इरतक्क निम्मन्नु, अवनु, न दहेत्-सुडलारनु, इति चात्मानं यो रक्षति स जीवति- हीगॆ यारु तन्नन्नु रक्षिसिकॊळ्ळुत्तानो बदुकुत्तानॆ.

अवनु

तात्पय्य : आप्तनन्तॆ नटिसुव ई पुरोचननु जतुगृहक्कॆ बॆङ्कियन्निडुत्तानॆ. ईग कौरवरु बलशालिगळागिरुवुदरिन्द अवर मेलॆ युद्ध माडुवुदक्कॆ इदु समयवल्ल. सुरङ्गवन्नु रहस्य- वागि निर्मिसि अदर मूलक नीवु तप्पिसिकॊण्डु होगबेकु. बदुकिकॊळ्ळलु इदॊन्दे दारि,

टिप्पणि : कक्षम्म ऎम्बल्लि ‘घ्न’ शब्दवु ‘हन्’ धातुविनिन्द हुट्टिदॆ ई धातुविगॆ हिंसॆ, गति ऎम्ब ऎरडु अर्थगळुण्टु. प्रकृतदल्लि गति (सञ्चार) ऎम्ब अर्थवन्नु मात्र इट्टुकॊळ्ळबेकु. ‘शिशिर’ शब्दवु श-हिंसायां ऎम्ब धातुविनिन्द हुट्टिदॆ. शिर ऎन्दरॆ अग्नि, झेञ्च्छ भाषॆयल्लि शिर शब्द शिशिरवागिदॆ. ‘कक्षय’ ऎन्दरॆ शत्रु, कसुखवन्नु, क्षय-नाशमाडतक्कवनु. मेञ्च्छ भाषॆयल्लि ‘य’ कार लोप- वागिदॆ. महाकक्ष-प्रबलनाद शत्रु, बिल्‌कसः- इदर रूढार्थवु

व्यास रहस्य

सर्पवागिद्दरू वास्तवार्थदल्लि केवल यौगिकार्थवन्नु ग्रहिसि ‘सुरङ्ग मार्गदल्लिरतक्कवरु’ ऎन्दु तिळियबेकु.

अनापैर्दत्तमाद नरः शस्त्रमलोहजं ।

श्वाविच्छरणमासाद प्रमुख्यत हुताशनात् ॥ (आदि. १४५-२५)

आपातवाद अर्थ : मनुष्यनु शत्रुगळिन्द कॊडल्पट्टिरुव लोहनिर्मितवल्लद शस्त्रवन्नु स्वीकरिसुत्तानॆ. मुळ्ळु हन्दियन्नु शरणु हॊन्दिदरॆ अग्नियिन्द बिडुगडॆ हॊन्दबहुदु.

वास्तवार्थ : नरः- याव मनुष्यनु, अना-शत्रुगळिन्द, दत्तं - कॊडल्पट्टु, मत्तु अल बॆङ्किहॊत्तिकॊळ्ळबहुदाद अरगु मुन्ताद वस्तुगळ, ऊह-समुदायदिन्द, जं-निर्मितवाद, शस्त्रं-मनॆयन्नु, आगत्ते पडॆयुत्तानो, अवनु, श्वावित्-मुळ्ळु हन्दिय, शरणं- बिलवन्नु, (अदर बिलदन्तॆ उभय पार्श्व- गळल्लियू रन्ध्रविरुव सुरङ्गवन्नु) आसाद्य-सेरि, हुताशनात् - अग्नियिन्द, प्रमुच्यत बिडुगडॆ हॊन्दलु साध्यवागुत्तदॆ.

टिप्पणि :- इल्लियू हिन्दॆ हेळिदन्तॆ ‘अनल’वु ‘अल’वागिदॆ. सस्यवु शस्त्रवागिदॆ.

चरन् मार्गान् विजानाति नक्षत्रर्विन्दते दिशः । आत्मना चात्मनः पञ्च पीडयन् नानुपीडते ॥ (आदि. १४५-२६)

आपातवागि तोरुव अर्थ : अलॆयुत्तिरुववनु दारियन्नु कण्डु कॊळ्ळुवनु. नक्षत्रगळिन्द दिक्कुगळन्नु तिळियुत्तानॆ. तन्नॊन्दिगॆ तन्न ऐवरन्नु पीडिसुत्तिरुववनु पीडॆगॆ ऒळगागुवुदिल्ल.

वास्तवार्थ : रात्रियल्लिये नीवु सुरङ्ग मार्गवागि तप्पिसिकॊण्डु होगबेकु. दारि, दिक्कुगळ बग्गॆ नीवु यारन्नू केळबारदु. हस्तिनावतिगॆ बरदॆ नक्षत्रगळ मूलक दिक्कुगळन्नु

व्यास रहस्य

तिळिदुकॊण्डु बेरॆ कडॆगॆ प्रयाण माडबेकु. परस्थळदल्लि जीविसुवुदु कष्टवल्लवॆ ? ऎन्दरॆ हौदु, नीवु जितेन्द्रियरागि कॆलवु काल बाळबेकु. तन्नॊन्दिगॆ तन्न ऐदु इन्द्रियगळन्नु कष्टक्कीडुमाडि जीविसबेकागुत्तदॆ. हागॆ जीविसुत्तिद्दरॆ शत्रुविन पीडॆयिन्द तप्पिसिकॊळ्ळुविरि. मुन्दॆ निमगॆ सुखवागुवुदु.

विदुरन मातु गूढवागित्तॆम्बुदन्नु व्यासरे ई सन्दर्भदल्लि स्पष्टपडिसिद्दारॆ :-

एवमुक्त- प्रत्युवाच धर्मराजो युधिष्ठिरः ।

विदुरं विदुषां श्रेष्ठं ज्ञातमिव पाण्डवः ॥ (आदि. १४५-२७)

अर्थ : हीगॆ विदुरनु धर्मरायनिगॆ हेळिदाग धर्मराजनु पण्डित श्रेष्ठनाद विदुरनन्नु कुरितु “ज्ञातं’ (तिळियितु) ऎन्दु मात्र हेळिदनु.

अनन्तर विदुर मुन्तादवरॆल्ला हस्तिनावतिगॆ हॊरटुहोद- मेलॆ कुन्तियु धर्मराजन बळिगॆ बन्दु हेळुत्ताळॆ-

64

‘युधिष्ठिर, जनमध्यदल्लि विदुरनु निनगॆ एनन्नो हेळिदनु. अर्थवागदुदरिन्द अवनु हेळिदरू नमगॆ हेळदे इद्दन्तॆये आयितु. नीनु मात्र तिळियितु’ ऎन्दुबिट्टॆ. इदेनॆन्दु नमगॆ तिळियलिल्ल. नावु अदन्नु तिळियुवुदरल्लि तप्पेनू इल्लवादरॆ, विदुरन अभिप्रायवेनॆन्दु हेळु.”

आमेलॆ युधिष्ठिरनु कुन्तिगॆ विदुरन अभिप्रायवन्नु तिळिसुत्तानॆ.

बकासुरन संहारवाद मेलॆ पाण्डवरु द्रुपद राजन नगरक्कॆ प्रयाण माडुत्तिद्दरु. दारियल्लि अङ्गारपर्णनॆम्ब गन्धर्वनु

व्यास रहस्य

3

स्त्रीयरॊडनॆ गङ्गानदियल्लि जलक्रीडॆयाडुत्तिद्दनु. अवनु पाण्डवरन्नु नोडि कोपदिन्द हेळुत्तानॆ :-

न नंहसाः शृङ्गि वा न च देवाञ्जनस्रजः । कुबेरस्य यथोषं किं मां समुप सर्पथ ।

(आदि. १७०-१५)

आपातवागि तोरुव अर्थ : नीवु नंहसरू अल्ल; शृङ्गिगळू अल्ल- देवाञ्जनस्रजरू अल्ल. कुबेरन रुमालिन बळिगॆ बन्दन्तॆ नन्न बळिगॆ एकॆ बरुत्तीरि ?

वास्तवार्थ : नीवु नंहसा- देवतॆगळु, न-अल्ल, वा- अथवा, शृङ्गिण- मन्त्रवादिगळू, न- अल्ल, देवाञ्जनस्रज-देवतॆगळिन्द पडॆद काडिगॆयन्नागलि, हूमालॆयन्नागलि धरिसिदवरू, न-अल्ल, कुबेरस्य-कुबेरनिगॆ, उष्णषं यथा- रुमालिनन्तॆ शिरो- भूषणनाद, मां-नन्न बळिगॆ, किंएकॆ, समुपसर्पथ- बरुत्तिद्दीरि?

तात्पर : रात्रि कालदल्लि गन्धर्वनाद ननगॆ बलवु हॆच्चुवुदु. केवल मनुष्यराद नीवु नन्न हत्तिर बन्दरॆ घोरवाद विपत्तिगॆ ऒळगागुत्तीरि.

धर्मरायन राजसूययागदल्लि भीष्मन सूचनॆयन्तॆ श्रीकृष्णनिगॆ अग्रपूजॆ नडॆयितु. सभॆयल्लि उपस्थितनागिद्द शिशुपाल निगॆ इदु सहिसलिल्ल. श्रीकृष्णनिगॆ अन्तह गौरव सल्लतक्कद्दल्लवॆन्दु बहुविधदल्लि श्रीकृष्णनन्नु निन्दिसिदनु. शिशुपालन शतापराधगळन्नू भगवन्तनु क्षमिसिदनु. अनन्तर युद्धदल्लि शिशुपालनन्नु संहरिसि अवनिगॆ सायुज्य पदवियन्नु अनुग्रहिसिदनु.

2

व्यास रहस्य

इल्लि ऒन्दु चोद्य उण्टु, “भगवन्निन्दॆ माडिद्दरिन्द शिशुपालनु पापियल्लवॆ ? अवनिगॆ सायुज्य दॊरकिदुदु हेगॆ ? भगवन्निन्दॆ माडिद वेनराजनु अनर्थक्कॆ सिक्किदनु. याज्ञवल्करन्नु निन्दिसिद शाकल्यनिगॆ अपमृत्यु बन्दितु. मृत संस्कारवू इल्लदॆ दुर्गतियुण्टायितु. इतिहास पुराणगळल्लि इन्तह उदाहरणॆ गळु बेकादष्टिवॆ. आद्दरिन्द शिशुपालन निन्दावचनगळिगू, अवन सद्धतिगू हॊन्दाणिकॆ इल्ल.”

इदक्कॆ समाधानवेनॆन्दरॆ, शिशुपालन निन्दावचनगळल्लि गूढ वागि श्रीकृष्णन स्तुतियुण्टु. आपातवाद निन्दॆगिन्त गूढवाद स्तुतिये इल्लि प्रधान, काव्यदल्लि वाच्यार्थक्किन्त व्यङ्ग्यार्थवु प्रधानवागिरुवन्तॆ. आद्दरिन्द भगवन्तन स्तुतिये शिशुपालन सद्गतिगॆ कारणवायितु. शिशुपालन मातिनल्लि गूढवाद स्तुतियिदॆ ऎम्बुदक्कॆ कॆलवु उदाहरणॆगळन्नु मात्र इल्लि कॊट्टिदॆ.

भीष्मनु श्रीकृष्णन महिमॆगळन्नु कॊण्डाडिदाग शिशुपालनु भीष्मनन्नु मॊदलु निन्दिसुत्तानॆ. आ निन्दॆयल्लियू गूढवागि भीष्मन प्रशंसॆये इद्दु अदु पर्यायवागि श्रीकृष्णन स्तुतिये आगुत्तदॆ.

माघकवियू तन्न शिशुपालवध काव्यदल्लि शिशुपालन मातिगॆ शेषदिन्द निन्दास्तुतिगळॆरडन्नु अळवडिसिरुत्तानॆ. शिशुपालवध- 15ने सर्ग नोडि.

शिशुपाल

बिभीषिकाभिर्बभिर्भिषयन् सर्वपार्थिवान् । न व्यपत्रपसे कस्माद् वृद्ध- सन् कुलपांसनः ॥

अर्थ : भीष्म नीनु वृद्धनागिद्दरू राजरुगळन्नॆल्ला नाना बगॆ यल्लि हॆदरिसुत्ता कुलगेडियागिरुवॆ. निनगेकॆ नाचिकॆयागुवुदिल्ल?व्यास रहस्य

१३

गूढार्थ : हे नव्यप-नव्य-स्तोत्रयोग्यवाद तत्त्ववन्नु, परक्षिसुत्तिरुव भीष्मने! स त्वं- प्रसिद्धवाद नीनु, कुलपां-कुलोद्धारकराद ब्रह्मज्ञानिगळ मध्यदल्लि वृद्धः सन्- हिरियनागि, पार्थिवान् देहाभिमानिगळाद, नः-नम्मन्नु, बभिः-नाना बगॆय, बिभीषिकाभिः-संसारभयवन्नु तोरिसुव विचारगळिन्द, भीषयन्-भयगॊळिसलु, कस्मात्- एतक्कॆ त्रपसे- हिञ्जरियुत्तीयॆ ?

तात्पर : हिरियनाद नीनु नमगॆ संसारद कष्टगळन्नु तोरिसि भयहरवाद तत्त्ववन्नु बोधिसबेकु. नावु अनधिकारिगळॆन्दु भाविसि अदन्नु रहस्यवागिडबारदु.

टिप्पणि : ‘यच्छरीरं सा पृथिवी’ ऎन्दु श्रुतियिरुवुदरिन्द पृथिवियॆन्दरॆ देह, ‘‘पार्थिव’ ऎन्दरॆ देहाभिमानि ऎन्दु अर्थवागुत्तदॆ.

शिशुपाल-

कथं भोजस्य पुरुष वर्गपाले दुरात्मनि ।

समावेशयसे सर्वं जगत् केवल काव्यया ॥ (सभा. ४४-३६)

अर्थ : ऎलै भीष्म ! भोजस्य- भोज वंशदल्लि हुट्टिद कंसन, पुरुष-सेवकनू, वर्गपाले-हसुगळ मन्दॆयन्नु कायतक्कवनू आद, दुरात्मनि-दुष्टनाद ई कृष्णनल्लि केवल काव्यया- बरिय आसॆयिन्द, सर्वं-ऎल्ला जगत्-जगत्तन्नू, कथं-हेगॆ, समावेश- यसे- अन्तर्भाव माडुत्तीयॆ?

तात्पय्य : अल्प मनुष्यनाद कृष्णनल्लि सकल प्रपञ्चवू अडगिदॆ ऎन्दु हेळुवुदु बरिय कल्पनॆ. अदु ऎन्दिगू सत्यवल्ल.

गूढार्थ : भो-हे भीष्माचार्य, अजस्य-ब्रह्मनिगॆ, पुरुषे - अन्तरात्मनागियू, वर्ग- देहेन्द्रिय समुदायक्कॆ पाले-

व्यास रहस्य

पालकनागियू, अदुरात्मनि-कालुष्य रहितनागियू इरुव परमात्मनल्लि निर्गुण काम्यया-निर्गुण स्वरूपनागबेकॆम्ब इच्छॆयिन्द, सर्वं जगत्- ऎल्ला प्रपञ्चवन्नू, कथं-हेगॆ, समावेशयसे-आरोप माडुत्तीयॆ?

तात्पर : सच्चिदानन्द स्वरूपनू, निर्गुणनू आद श्रीकृष्णनल्लि प्रपञ्चवन्नु आरोप माडलु साध्यविल्ल. एकॆन्दरॆ अवनु गडिगॆगॆ मण्णु इद्दन्तॆ परिणमिसुव कारणनल्ल. रज्जु सर्पन्यायदन्तॆ अज्ञानमूलकवाद विवर्तकारण. परमात्मनु अदक्कॆ अधिष्ठातृ सगुणोपासकरिगॆ निर्गुण प्राप्तियागलारदु.

तद्वत्‌त्वमप्यधर्मिष्ठ सदा वाचः प्रभाषसे । लोक विद्दिष्टकर्मा हि नान्नोSस्ति भवता सम-

(सभा, ४४-३२)

अर्थ : अधर्मिष्ठ-अधर्मशालियाद भीष्मनॆ, त्वमपि-नीनू, तद्वत्- अदरन्तॆ (भूलिङ्ग पक्षियन्तॆ), सदा-यावागलू, वाचः- मातुगळन्नु, प्रभाषसे-आडुत्तीयॆ, भवा सम-निनगॆ सदृशनाद, अन्य– इन्नॊब्ब, लोकविद्विष्ट कर्मा- जनरिगॆ निन्द्यवाद कॆलस माडतक्कवनु, नास्ति-इल्ल.

गूढार्थ : अधर्मि-सकल धर्मगळिन्दलू वर्जितनाद परब्रह्मनल्लि, ष्ठ-इरतक्क भीष्मनॆ, सदावाचः प्रभाषसे- यावागलू परमात्मनिगॆ सम्बन्धिसिद मातुगळन्नाडुत्तीयॆ. भवता सम-निनगॆ सदृशनाद, अन्यः-इन्नॊब्ब लोकवित्-लोकज्ञनू, द्विष्ट- हिंसा- युक्तवाद, कर्म-क्षत्रिय कर्मवन्नु माडतक्क वीरनू, नास्ति -इल्ल.

टिप्पणि : भूलिङ्ग ऎम्ब ऒन्दु बगॆय पक्षि ‘मा साहसं’ ऎन्दु कूगुत्तिरुवुदन्तॆ. ‘मा साहसं’ ऎन्दरॆ ‘साहस कार्यवन्नु

व्यास रहस्य

माडबेड’ ऎन्दर्थ. आदरॆ आ पक्षियु माडुवुदु साहस कार्यवन्ने. सिंहद दवडॆयल्लि सिक्किकॊण्डिरुव मांसद तुण्डन्नु तिन्नुवुदक्कागि सिंहद बायल्लि नुग्गुवुदु अदर स्वभाव. इतररिगॆ उपदेशिसुवुदॊन्दु, तानु आचरिसुवुदिन्नॊन्दु आदाग ई भू- लिङ्ग पक्षियन्नु दृष्टान्तवागि उपयोगिसुत्तारॆ. इदक्कॆ भूलिङ्ग न्यायवॆन्दु हॆसरु.

पाण्डवरु वनवासदल्लिद्दाग लोमश महर्षियॊडनॆ कॆलवु- काल तीर्थयात्रॆयन्नु माडिदरु. यमुना तीरदल्लिद्द प्लक्षाव तरण ऎम्ब तीर्थद बळिगॆ बन्दाग लोमशरु धर्मराजनन्नु कुरितु तीर्थद महिमॆयन्नु हेळुत्तारॆ- ऒन्दु सल ऒब्ब हॆङ्गसु तन्न मगनॊडनॆ ई तीर्थक्कॆ बन्दळु. कॆलवु दिनगळु इल्लि वास- माडबेकॆन्दु अवळ उद्देशवित्तु. आग ऒन्दु पिशाचियु बन्दु आ हॆङ्गसन्नु कुरितु हेळिद्देनॆन्दरॆ :-

युगन्धरे दधि प्राच्य उषित्वा चाच्युतस्थले ।

तद्वद् भूतलये स्नात्वा सपुत्रा वस्तुमर्हसि ॥ (वन. १२९-९)

आपातार्थ : ऎलै स्त्रीयॆ ! नीनु, युगन्धरॆ-युगन्धरवॆम्ब देशदल्लि दधि-मॊसरन्नु, प्राश्य-सेविसि, अच्युतस्थले अच्युतस्थल वॆम्ब ग्रामदल्लि स्नात्वा-स्नानमाडि, सपुत्रा-मगनॊडनॆ, वस्तुं -इल्लि वासमाडलु, अर्हसि हेगॆ अर्हळादीय ?

गूढार्थ : युगन्धरदेशदल्लि ऒण्टॆय हालिनिन्द मॊसरन्नु माडुत्तारॆ. ऒण्टॆय मॊसरु धर्मशास्त्रदल्लि निषेधिसल्पट्टिदॆ. अन्तह मॊसरन्नु नीनु सेविसिद्दीयॆ. अच्युतस्थलदल्लि सङ्कर जातियवरे वासवागिद्दारॆ. नीनु अवरॊडनॆ वासमाडिद्दीयॆ. भूतलयदल्लि हॆणगळन्नु नदिगॆ ऎसॆयुत्तारॆ. आ नदियल्लि नीनु

व्यास रहस्य

स्नानमाडिद्दीयॆ. हीगॆ मूरु बगॆय पापकृत्यगळन्नु नीनु माडिद्दीयॆ. अदक्कॆ प्रायश्चित्तवन्नु माडिकॊण्डिल्ल. आद्दरिन्द अपवित्रळाद नीनु ई तीर्थदल्लि वासमाडलु अनर्हळु.

कहोडमुनिय मग अष्टावक्र. आतनु तायिय गर्भदल्लि- द्दाग कहोडनु धनार्जनॆगागि जनक महाराजन आस्थानक्कॆ होदनु. अल्लि बन्दि ऎम्ब पण्डितनॊडनॆ वादमाडि सोतु- होदनु. बन्दियु कहोडनन्नु नदियल्लि मुळुगिसि कॊल्लिसि बिट्टनु.

अष्टावक्रनिगॆ ई सङ्गति मॊदलु तिळियलिल्ल. आतनिगॆ हन्नॆरडु वर्ष वयस्साद मेलॆ ऒन्दु दिन आतन तायि अकस्मात् ई सङ्गतियन्नु हेळिबिट्टळु. अष्टावक्रनिगॆ तन्न तन्दॆय गतियन्नु केळि बहळ दुःखवायितु. तन्दॆयन्नु कॊल्लिसिद आ पण्डितनन्नु वाददल्लि सोलिसबेकॆन्दु निश्चयिसि जनकराजन आस्थानक्कॆ बन्दनु. ई बालकनु बन्दि पण्डितनन्नु गॆल्लुवनॆ ?’’ ऎन्दु जनकराजनिगॆ सोजिगवॆनिसितु. अष्टावक्रन बुद्धिशक्तियन्नु परीक्षिसलु जनकराजनु हेळुत्तानॆ :-

त्रिंशकद्वादशांशस्य चतुर्विंशतिपर्वण- ।

यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः ॥ (वन. १३३-२४)

“मूवत्तु विभागगळुळ्ळ हन्नॆरडु अंशगळुळ्ळद्दू, इप्पत्तु नाल्कु भागगळुळ्ळद्दू, मुन्नूरु अरवत्तु अरॆकालु उळ्ळद्दू आद वस्तु यावुदो अदर अर्थवन्नु बल्लवनु विद्वांसनु.”

नीनु इदर अर्थवन्नु बल्लॆयादरॆ हेळु ऎन्दु अभिप्राय.

गूढार्थ : इदु कालचक्रवन्नु कुरित प्रश्नॆ. ऒन्दु वर्षदल्लि सूर्यनु मेषादियागि हन्नॆरडु राशिगळन्नु सुत्तुत्तानॆ.

व्यास रहस्य

02

ऒन्दॊन्दु राशिगॆ मूवत्तु अंशगळु. ““त्रिंशक द्वादशांशस्य’’ ऎम्बुदु सौरसंवत्सरवन्नु उद्देशिसिदॆ. हागॆये “चतुर्विंशति- पर्वणः’’ ऎम्बुदु चान्द्रसंवत्सरवन्नु कुरितद्दु. चन्द्रन गति- भेददिन्द हुण्णिमॆ, अमावास्यॆगळॆन्दु तिङ्गळिगॆ ऎरडु पर्व गळागुत्तवॆ. ऒन्दु वर्षक्कॆ इप्पत्तुनाल्कु पर्वगळु. “त्रिषष्टिश- तारस्य’ ऎम्बुदु सावन संवत्सरवन्नु कुरितद्दु. मुन्नूरु अरवत्तु दिनगळे अरगळु. जनकन प्रश्नॆयल्लि ‘अर्थ’ शब्दक्कॆ प्रयोजनवॆन्दु अर्थ. ई रीतियल्लि मूरु बगॆय संवत्सर रूपवन्नु तळॆदिरुव कालचक्रद प्रयोजनवन्नु यावनु बल्लनो आतने ज्ञानियॆन्दु तात्पर्य.

जनकराजन प्रश्नॆगॆ अष्टावक्रनु हीगॆ उत्तर हेळिदनु-

चतुर्विंशतिपर्व त्वां षाभि द्वादशप्रधि ।

तत्रिषष्टिशतारं वै चक्रं पातु सदागति ॥ (वन १३३-२५) “इप्पत्तुनाल्कु भागगळू, आरु अच्चुगळू, हन्नॆरडु नेमि- गळू, मुन्नूरु अरवत्तु अरॆकालुगळुळ्ळद्दू आगि सदा उरुळु- तिरुव चक्रवु निन्नन्नु कापाडलि.’’ आरु अच्चुगळु- आरु ऋतुगळु.

सदा उरुळुत्तिरुव चक्रवॆन्दरॆ कालचक्र, अष्टावक्रनु जनक- राजन मातुगळन्नु अनुवाद माडिद्दल्लदॆ ‘षाभि, द्वादशप्रधि’ ऎम्ब ऎरडु विशेषणगळन्नू हॊसदागि सेरिसि तन्न वैदुष्यवन्नु प्रकाशपडिसिकॊण्डिद्दानॆ. ‘सदागति चक्रं’ ऎम्ब शब्दगळिन्द ‘ऎलै राजनॆ, नीनु केळुव प्रश्नॆ कालचक्रवन्नु कुरितद्दु’ ऎन्दु स्पष्टवागि उत्तर कॊट्टन्तायितु. पुनः जनकनु प्रश्नॆमाडुत्तानॆ :- वडवे इव संयुक्त जैनपाते दिवौकसाम् । कस्तयोर्गभ्रमाधवे गर्भ० सुषुवतुश्चकम् ॥

(वन. १३३-२६)

व्यास रहस्य

अर्थ : वडवे इव-हॆण्णु कुदुरॆगळन्तॆ, संयुक्त-सहचारि- गळागिद्दु, श्वेनपाते-शेन- गिडगदन्तॆ, पाते-ऎरगतक्क (ऎरडु वस्तुगळु इवॆ.) दिवौकसां-देवतॆगळ मध्यदल्लि क- यारु, तयो- अवुगळ, गर्भ०गर्भवन्नु, आध- धरिसुत्तारॆ? ऎन्दरॆ यार गर्भदल्लि अवु हुट्टुत्तवॆ ? अवु, कं- यारन्नु, गर्भ गर्भवन्नागि, सुषुवतु- हडॆदरु, ऎन्दरॆ अवुगळिन्द हुट्टतक्कद्दु यावुदु?

तात्पय्य : कुदुरॆगळ हागॆ जोडियागि सञ्चरिसतक्क ऎरडु पदार्थगळिवॆ. गिडगवु पारिवाळद मेलॆ ऎरगुवन्तॆ इवुगळिगॆ थट्टनॆ ऎरगुव स्वभावविदॆ. इवु यावुवु ? इवुगळन्नु हडॆद तन्दॆ यारु ? मत्तु इवुगळ मगनु यारु ? मगनु इवुगळिगॆ तन्दॆयू आगिरबेकु.

अष्टावक्रनु उत्तर हेळिद्देनॆन्दरॆ :-

मात्म ते च गृहे राजन् शात्रवाणामपि ध्रुवम् । वातसारथिरागन्ता गर्भं सुषुवतुश्च तम् (वन. १३३-२७)

“राजन्-ऎलै राजने, ते- अवॆरडु पदार्थगळु, ते-निन्न, गृह- मनॆयल्लियू, शात्रवाणामपि-निन्न शत्रुगळ मनॆ- यल्लियू कूड, ध्रुवं-शाश्वतवागि, मास्ट (स्यातां) - उण्टाग- दिरलि, वातसारथि -मोहवू मत्तु मनस्पू, आगन्ता- उत्पन्नवागि, अवॆरडु पदार्थगळन्नू हडॆयुत्तदॆ. आ पदार्थगळु, तं- आ वातसारथियन्ने, सुषुवतुः- हडॆदवु.”

आ पदार्थगळ हॆसरन्नु हेळुवुदू कूड मङ्गळकरवल्लवॆम्ब भावनॆयिन्द अष्टावक्रनु बेरॆ रीतियल्लि उत्तर हेळुत्तानॆ. आधिदैविकवागियू, आध्यात्मिकवागियू उत्तर ऎरडु विधवागिदॆ.

व्यास रहस्य

आधिदैविकवाद उत्तर :-

जोडि पदार्थगळु मिञ्चु मत्तु सिडिलु. अवुगळ तन्दॆ मेघ. मेघदिन्द ताने मिञ्चु, सिडिलुगळु हुट्टुत्तवॆ ? अवु अग्नि- स्वरूपवादवुगळु. अग्नियिन्द जलरूपवाद मेघ हुट्टुत्तदॆ. “आगेरापः’’ ऎन्दु श्रुति हेळुत्तदॆ. आद्दरिन्द सिडिलु, मिञ्चु- गळिन्द मेघ हुट्टितु ऎन्नुवुदु युक्तवादद्दे सरि. ई सिडिलु मिञ्चुगळु निन्न मनॆगॆ ऎरगुवुदु बेड. इवु अपमृत्युवन्नुण्टु- माडुत्तवॆ. धर्मशालियाद क्षत्रियनु शत्रुगळिगू अपमृत्युवन्नु बयसकूडदु. आद्दरिन्द निन्न शत्रुगळ मनॆगू इवु ऎरगुवुदु बेड, वातसारथि-मोड

आध्यात्मिकवाद उत्तर :- जोडि पदार्थगळु दुःख मत्तु मृत्यु इवुगळ तन्दॆ मनस्सु, संसारद कष्टगळिगॆल्ला मनस्सु मत्तु मोहवु कारणवॆम्बुदु वेदान्तद सिद्दान्त. आद्दरिन्द दुःख, मृत्युगळिगॆ इदु तन्दॆ. मनस्सु अवुगळ मगनू हौदु. हेगॆन्दरॆ, अवु वासनारूपदिन्द निन्तु पुनर्जन्मक्कू मनस्सिगू मोहक्कू कारणवागुत्तवॆ.

अनन्तर जनकराजनु अष्टावक्रनिगॆ बन्दिपण्डितन सन्दर्शन माडिसिदनु. अवरिब्बरिगू वाद प्रारम्भवायितु. बन्दिपण्डितनु पूर्वपक्ष माडुवुदु, अष्टावक्रनु अदन्नु निराकरिसुवुदु- हीगॆ वाद बॆळॆयुत्तदॆ. इल्लि चमत्कारवेनॆन्दरॆ, अवरिब्बर वाद प्रतिवादगळ अभिप्राय स्पष्टवाद रीतियल्लि तिळिदु बरुवुदिल्ल. बन्दिपण्डितनु ऒन्दु सङ्ख्यॆयुळ्ळ कॆलवु पदार्थगळन्नु हेळुत्तानॆ. अष्टावक्रनु अदक्कॆ उत्तरवागि ऎरडु सङ्ख्यॆयुळ्ळ पदार्थगळन्नु हॆसरिसुत्तानॆ. पुनः बन्दियु मूरु सङ्ख्यॆय वस्तुगळन्नु पट्टि

व्यास रहस्य

माडलागि, अष्टावक्रनु नाल्कु सङ्ख्यॆय वस्तुगळन्नु परिगणिसुत्तानॆ. हीगॆ इदु हदिमूरु सङ्ख्यॆयवरॆगू होगुत्तदॆ. बन्दियु श्लोकद अर्थवन्नु हेळि अदन्नु पूर्णमाडलारदॆ निन्तु- बिडुत्तानॆ. अष्टावक्रनु उत्तरार्धवन्नु हेळि श्लोकवन्नु पूर्ण- माडि बन्दियन्नु पराजयगॊळिसुत्तानॆ. हेगॆन्दरॆ :-

बन्दि : ऒब्बने अग्नि बहु प्रकारवागि उरियुत्तानॆ. ऒब्बने सूर्य ऎल्लवन्नू बॆळगुत्तानॆ. शत्रुनाशकनाद इन्द्रनू ऒब्बने पितृदेवतॆगळल्लि यमनू ऒब्बने. ईश्वरनू ऒब्बने.

तात्पय्य : अग्नि मुन्तादवरन्तॆ ज्ञान ऎम्ब ऒन्दे वस्तुविदॆ अदे घट, पटगळ रूपदिन्द जगदाकारवागि कण्डुबरुवुदु. अदु सूर्यनन्तॆ तन्नन्नू इतर वस्तुगळन्नू प्रकाश गॊळिसुवुदु. शत्रुवॆन्दरू अदे ज्ञान; मृत्युवॆन्दरू अदे ज्ञान, प्रोत्र मुन्ताद इन्द्रियगळन्नु प्रेरिसतक्कद्दू अदे सरि. आद्दरिन्द ज्ञान ऎम्बुदन्नु बिट्टु मत्तॊन्दु वस्तुविल्ल.

इदु बौद्धमत, बन्दियु इदन्नु पूर्वपक्षवागि हेळिद्दानॆ. इदक्कॆ अष्टावक्रन उत्तरवेनॆन्दरॆ :-

मित्ररागि सञ्चरिसतक्क इन्द्राग्निगळु इब्बरु. नारद पर्वत ऎम्ब देवर्षिगळू इब्बरु. अश्विनि देवतॆगळू इब्बरु. रथक्कॆ चक्रगळू ऎरडु, गण्ड, हॆण्डतियॆम्बुदागि दम्पतिगळू इब्बरु.

तात्पर : बौद्धमत सरियल्ल. ज्ञानदॊन्दिगॆ आत्मा ऎम्ब वस्तु ऒन्दुण्टु. एकॆन्दरॆ, ज्ञानवे ज्ञातृवागलारदु. आद्दरिन्द ज्ञातृ- वाद आत्मनन्नु ऒप्पलेबेकु. नारद पर्वतरू अश्विनी देवतॆगळू ऒन्दे योग्यतॆ, रूप उळ्ळवराद्दरिन्द अभिन्नरागि सामान्य जनरिगॆ तोरिदरू परमार्थदल्लि अवरॊळगू भेद उण्टष्टॆ, ज्ञानवन्नु बिट्टु आत्मनिल्ल. आत्मनन्नु बिट्टु ज्ञानविल्ल. आदकारण बौद्धनु ज्ञान

व्यास रहस्य

06

ऒन्दे इदॆयॆन्दु हेळुत्तानॆ. अदु सरियल्ल. गाडिय ऎरडु चक्रगळन्तॆयू, दम्पतिगळन्तॆयू परस्परापेक्षॆ इद्दरू अवु ऒन्दे अल्ल. अवु भिन्न वस्तुगळु. आद्दरिन्द आत्म ऎम्ब वस्तुवन्नु अङ्गीकरिसबेकु.

ई वादप्रसङ्गदल्लि बरुव ऎरडु श्लोकगळन्नू मादरिगागि उदाहरिसुत्तेनॆ.

बन्दि :

सप्तग्राम्याः पशवः सप्तवन्याः ।

सप्तच्छन्दांसि क्रतुमेकं वहन्ति । सप्तर्षयः सप्तचाप्यर्हणानि ।

अष्टावक्र :

सप्ततन्त्रि प्रथिता चैव वीणा II (वन. १३३-१४)

अप् शाणाः शतमानं वहन्ति

तथाष्टवादः शरभः सिंहघाती ।

अप् वन् शुश्रुम देवतासु

यूपश्चाष्टाश्रर्विहितः सर्वयज्ञ ॥ (वन. १३३-१५)

पराजितनाद बन्दि पण्डितनन्नु नदियल्लि मुळुगिसबेकॆन्दु अष्टावक्रनु राजनिगॆ हेळिदनु. आग बन्दियु नानु वरुणन मग नदियल्लि मुळुगिसिदरॆ ननगॆ याव अपायवू आगुवुदिल्ल. आदरॆ नानु सोतुहोद्दरिन्द इदुवरॆगॆ मुळुगिसि सायिसिद वरन्नॆल्ला बदुकिसबेकादद्दु नन्न कर्तव्य’ ऎन्दु हेळि तन्न तन्दॆ- याद वरुणनन्नु स्तुतिसिदनु. वरुणदेवन अनुग्रहदिन्द कहोड मुनियू, मृतरागिद्द इतर पण्डितरू पुनः बदुकिदरु. आग कहोड मुनियु मगनाद अष्टावक्रन साहसक्कॆ मॆच्चि अल्लिद्द नदियल्लि स्नानमाडिसिदनु. अष्टावक्रन देहद वक्रतॆगळॆल्ला होगि

وو

व्यास रहस्य

अवन अङ्गगळॆल्ला समनादवु. आ नदिगॆ समङ्गा ऎम्ब हॆसरु

बन्दितु.

मार्कण्डेय ऋषिगळु युधिष्ठिरनिगॆ धर्मोपदेशवन्नु माडुवाग हेळुत्तारॆ :-

इह वैकस्य नामुत्र आमुकस्य नो इह वामुत्र चैकस्य नामुकस्य नो

इह ।

इह II (वन. १८३-८८)

अर्थ : एकस्य-ऒब्ब पुरुषनिगॆ, इह-ई लोकदल्लि उण्टु. अमुत्र-परलोकदल्लि, नइल्ल, एकस्यऒब्बनिगॆ, अमुत्र- परलोकदल्लि उण्टु. इह-ई लोकदल्लि, नो-इल्ल, एकस्य- इन्नॊब्बनिगॆ, इह-ई लोकदल्लियू, चमत्तु, अमुत्र- परलोकदल्लियू कूड उण्टु. एकस्य-मत्तॊब्बनिगॆ, अमुत्र- परलोकदल्लियू, न-इल्ल, इह-ई लोकदल्लियू इल्ल.

मार्कण्डेय ऋषिगळे ई समस्यॆयन्नु बिडिसुत्तारॆ.

हेगॆन्दरॆ :-

बहळ ऐश्वर्यवन्तनागि भोगदल्लि मुळुगिरुव मनुष्यनिगॆ ई लोकदल्लि सुखवुण्टु. पुण्यकार्यवन्नु माडदे इरुव प्रयुक्त अवनिगॆ परलोकदल्लि सुखविल्ल. योग, तपस्सु, वेदाध्ययन मुन्ताद कार्यगळल्लि देहवन्नु सवॆयिसुत्ता जितेन्द्रियनाद मनुष्यनिगॆ ई लोकदल्लि याव सुखवू इल्ल. अवनिगॆ परलोक दल्लिते सुख. यावनु धर्मनिरतनागि न्यायवाद मार्गदिन्द हणवन्नु सम्पादिसि मदुवॆमाडिकॊण्डु यज्ञ यागादि सत्कार्यगळल्लि तॊडगिरुवनो अवनिगॆ ई लोकदल्लियू सुखवुण्टु. परलोकदल्लियू उण्टु. इन्नु याव मनुष्यनु विद्यॆयन्नू कलियदॆ गृहस्थनागि तपोदानादि सत्कर्मगळन्नूव्यास रहस्य

२३

माडदॆ मूर्खनागि इरुवनो अवनिगॆ ई लोकवू इल्ल, परलोकवू इल्ल.

ई अभिप्रायवन्ने सूचिसुव इन्नॊन्दु सन्दर्भविदॆ. ऒब्ब ज्ञानियु होगुत्तिरुवाग ऒब्ब राजपुत्रनु ऎदुरिगॆ बन्दु नमस्करिसिदनु. अवनिगॆ

राजपुत्र चिरञ्जीव !

‘राजकुमार, बहुकाल बदुकिरु’ ऎन्दु हरसि मुन्दॆ हॊरटनु. ऎदुरिगॆ ऒब्ब ऋषिकुमारनु बन्दु वन्दिसिदनु. ज्ञानियु-

मा जीव मुनिपुत्रक ॥

“ऋषिकुमार, नीनु बदुकबेड !’ ऎन्दनु. अनन्तर ऒब्ब पुण्यशालि- याद गृहस्थनु ऎदुरादनु. अवनन्नु कुरितु- जीव वा मर वा साथ् ।

‘ऎलै साधुपुरुषनॆ, नीनु बदुकिरु अथवा सायि, ऎरडू ऒन्दे!’ ऎन्दु हेळि मुन्दॆ सागिदनु. अनन्तर ऒब्ब कळ्ळनु ऎदुरिगॆ बन्दनु. ज्ञानियु अवनिगॆ

मा जीव न च मा मर ।

‘नीनु बदुकलू बेड, सायलू बेड !’ ऎन्दु हेळि मुन्दॆ

सागिदनु !

तात्पर : राजकुमार केवल भोगासक्त. अवनिगॆ ई लोकदल्लि मात्र सुखविरुवुदरिन्द बहुकाल बदुकिरलि, ऋषिपुत्रनिगॆ ई लोकदल्लि सुखविल्ल. परलोकदल्लि मात्र अवनिगॆ सुख. पुण्य- शालिगॆ यावागलू सुखवे. आद्दरिन्द अवनु बदुकिद्दरू

व्यास रहस्य

सरिये, मृतनादरू सरिये, भेदवेनू इल्ल. कळ्ळनिगॆ इल्लि जैलुवास परदल्लि नरक. अवनिगॆ ऎल्लियू सुखविल्ल.

मार्कण्डेय मुनिगळु कलियुगदल्लि जनर स्वभाव हेगिरुवु- दॆम्बुदन्नु युधिष्ठिरनिगॆ वर्णिसि हेळुत्तारॆ.

अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः । केशशूलाः सियो राजन् भविष्यन्ति युगक्षये ॥

(वन. १८८-४२)

ई श्लोकक्कॆ आपातवाद अर्थ बेरॆ इल्ल. वास्तवार्थवे ऎरडु बगॆयागिद्दु कठिणवागिदॆ

  1. राजन्-ऎलै राजनॆ, युगक्षये-कलियुगद कडॆयल्लि जनपदा- देशगळु, अट्टशूला- अट्ट- अन्नवन्नु, शूलाः-विक्रय माडतक्कवुगळू, चतुष्पथा ब्राह्मणरु, शिवशूलाः-शिववेदवन्नु, शूला-मारतक्कवरू, स्त्रीयः- हॆङ्गसरु, केशशूला-केश-तम्म गुपेन्द्रियवन्नु, शूलाः-मारतक्कवरू, भविष्यन्ति आगुवरु.

तात्पर : देशदल्लॆल्ला होटलुगळु तुम्बिहोगुवुवु. ब्राह्मणरु सम्बळक्कागि वेदवन्नु हेळिकॊडुत्तारॆ. स्त्रीयरु हणद आसॆयिन्द व्यभिचारिगळागुत्तारॆ.

  1. राजन्- ऎलै राजनॆ, युगक्षये-कलियुगद कडॆयल्लि जनपदा देशगळु, अट्ट- अन्नदिन्द, शूलाः-हॊट्टॆ शूलॆयुळ्ळ वुगळू, चतुष्पथाः बीदिय चौकगळु, शिवशूलाः-वेदवन्नु बरॆद पुस्तकगळन्नु मारतक्कवू, स्त्रीय- स्त्रीयरु, केशशूलाः-तम्म तलॆ- गूदलन्नु शूलवॆन्दु भाविसि कत्तरिसि कॊळ्ळतक्कवरू आगुत्तारॆ.

व्यास रहस्य

तात्पर : आहार दोषदिन्द जनरु नाना बगॆय क्षुद्र व्यादि- गळन्नु पडॆयुत्तारॆ. वेदद पुस्तकगळु बीदियल्लि माराट- वागुत्तवॆ. हॆङ्गसरु तम्म तलॆगूदलन्नु माङ्गल्यवॆन्दु भाविसदॆ कत्तरिसिकॊळ्ळुत्तारॆ. तम्म मुत्तैदॆतनद बग्गॆ लक्ष्य कॊडुवुदिल्ल.

टिप्पणि : मेदिनीकोशदल्लि अट्ट, शूल मुन्ताद शब्दगळिगॆ मेल्कण्डन्तॆ ऎरडु बगॆय अर्थगळिवॆयॆन्दु हेळिदॆ.

पाण्डवरु वनवासदल्लिद्दाग ‘यक्षप्रश्नॆ’ ऎम्ब ऒन्दु प्रसङ्ग बरुत्तदॆ. धर्मपुरुषनु तानु यक्षनॆन्दु हेळिकॊण्डु ऒन्दु बकपक्षिय रूपदिन्द धर्मराजनिगॆ नाना प्रश्नॆगळन्नु हाकुत्तानॆ. अवुगळिगॆल्ला धर्मराजनु समञ्जसवाद उत्तरगळन्नु कॊडुत्तानॆ. आग सन्तुष्टनाद यक्षनु धर्मराजनन्नु स्तुतिसुत्तानॆ.

दिष्टा पञ्चसु रऽसि दिप्पाते षटपदी जिता । द्वे पूर्व मध्यम् द्वेच द्वचान्ते साम्परायिके ॥

(वन ३१४-९)

आपातार्थ : ऎलै युधिष्ठिर, दिष्या-सुदैवदिन्द, पञ्चसु- ऐदु विषयगळल्लि रक्कोSसि- अनुरक्तनागिद्दीयॆ. दिष्टा-सुदैव- दिन्द, षट्‌पदी-षटपदियु, ते-निन्निन्द, जिता-जयिसल्पट्टिदॆ. द्वे- ऎरडु, पूर्व- मॊदलनॆयवु द्वे-ऎरडु, मध्यमे- मध्य दल्लिरतक्कवु, साम्परायिके- युद्धक्कॆ सम्बन्धिसिद, द्व- ऎरडु, अन्ते- कॊनॆयवु.

वास्तवार्थ : युधिष्ठिर, सुदैवदिन्द नीनु पञ्चसु- आत्मसाक्षात्कारक्कॆ बेकाद शम, दम उपरम, तितिक्षा, समाधान- गळॆम्ब ऐदु साधनगळल्लि, रसि- आसक्तनागिद्दीयॆ. (अदक्कॆ फलवागि) ते-निन्निन्द, षट्‌पदी- हसिवु, बायारिकॆ, शोक, मोह, मुप्पु, मरण ऎम्ब षडूर्मिगळु, जिता- गॆल्लल्पट्टिवॆ. ई

व्यास रहस्य

ऊर्मिगळल्लि द्वे-हसिवु, बायारिकॆ ऎम्ब ऎरडु, पूर्व- मॊदलनॆयवु. (हुट्टुत्तिद्द हागॆये ऒदगुत्तवॆ) द्वे-शोक, मोहगळॆम्ब ऎरडु, मध्यमे- मध्यदल्लि ऒदगुत्तवॆ. साम्प रायिके-परलोकवन्नु सेरिसतक्क द्वे-मुप्पु मरणगळु, अन्ते जीवनद कॊनॆयल्लि बरतक्कवु.

शोक- इष्टवु दॊरकदे होदागलू अनिष्टवु प्राप्त- वादागलू आगुव विषाद मोह. इदु युक्त. इदु अयुक्त -ऎन्दु निर्णयिसलारद मनोवैकल्य

पाण्डवर वनवास मुगियितु. इन्नु ऒन्दु वर्ष अज्ञात वासवन्नु ऎल्लि माडबेकॆम्ब जिज्ञासॆयागि विराट नगरदल्लि माडबेकॆन्दु निश्चयवायितु. याव रीतियल्लि वेषवन्नु मरॆसि कॊण्डिरबेकॆम्बुदन्नू अवरु चर्चिसिदरु. धर्मराजनु तानु कङ्क भट्टनॆन्दु हॆसरिट्टुकॊण्डु ब्राह्मणवेषवन्नु धरिसि विराटन आस्थानदल्लिरुत्तेनॆन्दु हेळिदनु. आमेलॆ भीमसेननु तन्न वेषवन्नु हेळुत्तानॆ-

अवि-

आरालिको गोविकर्ता सूपकर्ता नियोधकः । आसं युधिष्ठिरस्याहमिति वक्ष्यामि पृच्छतः ॥ (विराट २-९)

आपातार्थ :- अहं-नानु, युधिष्ठिरस्य-धर्मरायन बळि- यल्लि आरालिक-अडिगॆयवनागि, गोविकर्ता-गोहसुगळन्नू, - कुरिगळन्नू, कर्ता- कत्तरिसतक्कवनू, सूपकर्ता-तॊट्टॆयन्नु माडतक्कवनू, नियोधकः- मल्ल युद्ध माडतक्कवनू, आसं- आगिद्दॆनु, इति- हीगॆन्दु, पृच्छतः- (नन्नन्नु) केळिदवनिगॆ, वक्ष्यामि

हेळुवॆनु.

तात्पर :- नानु हिन्दॆ धर्मराजनिगॆ अडिगॆयवनागिद्दॆनु. हसु, कुरिगळन्नु कत्तरिसि अडिगॆ माडुवुदरल्लियू, तॊट्टॆयन्नु रुचि-

व्यास रहस्य

यागि माडुवुदरल्लियू गट्टिगनु. नानु कुस्ति माडतक्क जट्टियू हौदु ऎन्दु विराटनिगॆ हेळुत्तेनॆ.

इल्लि ऒन्दु शङ्कॆयुण्टागुत्तदॆ. पाण्डवरु सत्यवन्तरॆन्दु प्रसिद्धि, भीमनु विराटनिगॆ सुळ्ळु हेळबहुदॆ ? धर्मराजनु हीगॆ सुळ्ळु हेळलु अनुमतियन्नु कॊट्टिरबहुदॆ ?

इदक्कॆ समाधानवेनॆन्दरॆ, भीमसेनन मातिगॆ गूढवाद अर्थ बेरॆ इदॆ. आद्दरिन्द सुळ्ळिन प्रश्नॆगॆ इल्लि अवकाशविल्ल. हेगॆन्दरॆ-

गूढार्थ :- अहं-नानु, युधिष्ठिरस्य- धर्मराजन बळि- यल्लि आरालिक-मद्दानॆगळन्नु युद्धदल्लि जयिसतक्कवनू, गो विकर्ता- गो- होरिगळन्नु, विकर्ता-निग्रहिसतक्कवनू, सूप कर्तासु- चॆन्नागि, उपकर्ता- उपकारमाडतक्कवनू, नियोधक– महायोधनू, आसं-आगिद्दॆनु, इति- हीगॆन्दु, पृच्छतः - (नन्नन्नु) केळिदवनिगॆ, वक्ष्यामि-हेळुवॆनु.

टिप्पणि :- ‘अराल’वॆन्दरॆ मद्दानॆयॆन्दु विश्वकोशदल्लि हेळिदॆ. अरालगळन्नु गॆल्लतक्कवनु आरालिक.

धर्मराजनु ब्राह्मणवेषदिन्द विराटन बळिगॆ बन्दनु. विराटनु अवनन्नु सत्करिसि नीनु यारु ? निन्न वृत्तान्तवेनु? -ऎन्दु केळलागि धर्मराजनु हेळुत्तानॆ-

युधिष्ठिरस्यासमहं पुरा सखा

वैयाघ्रपद्यः पुनर विप्र- ।

अक्षान् प्रयोकुं कुशलोSस्मि देविनां

कङ्केति नाम्ना विराट विश्रुतः ॥ (विराट 7-12)

विराट-ऎलै विराटराजनॆ, अहं-नानु, पुरा- हिन्दॆ, युधिष्ठिरस्य धर्मराजनिगॆ, सखा- स्नेहितनु, आसं-आगिद्दॆनु, पुनः

व्यास रहस्य

मत्तु, वैयाघ्रपद्य-वाघ्रपाद गोत्रदल्लि हुट्टिद, विप्र- ब्राह्मणनु, अस्ति- आगिद्देनॆ. देविनां-आटगाररल्लि अक्षान्-पगडॆ दाळगळन्नु, प्रयोक्तुं-ऎसॆयुवुदक्कॆ कुशल–निपुणनु, अस्ति- आगिद्देनॆ. नाम्मा हॆसरिनिन्द, कङ्केति-कङ्क ऎम्बुदागि, विश्रुतः- प्रसिद्धनु, अस्थि- आगिद्देनॆ.

इल्लियू हिन्दॆ हेळिद शङ्कॆये उत्पन्नवागि धर्मराजनू सुळ्ळु हेळबेकागि बन्दितॆ ऎन्दु मनस्सु कळवळगॊळ्ळुत्तदॆ. आदरॆ ई श्लोकद गूढार्थवन्नरितु मनस्सु शान्तवागुवुदु.

गूढार्थ :- विराट-ऎलै विराटनॆ, अहं-नानु, युधिष्ठिरः- युधिष्ठिरनु; पुरा-निश्चयवागियू, सखा-निन्न स्नेहितनु, सास्यं- आगबेकॆन्दु बयसिद्देनॆ. पुनः मत्तु वैयाघ्रपद्य-वैयाघ्र- व्याघ्रचर्मदिन्द परिवृतवाद, पद्य-रथ उळ्ळवनू, विप्र- (बडवरन्नु धनधान्यादिगळिन्द) विशेषवागि पॊरॆयतक्कवनू, अस्ट्रि - आगिद्देनॆ.

उत्तरार्धद अर्थ हिन्दिनन्तॆये, बृहदश्वन शिष्यनाद्दरिन्द पगडॆयाटदल्लि अवनु निपुणने हौदु. यमनिगॆ ‘कङ्क’ ऎन्दु हॆसरिदॆ. यमन मगनाद धर्मराजनु तन्दॆय हॆसरन्ननुसरिसि तन्नन्नू कङ्क’ ऎन्दु करॆदुकॊळ्ळुवुदरल्लि तप्पेनू इल्ल. ‘आत्मावै पुत्रनामासि’ ऎन्दु श्रुति इरुवुदरिन्द धर्मराजनु यमन अंशभूतनागिद्दानॆ.

टिप्पणि :- स्यासं ऎम्बुदु ‘अस्’ धातुविन आशीर्लिज् उत्तम पुरुष आर्षवाद्दरिन्द अदक्कॆ ‘भू’ आदेश बन्दिल्ल.

पाण्डवर अज्ञातवास मुगियुत्ता बन्दितु. ई समयदल्लि अवरन्नु गुरुतु हिडिदु मत्तॆ हन्नॆरडु वर्ष वनवासक्कॆ नूक-

व्यास रहस्य

बेकॆन्दु छलगारनाद दुर्योधननु हठ हिडिदनु, कीचक वध वृत्तान्तवन्नु केळि पाण्डवरु विराट नगरदल्लि इद्दिरबेकॆन्दु अवनिगॆ प्रबलवाद शङ्कॆयायितु. कूडले भीष्मद्रोणादि वीररॊडनॆ सैन्यसमेतनागि बन्दु विराटन गोवुगळन्नु सॆरॆ हिडिदु विराटनन्नु कॆणकिदनु. उत्तरकुमारनु कौरवरॊडनॆ युद्ध माडुत्तेनॆन्दु जम्ब कॊच्चि बृहन्नळॆय सारथ्यदॊडनॆ रथवेरि रणरङ्गक्कॆ धाविसिदनु. कौरव सेनॆयन्नु दूरदल्लि नोडुत्तले उत्तरनु हॆदरि नडुगिहोदनु. अवनु रथदिन्द धुमुकि हिन्दिरुगि ओडलु प्रारम्भिसिदनु. आग बृहन्नळॆय वेषदल्लिद्द अर्जुननु रथदिन्द इळिदु ओडि होगि उत्तरनन्नु हिडिदु निल्लिसिदनु. अवनिगॆ धैर्य हेळि ताने युद्ध माडुत्तेनॆन्दू उत्तरनु सारथिय कॆलस माडिदरॆ साकॆन्दू तिळिसि अवनन्नु ऎळॆतन्दु बलत्कारवागि रथदल्लि कुळ्ळिरिसिदनु. अज्ञातवासक्कॆ पूर्वदल्लि पाण्डवरु तम्म अस्त्रगळन्नॆल्ला नगरद हॊरगॆ ऒन्दु शमीवृक्षदल्लि मुच्चिट्टिद्दरु. ईग अर्जुननिगॆ अस्त्रगळु बेकादवु. उत्तरनॊडनॆ रथवन्नु शमीवृक्षद कडॆगॆ ओडिसिदनु.

इदॆल्लवन्नू दूरदल्लिये कौरवसेनॆ विस्मयदिन्द नोडु तित्तु. भीष्म द्रोणरिगॆ सह ई वृत्तान्तवु कुतूहलवन्नु कॆरळिसितु. द्रोणाचाररु अल्लिगॆ बृहन्नळॆय वेषदल्लि अर्जुनने बन्दिद्दा- नॆन्दु निश्चयिसि बळियल्लिद्द भीष्मरिगॆ हेळुत्तारॆ–

नदीज लङ्केशवनारिकेतुः

नगाह्वयो नाम नगारिसूनु- । एषsङ्गनावेषधरः किरीटी

जित्वा व यं नेष्यति चाद्य गावः ॥ (विरा-39- 10)

पाठकरिगॆ भ्रमॆयुण्टागुवन्तॆ ई श्लोकदल्लि शब्द विन्यासविदॆ. पदविभाग हेगॆम्बुदे थट्टनॆ शोरुवुदिल्ल. ‘नदी जलं’ ‘केशव’

व्यास रहस्य

‘वयं’ ‘गावः’ ऎम्ब शब्दगळु आपात गोचरवागुत्तवॆ. अवुगळ अन्वयवॆल्लि ऎम्बुदु हॊळॆयुवुदिल्ल. “किरीटी अर्जुननु, वयं जित्वा-नम्मन्नु जयिसि, गावः-हसुगळन्नु, नेष्यति- ऒय्युवनु’ ऎम्ब अर्थविरबहुदे ऎन्दु क्षणकाल शङ्कॆयागु- वुदु. आदरॆ अदु तप्पॆन्दु मारनॆय क्षणदल्लि तिळिदु बरुवुदु. ‘वयं’ ‘गावः’ ऎम्ब शब्दगळु द्वितीयाविभक्तियल्लिल्ल- प्रथमा विभक्तियल्लिवॆ. आद्दरिन्द ई शब्दगळिगॆ अन्वयवॆल्लि? ऎम्ब शङ्कॆ प्रबलिसि मनस्सु गॊन्दलक्कीडागुवुदु. इदे ई श्लोकदल्लिरुव चमत्कार.

वास्तवार्थ–(हे) नदीज- ऎलै भीष्मनॆ, एष-ईतनु, लङ्केश वनारिकेतुः लङ्केश-रावणन, वन-अशोकवनक्कॆ अरि-शत्रुवाद आञ्जनेयनु, केतु- ध्वजवागि उळ्ळ नाम-निश्चयवागियू, नगाह्वयः- नगमरद, आह्वय- हॆसरुळ्ळ (अर्जुन ऎम्बुदॊन्दु जातिय मरविदॆ. कन्नडदल्लि मत्ति मर ऎन्नुत्तारॆ) नगारि सूनु- देवेन्द्रपुत्रनाद, किरीट- अर्जुनने सरि. अङ्गना-वेषधरः - स्त्रीवेषधारियाद ईतनु, यं- याव दुर्योधननन्नु, जित्वा गॆद्दु, व-निम्म, गा-हसुगळन्नु, नेष्यति-ऒय्युवनो, (तं-आ दुद्योधननन्नु) अव-रक्षिसु.

तात्पर :- कपिध्वजनू, देवेन्द्र पुत्रनू आद अर्जुननु नम्मन्नु गॆद्दु गोवुगळन्नु बिडिसिकॊण्डु होगुवनु. ई समय- दल्लि दुर्योधननन्नु नीने रक्षिसबेकु.

विराटनगरदल्लिद्द पाण्डवरन्नु गुरुतिसिदरू कौरवनिगॆ प्रयोजनवागलिल्ल. अज्ञातवासद अवधि मुगिदुहोगिदॆयॆन्दु भीष्मरु तीर्पुकॊट्टरु. मुन्दॆ राज्यलोभदिन्द महायुद्ध नडॆदीतॆन्दु धृतराष्ट्रनिगॆ भीति हुट्टितु. अधर्मिगळाद तन्न मक्कळिगॆ जय दॊरॆयदॆन्दु अवनिगॆ अन्तरङ्गदल्लि कळवळवित्तु. आद्दरिन्द

व्यास रहस्य

चाणाक्षनाद आ वृद्धनु सञ्जयनन्नु मध्यस्थनन्नागि पाण्डवर बळिगॆ कळुहिसिदनु. सञ्जयन शान्तिवचनगळन्नु केळिद मेलॆ युधिष्ठिरनु हेळुत्तानॆ.

यत्राधर्मॊ धर्मरूपाणि ध

すて

दृश्यतेऽधर्मरूपः ।

धर्मः कृतो बिभ्रद्धर्मॊधर्मरूपं तथा च

विद्वांसस्तं सम्प्रपश्यन्ति बुद्धा ॥ (उद्योग-28-2)

अर्थ :- यत्र- याव पुरुषनल्लि अधर्म- अधर्मवु, धर्मरूपाणि-धर्मद रूपगळन्नु, ध धरिसुत्तदॆयो, कृत्स :- ऎल्ला धर्म-धर्मवू, अधर्मरूपः अधर्मवागि, दृश्यते- काणुत्तदॆयो, तथा च-हागॆये, धर्म- धर्मवु, अधर्म- रूपं-अधर्मद स्वरूपवन्नु, बिभ्रत्- धरिसि, (दृश्यते- काणुवुदो) तं- अन्तह पुरुषनन्नु, विद्वांसः- पण्डितरु, बुद्धा-विवेचनॆयिन्द, सम्प्रपश्यन्ति-सरियागि तिळियुत्तारॆ.

ई श्लोकवु विरोधाभासगळिन्द तुम्बिदॆ. युधिष्ठिरन आशय- वेनॆम्बुदे तिळियुवुदिल्ल.

विवरणॆ :- सञ्जय, नीनु हेळुवन्तॆ धर्मवु श्रेष्ठवादद्दु हौदु. नानु धर्मियो अधर्मियो परीक्षिसि नोडु. अधर्मियादरॆ निन्दिसु, धर्माधर्मगळ परीक्षॆयल्लि मूरु विधवुण्टु. (1) इन्नॊब्बरिगॆ केडु बयसि कॆलवरु अभिचारादि कृत्यगळन्नु माडुत्तारॆ. अवरु माडुव मन्त्र, जपगळु अधर्मगळे सरि, अवु धर्मकार्यगळन्तॆ जनरिगॆ कण्डुबरुत्तवॆ. (2) अन्तर्मुखिगळाद योगिगळिद्दारॆ. अवरु लोकनिन्दॆयन्नु गणिसदॆ स्टेच्छॆयिन्द नडॆदुकॊळ्ळुत्तारॆ. अवरल्लि रागद्वेषगळिल्ल. जनरिगॆ हुच्चरन्तॆ तोरुत्तारॆ. अवर योगधर्मवु इतररिगॆ अधर्मदन्तॆ

व्यास रहस्य

कण्डुबरुत्तदॆ. (3) इन्नु वर्णाश्रम भेददिन्द धर्मव्यवस्थॆ- युण्टु. ऒब्बनिगॆ धर्मवादद्दु इन्नॊब्बनिगॆ अधर्मवागुत्तदॆ. गृहस्थनिगॆ ताम्बूलचर्वण धर्मवादरॆ ब्रह्मचारिगॆ अधर्म; सन्न्यासिगॆ शिखायज्ञपवीतगळ त्याग धर्मवादरॆ गृहस्थनिगॆ अधर्म. अवन्नु धरिसुवुदु धर्म, ब्राह्मणनिगॆ वेदाध्ययन, सन्ध्यावन्दनॆगळु धर्मवादरॆ शूद्रनिगॆ अधर्म. ई अंशगळन्नॆल्ला परिशीलिसि नानु प्रकृतदल्लि धर्मियो, अधर्मियो ऎन्दु निश्चयिसु. हीगॆ मूरु अर्थगळु हॊरडुत्तवॆ.

सञ्जयन सन्धान नडॆयितु. पाण्डवरन्नु समाधान गॊळिसलु अवनिन्द साध्यवागलिल्ल. राज्यवन्नु कॊडदिद्दरॆ मुन्दॆ नडॆय- बहुदाद भीषण युद्धवार्तॆयन्नु अवरु धृतराष्ट्रनिगॆ हेळि- कळुहिसिदरु. सञ्जयनु तिरुगि बन्दु रात्रियल्लि आ वृद्धनन्नु कण्डु तन्न सन्धान व्यर्थवायितॆन्दु तिळिसिदनु. मारनॆय दिन सभा- मध्यदल्लि पाण्डवरु हेळिद क्रोधदीपवचनगळन्नु विवरिसु- तेनॆन्दु हेळि हॊरटुहोदनु. आ वृद्धनिगॆ चिन्तॆयिन्द निद्रॆ बरलिल्ल. बहळ चडपडिसुत्ता विदुरनिगॆ हेळिकळिसिदनु. विदुरनु बन्दनु. धृतराष्ट्रनु तन्न चिन्तॆयन्नु अवनिगॆ तिळिसि धर्मसम्मतवाद नीतियन्नु तनगॆ हेळबेकॆन्दू, अदरिन्दलादरू मनस्सिगॆ हित- वागबहुदॆन्दू हलुबिदनु. महाप्राज्ञनाद विदुरनु आग नीतिशास्त्रवन्नु विस्तारवागि बोधिसिदनु. इदे विदुरनीतियॆन्दु प्रसिद्धवागिदॆ. ई भागक्कॆ प्रजागर पर्व ऎन्दु हॆसरु. अदरल्लि ऒन्दु श्लोक हीगिदॆ

एकया द्वे विनिश्चित्य त्रिंश्चतुर्भिव्रशे कुरु । पञ्च जित्वा विदित्वाषट् सप्त हित्वा सुखी भव ॥

(even-34-44)व्यास रहस्य

३३

“ऒन्दरिन्द ऎरडन्नु निश्चयिसि मूरन्नु नाल्करिन्द वशपडिसिकॊ. ऐदन्नु गॆद्दु आरन्नु तिळिदु एळन्नु त्यजिसि सुखियागु!”

ई श्लोकद वास्तवार्थ ऎरडु. ऒन्दु नीतिशास्त्र परवादद्दु; इन्नॊन्दु अध्यात्मशास्त्रपरवादद्दु. इवॆरडू धृतराष्ट्रनिगॆ हेळ- बेकादुवुगळे सरि,

नीतिशास्त्रपरवाद अर्थ : (1) एकया- उत्तमवाद बुद्धि- यिन्द, द्व- कार्य, अकार्यगळन्नु, विनिश्चित्य चॆन्नागि अरितु, श्रीन्- मित्र, उदासीन, शत्रुगळन्नु, चतुर्भि-नाल्कु उपाय- गळिन्द, वशेकुरु- वशपडिसिकॊ; पञ्च-पञ्चेन्द्रियगळन्नु, जित्वा- गॆद्दु, षट्- आरु गुणगळन्नु, विदित्वा तिळिदु, सप्त-एळु व्यसन- गळन्नु, हित्वा-त्यजिसि, सुख-सुखवन्तनु, भव आगु.

टिप्पणि : नाल्कु उपायगळु - साम, दान, भेद मत्तु दण्ड इवुगळल्लि मित्रनन्नु सामदिन्दलू, उदासीननन्नु दान भेदगळिन्दलू, शत्रुवन्नु ई नाल्करिन्दलू वशपडिसिकॊळ्ळबेकॆन्दु नीतिशास्त्रवु हेळुत्तदॆ.

आरु गुणगळु :- सन्धि, विग्रह, यान, आसन, वैधीभाव मत्तु आश्रय.

एळु व्यसनगळु :- हॆङ्गसरु, जूजु, बेटॆ, मद्य, कठोरवाद मातु, क्रूरशिक्षॆ विधिसुवुदु मत्तु हणवन्नु पोलु माडुवुदु.

अध्यात्मपरवाद अर्थ :- (2) एकया उत्तमवाद बुद्धियिन्द, द्वे- नित्यानित्यवस्तुगळन्नु, विनिश्चित्य चॆन्नागि अरितु, तीन्- काम, क्रोध, लोभगळन्नु, चतुर्भि-नाल्कू साधनगळिन्द, वशेकुरु- वशपडिसिकॊ; पञ्च-पञ्चेन्द्रियगळन्नु, जित्वा गॆद्दु, षट्- आरु रोगगळन्नु, विदित्वा तिळिदु, सप्त-सपेन्द्रियगळन्नु, हित्वा-त्यजिसि, सुखी-सुखवन्तनु, भव- आगु.

व्यास रहस्य

टिप्पणि :- नाल्कु साधनगळु :- शम, दम, उपरम, श्रद्दॆ.

आरु रोगगळु :- हसिवु, बायारिकॆ, शोक, मोह, मुप्पु

मरण.

सपेन्द्रियगळु :- पञ्चज्ञानेन्द्रियगळु, मनस्सु मत्तु बुद्धि,

44

विदुरन नीतिबोधॆयिन्द धृतराष्ट्रनिगॆ आनन्दवायितु. ऎष्टु केळिदरू तृप्तियागलिल्ल. ‘विदुर, नीनु हेळबेकादद्दु इन्नू इद्दन्तॆ तोरुत्तदॆ. अदन्नॆल्ला ननगॆ हेळु. “विचित्राणि हि भाषसे’ ऎन्दनु. अदक्कॆ विदुरनु धृतराष्ट्र इन्नु उळिदिरुवुदु ब्रह्मविद्यॆ अदन्नु शूद्रनाद नानु उपदेशिसकूडदु; अदक्कॆ ननगॆ अधिकारविल्ल. महर्षिगळू ज्ञानिगळू आद सनत्सुजातरु अदन्नु निनगॆ उपदेशिसुवरु’’ ऎन्दु हेळि सनत्सुजातरन्नु भक्तियिन्द ध्यानमाडिदनु. सनत्सुजातरु प्रत्यक्षरादरु. विदुरन प्रार्थनॆयन्तॆ आ महर्षिगळु धृतराष्ट्रनिगॆ ब्रह्मविद्यॆयन्नु बोधिसिदरु.
इदु ‘सनत्सुजातीय’वॆन्दु प्रसिद्धवागिदॆ वेदान्त विषयवाद्दरिन्द ई भागवॆल्ला क्लिष्टवागिदॆ. ई पर्वद कडॆय श्लोक ऒन्दन्नु प्रकृतदल्लि उदाहरिसबहुदु. सनत्सुजातरु हेळुत्तारॆ :-

विषं भुङ्क्षे सहामात्य-
विनाशं प्राप्नुहि ध्रुवम् ।
राजन् केन विना नाभ्यां
तं कृष्णाजिनं वरं ॥

आपातार्थ :- राजन्-राजनॆ, अमातै सह-शकुनि मुन्ताद मन्त्रिगळॊडनॆ, विषं-विषवन्नु, भुङ्क्ष्य-तिन्नु, धुवं- निश्चयव् आगियू, विनाशं विनाशवन्नु, प्राप्नुहि- पडॆ; केन राज्य-सुखदिन्द, विना- हॊरतागि, नाभ्यां- क्षत्रिय-कुलदल्लि हुट्टिद निनगॆ, तं- दॊड्डदाद, कृष्णाजिनं-जिङ्कॆय कृष्णाजिनं- जिङ्कॆय चर्मवे, वरं- श्रेष्ठवादद्दु.

व्यास रहस्य

तात्पर्य :- धृतराष्ट्र, निन्न आप्तरॊन्दिगॆ नीनु विषवन्नु तिन्दु आत्महत्यॆ माडिकॊळ्ळुवुदु ऒळ्ळॆयदु. कण्णॆदुरिगॆ पुत्र पौत्रर मरणवन्नु नोडुत्ता एकॆ बदुकिरुवॆ ? आत्महत्यॆ माडिकॊळ्ळलु इच्छॆयिल्लदिद्ददॆ कृष्णाजिनवन्नु धरिसि नीनु काडिगॆ होगुवुदु ऒळ्ळॆयदु. एकॆन्दरॆ, क्षत्रिय कुलदल्लि हुट्टिद निनगॆ ई वयस्सिनल्लि तपस्सु माडुवुदे श्रेयस्कर.

सत्यवादरू इन्तह कठोरवाद अप्रियवन्नु सनत्सुजातरु नुडियबहुदे ऎन्दु मनस्सु व्याकुलगॊळ्ळुवुदु. आदरॆ निजवाद

आशय बेरॆ.

गूढार्थ :- राजन्‌-राजनॆ, तं-विशालवाद, कृष्णाजिनं कृष्णाजिनवन्नु, अमात्य सह-मन्त्रिगळॊडनॆ, वरं-चॆन्नागि, भुङ्क्ष्य - पालिसु. ऎन्तह कृष्णाजिन ? विषं-षकारविल्लद्दु; केन विना- ककारविल्लद्दु; नाभ्यां विना- ऎरडु नकारगळिल्लद्दु. शं-सुखवन्नु, ध्रुवं चिरकालदवरॆगॆ, प्राप्पुहि-पडॆ.

षकार ककारगळू, ऎरडु नकारगळू इल्लद ‘कृष्णाजिन वॆन्दरेनु? ऋ+ आजि+अ; सन्धिमाडिदरॆ ‘राज्य’ ऎम्ब रूप- वागुत्तदॆ !

तात्पर :- धृतराष्ट्र, मन्त्रिगळॊडनॆ नीनु राज्यवन्नु पालिसु तिरु. शाश्वतवाद सुख निनगॆ दॊरकलि,

टिप्पणि :- भुज् धातुविगॆ तिन्नु, पालिसु ऎम्ब ऎरडु अर्थ- गळू उण्टु. कृष्णाजिन शब्ददल्लिरुव णकार वास्तववागि नकारवे सरि, षकारक्कॆ मुन्दिरुवुदरिन्द अदु णकारवागिदॆ. आद्दरिन्द ई णकारवन्नु सेरिसिकॊण्डु ऎरडु नकारगळॆन्दु हेळिद्दारॆ.

22

व्यास रहस्य

श्रीकृष्णन सन्धानप्रयत्न मुरिदु बिद्दितु. भारतयुद्ध प्रारम्भवायितु. कौरवसेनाधिपतियागि भीष्मनिगॆ अभिषेक वायितु. भीष्मन पराक्रमवन्नु ऎदुरिसलु पाण्डवरिगॆ साध्य- वागलिल्ल. असङ्ख्यातवागि पाण्डवसेनॆयन्नु अवनु कॊन्दु हाकुत्तिद्दनु. हत्तुदिन कळॆयितु. पाण्डवरु तल्लणिसिहोदरु. आदरॆ भीष्मनिगॆ युद्धदल्लि वैराग्य हुट्टितु. तन्न मॊम्मक्कळु तन्नॆदुरिगॆ हॊडॆदाडुवुदन्नू, कुलक्षयवन्नू आ वृद्धनु नोड- लारदॆ होदनु. तानु ई लोकवन्नु त्यजिसुवुदे युक्तवॆन्दु आतनिगॆ हॊळॆयितु. भीष्मनु स्वच्छामरण शक्तियुळ्ळवनु. अवनन्नु गॆल्लुववरु मूरुलोकदल्लि यारू इल्ल. पाण्डवर गतियेनु? पाण्डवरन्नु वधिसि दुर्मार्गदल्लि हॆज्जॆयिट्ट कौरवरिगॆ राज्यवन्नु सम्पादिसि कॊडलु आतनिगॆ मनस्सु बरलिल्ल. युधिष्ठिरनन्नु करॆदु हेळिदनु- द्रुपदराजन मगनाद शिखण्डियन्नु मुन्दिट्टु- कॊण्डु युद्ध माडिरि. नानु अवन मेलॆ अस्त्रवन्नु ऎत्तुवुदिल्ल. आग नीवु नन्नन्नु वधिसबहुदु.”

44

शिखण्डियु हुट्टुवाग स्त्रीयागिद्दनु. आमेलॆ यक्षन वरदिन्द अवनु पुरुषनागिद्दनु. ई ‘स्त्री-पुरुष’न मेलॆ अस्त्रवन्नॆत्तलु वीरक्षत्रियनाद भीष्मनिगॆ इष्टविरलिल्ल. शिखण्डियन्नु मुन्दिट्टु कॊण्डु पाण्डवरु भीष्मनन्नु मुत्तिदरु. मुख्यवागि भीष्मनिगू अर्जुननिगू युद्ध प्रारम्भवायितु. अर्जुनन मुन्दॆ शिखण्डियु निन्तु भीष्मन मेलॆ बाणगळन्नॆसॆयुत्तिद्दनु. भीष्मनु शिखण्डिय बाणगळन्नु कत्तरिसदॆ अर्जुनन बाणगळन्नु मात्र कत्तरिसुत्तिद्दनु. तन्न मरणक्कॆ ऒन्दु नॆववन्नु बयसुत्तिद्द भीष्मनु अर्जुननॊडनॆ मनस्सिट्टु युद्ध माडलिल्ल. अर्जुनन कै मेलागुत्ता बन्दितु. अवन निशितास्त्रगळु भीष्मन कवचवन्नु भेदिसि शरीरदल्लि तूरिकॊण्डवु. शरीरद तुम्बा अर्जुनन बाणगळु

व्यास रहस्य

22

नॆट्टुहोदुवु. भीष्मनिगॆ असह्यवाद यातनॆयागुत्तित्तु. आदरू बळियल्लिद्द दुःशासननिगॆ मुगुळुनगॆयन्नु बीरुत्ता हेळुत्तानॆ :-

अर्जुनस्य इमे बाणाः नेमे बाणाः शिखण्डिनः ।

कृन्तन्ति मम गात्राणि माघमां सेगवा इव

(Dec-119-65)

अर्थ :- दुःशासन, नन्न अङ्गगळन्नु भेदिसुत्तिरुव ई बाणगळु अर्जुननवु; शिखण्डियवल्ल, हेगॆ भेदिसुत्तवॆन्दरॆ, “माघमां सेगवा इव’’.

ई उपमान वाक्यदल्लि बिगियिदॆ. सुलभवागि अर्थवागुवुदिल्ल. ‘माघमांस, गवा’ शब्दगळ अर्थवेनॆन्दु मनस्सु गॊन्दल- क्कीडागुवुदु.

ई वाक्यद अर्थ हीगॆ :- माघमां-सेगवाः ऎन्दु पदच्छेद माघमा- हॆण्णु एडि, सेगवा-एडिय मरिगळु, एडिय मरिगळु हुट्टुवाग तायिय गर्भवन्नु भेदिसिकॊण्डु हॊरक्कॆ बरुत्तवॆ. तायियु हॊट्टॆयॊडॆदु सत्तुहोगुत्तदॆ. एडिय मरिगळु तायियन्नु भेदिसिकॊण्डु हॊरक्कॆ बरुवन्तॆ अर्जुनन बाणगळु नन्न देहवन्नु भेदिसुत्तवॆ ऎन्दु तात्पर

टिप्पणि :- ‘माघमा कर्कटी प्रोक्ता तदपत्यं तु सेगवा’

ऎन्दु कोशविदॆ.

खाण्डवदहन कालदल्लि ऒन्दु हॆण्णु सर्पवु तन्न पुत्रनन्नु अग्नियिन्द तप्पिसुवुदक्कागि अदन्नु नुङ्गिकॊण्डु अन्तरिक्षक्कॆ नॆगॆ- यितु. अर्जुननु अस्त्रदिन्द अदर तलॆयन्नु कत्तरिसिदनु. तायि- सर्पवु सत्तुहोयितु. अदर पुत्रनाद सर्प उळिदुकॊण्डित्तु.

व्यास रहस्य

अदु अर्जुनन मेलॆ सेडु तीरिसिकॊळ्ळलु कर्णन बत्तळिकॆयल्लि होगि सेरिकॊण्डितु. मुन्दॆ भारतयुद्धदल्लि कर्णार्जुनरिगॆ घोरयुद्ध नडॆयुत्तिद्दितु. कर्णनु ई सर्पास्त्रवन्नु धनुस्सिगॆ हूडिदनु. अर्जुनन गति एनागुवुदो ऎन्दु ऎल्लरू हॆदरिदरु. कर्णनु अर्जुनन कण्ठक्कॆ गुरि इट्टु ई अस्त्रवन्नु बिट्टनु. अष्टरल्लि श्रीकृष्णनु अर्जुनन रथवन्नु अदुमि नॆलदल्लि स्वल्प भाग हूतुबिट्टनु. सर्पास्त्रवु अर्जुनन दिव्य किरीटवन्नु हारिसिकॊण्डु होयितु. अर्जुननु पारादनु. आ सन्दर्भदल्लि ई श्लोक बरुत्तदॆ :-

गोकर्णा सुमुख कृतेन इषुणा गोपुत्र सम्प्रेषिता गोशब्दात्मजभूषणं सुविहितं सुव्यक्तगोसुप्रभम् । दृष्टा गोगतकं जहार मुकुटं गोशब्दगोपूरि वै

गोकर्णासनमर्दनश्च न ययावप्राप्य मृत्योर्वशम् ॥

(BF-8-42) गोशब्दक्कॆ नानार्थगळिवॆ. आद्दरिन्द ई श्लोक क्लिष्टवागिदॆ.

अर्थ :- सुमुखि- उत्तमवाद मुखवुळ्ळ गोकर्णा- हॆण्णु सर्पवु, कृतेन तन्निन्द निर्मितवाद, इषुणा-अस्त्ररूपवाद तन्न पुत्रन मूलक, गोपुत्र सम्प्रेषिता- गो(मत्)-सूरन, पुत्र-मगनाद कर्णनिन्द, सम्प्रेषिता- बिडल्पट्टु, सुव्यक्त- चॆन्नागि प्रकटवाद, गो-तेजस्सिनिन्दलू, असु-प्राणशक्तियिन्दलू, सुप्रभं प्रकाशिसुत्तिरुव अर्जुननन्नु, गोगतकं-गो-कुदुरॆय केसरगळल्लि, गत-मरॆयाद, कं-शिरस्सुळ्ळवनन्नागि, दृष्टा-नोडि- दरू, गोशब्दात्मजभूषणं-गो शब्दा-अदितियु, आत्मज - मग नाद देवेन्द्रन, भूषणं- अलङ्कारवाद, गोशब्द-गोपूरि- गोशब्द-सूरनदो ऎम्बन्तिरुव, गो-किरणगळिन्द, पूरि-

व्यास रहस्य

25

व्यापिसिरुव, मुकुटं-अर्जुनन किरीटवन्नु, वै-निश्चय- वागि,

जहार- अपहरिसिकॊण्डु होयितु. गोकर्णासन मर्दनः

  • गोकर्ण सर्पवन्नु, असन- बाणक्षेपदिन्द, मर्दनः-कत्तरिसि हाकिद अर्जुननु, अप्राप्य (सर्पास्त्रवन्नु) पडॆयदॆ (ऎन्दरॆ- सर्पास्त्रदिन्द तप्पिसिकॊण्डु) मृत्यो- मृत्युविन, वशं-स्वाधीनतॆ- यन्नु, न यय्-हॊन्दलिल्ल.

तात्पर :- कर्णनु सर्पास्त्रवन्नु अर्जुनन कत्तिगॆ गुरि इट्टिद्दनु. श्रीकृष्णनु रथवन्नु भूमियल्लि अदुमि तग्गिसिदुदरिन्द सर्पास्त्रवु अर्जुनन किरीटवन्नु अपहरिसितु. कुदुरॆगळु मॊळकालुगळन्नु ऊरि निन्तुकॊण्डिद्दवु. अवुगळ केसरक्कॆ नेरवागि अर्जुनन शिरस्सु इत्तु. अदन्नु नोडिदरू वेगातिशयदिन्द बन्द सर्पक्कॆ बग्गुवु- दक्कॆ आगलिल्ल. आद्दरिन्द अर्जुनन शिरस्सु उळियितु. सर्पवु गुरितप्पितॆन्दु विषाददिन्द पुनः कर्णन बळिगॆ होगलु अवनु “तॊट्ट बाणवन्नु तॊडुवुदिल्ल’’ ऎन्दु हेळिबिट्टनु. सर्पवु आकाशक्कॆ नॆगॆयलु अर्जुननु अदन्नु बाणदिन्द छेदिसि

कॊन्दुहाकिदनु.

टिप्पणि :- तन्न मगनन्नु उळिसि सर्पास्त्रवागुवुदक्कॆ कारण- भूतळाद्दरिन्द सर्पिणियन्ने कर्त्रि ऎन्दु भाविसलागिदॆ. आद्दरिन्द हॆण्णु सर्पवु किरीटवन्नु अपहरिसितु ऎन्दु हेळिद्दारॆ.

गो ऎन्दरॆ कण्णु, अदु कर्णवागि केळुवुदक्कॆ साधनवाद्दरिन्द गोकर्ण ऎन्दरॆ सर्प, ‘चक्षुःश्रव’ ऎम्बन्तॆ; भूमियन्नु अदिति- यॆन्दु वेददल्लि करॆदिद्दारॆ. गो ऎन्दरॆ भूमि. आद्दरिन्द ‘गोशब्दा’ ऎन्दरॆ अदिति ऎन्दर्थवागबहुदु; देवेन्द्रनु तन्न किरीटवन्नु अर्जुननिगॆ कॊट्टिद्दनु. अदु गोशब्दात्मजभूषण; गो ऎन्दरॆ किरणगळु. आद्दरिन्द सूरनू ‘गोशब्द’नागबहुदु.

व्यास रहस्य

‘गोपुत्रसम्प्रेषिता’ ऎम्बल्लि ‘गोमत्‌ पुत्र’ ऎन्दिरबेकु. आर्ष- वाद्दरिन्द ‘मतुप्’ प्रत्ययक्कॆ लोप बन्दिदॆ.

वृषादर्भि ऎम्ब राजनु राज्यभार माडुत्तिद्द कालदल्लि अनावृष्टियिन्द दॊड्ड बरगाल उण्टायितु. गड्डॆ गॆणसुगळू सिगदॆ देशदल्लॆल्ला हाहाकार उण्टायितु. आग सप्तर्षिगळु सञ्चार माडुत्ता वृषादर्भिय राज्यक्कॆ बन्दरु. कश्यप, अत्रि, वसिष्ठ, भरद्वाज, गौतम, विश्वामित्र मत्तु जमदग्नि मुनिगळे सप्तर्षिगळु. वसिष्ठर पत्नि अरुन्धति, इवरॆल्लर सेवक पशुसखनॆम्ब शूद्र; अवन हॆण्डतिय हॆसरु गण्डा. ई परिवारक्कॆ आहार दॊरॆयदॆ बहळ कष्टवायितु. इदन्नरितु राजनाद वृषादर्भियु इवर बळिगॆ बन्दु ‘‘महर्षिगळे, नीवु आहारविल्लदॆ सॊरग- बेडिरि. नन्नल्लि आहारपदार्थगळू, ऐश्वर्यवू बेकादष्टिवॆ. निमगॆ यावुदु ऎष्टु बेकु ? हेळिरि; कॊडुत्तेनॆ’ ऎन्दनु. अदक्कॆ ऋषिगळु “राजने, नावु यावुदन्नू दानवागि स्वीकसुवुदिल्ल. प्रतिग्रहवॆम्बुदु विषक्कॆ समानवादद्दु. आद्दरिन्द नीनु एनन्नू नमगॆ कॊडबेकागिल्ल’’ ऎन्दु हेळि मुन्दक्कॆ हॊरटुहोदरु. आग राजनु खिन्ननागि तन्न मन्त्रिगळन्नु करॆदु ई मुनिगळु दानवन्नु स्वीकरिसुवन्तॆ एनादरू उपाय माडिरॆन्दु तिळिसिदनु. अवरु अत्तिय हण्णुगळल्लि चिन्नद गट्टिगळन्नु उपायवागि तुम्बिसि ई हण्णुगळन्नादरू स्वीकरिसबेकॆन्दु हेळि ऋषिगळिगॆ कॊडलु होदरु. अत्रिमहर्षिगळु हण्णन्नु मुट्टि नोडि “ओहो! इदु भारवागिदॆ. इदरल्लि चिन्नवो एनो हुदुगिसल्पट्टिदॆ. नावु इदन्नु स्वीकरिसकूडदु’’ ऎन्दरु. ऋषिपरिवारवु अत्तिय हण्णुगळन्नु तिरस्करिसि मुन्दॆ सागितु.

व्यास रहस्य

&

ई वृत्तान्तवन्नु केळि वृषादर्भियु ऋषिगळ विषयदल्लि गौरवबुद्धियन्नु ताळबेकित्तु. आदरॆ अवन अहङ्कारवु तलॆ ऎत्तितु. अवनिगॆ मूगुमुरिदन्तागि ऋषिगळ मेलॆ दुःसहक्रोध उण्टायितु. ई बडमुनिगळु तन्नन्नु अलक्ष्य माडिदरल्लवॆ ? ऎन्दु अवर मेलॆ सेडु तीरिसिकॊळ्ळलु निश्चयिसि ऒन्दु अभिचार- यागवन्नु माडिदनु. आ यागदल्लि भयङ्करळाद ऒब्ब कृत्य उद्भविसिदळु. वृषादर्भियु अवळन्नु कुरितु “सप्तर्षिगळु परिवार समेतरागि अरण्यदल्लि होगुत्तिद्दारॆ. अवरॆल्लर हॆसरुगळन्नु केळि अदरिन्द अवर सामर्थ्यवन्नु परीक्षिसु. निनगिन्त अवरु दुर्बल रागिद्दरॆ अवरॆल्लरन्नू नाशमाडु’ ऎन्दु आज्ञापिसिदनु. कृत्यॆयु अरण्यक्कॆ होगि ऋषिगळ दारियल्लिद्द ऒन्दु सरोवरद बळि

कादुनिन्तळु.

ऋषिगळिगॆ ऒदगिद ई विपत्तन्नु अरितु देवेन्द्रनु अवरिगॆ सहाय माडुवुदक्कागि सन्न्यासिय वेषवन्नु धरिसि ऒन्दु नायि- यन्नु हिडिदुकॊण्डु ऋषिगळन्नु हिम्बालिसि बन्दनु. ऋषिगळु अवनॊब्ब ‘शुनःसख’ ऎन्दु भाविसिदरु. अवरॆल्लरू सरोवरद बळिगॆ बन्दु राक्षसियाद कृत्यॆयन्नु कण्डरु. “नीनु यारु ? सरोवरद बळि ऒण्टियागि निन्तिरलु कारणवेनु ?’’ ऎन्दु केळिदरु. अदक्कॆ राक्षसियु “नानु यारादरेनु ? नीवु केळ- बेकागिल्ल. ई सरोवरक्कॆ नानु ऒडति’ ऎन्दळु. अदक्कॆ ऋषिगळु “नमगॆ बहळ हसिवागिदॆ. तिन्नलु नम्म बळि एनू इल्ल. नीनु अनुमति कॊट्टरॆ ई तावरॆय दण्टुगळन्नु कित्तु तिन्नुत्तेवॆ’’

ऎन्दरु.

राक्षसियु “ऒळ्ळॆयदु; आदरॆ ऒब्बॊब्बरागि निम्म हॆसरुगळन्नु हेळि तावरॆय दण्टन्नु कित्तुकॊळ्ळिरि’ ऎन्दळु.

व्यास रहस्य

हॆसरन्नु केळिद कूडले ऋषिगळिगॆ अवळ रहस्य गॊत्तागि होयितु. इवळु कृत्य ऎन्दू, तमगॆ केडुमाडलु कादिद्दाळॆन्दू तिळिदुकॊण्डरु. राक्षसिगॆ अर्थवागद हागॆ गूढवागि तम्म हॆसरन्नु हेळिदरु. हेगॆन्दरॆ :-

अत्रि महर्षिगळु हेळुत्तारॆ-

अरात्रिरित्रि- सारात्रिर्यां नाधीते त्रिरद वै अरात्रिररिव नाम मे विद्दि शोभने ॥

(अनुशासन- 93-82)

शोभने-ऎल्‌ सौम्यळॆ, (अहं-नानु) अरात्-पापदिन्द, त्रि- रक्षिसतक्कवनू, अत्-मृत्युविनिन्द, त्रि- रक्षिसतक्कवनू, वै-निश्चय -वागियू, अद्य ईग, यां- यावुदन्नु, त्रि- त्रिकाल योग- वुळ्ळद्दन्नागि, नाधीते-(वेदवु) हेळुवुदिल्लवो, सा- अन्तह, अरात्रि- ब्रह्मज्ञानस्वरूपनु (अ-आगिद्देनॆ. आद्दरिन्द) मे-नन्न नाम-हॆसरन्नु, अत्रिरिव-अत्रि ऎम्बुदागि, विद्धि-तिळि.

तात्पर :- नानु ब्रह्मज्ञानि, ननगॆ पापद लेपविल्ल. मरणद भयविल्ल. नानु त्रिकालातीतनागि नित्यनागिद्देनॆ. नानु अत्-त्रि, मृत्युविनिन्द रक्षिसतक्कवनाद्दरिन्द अत्रियॆन्दु हॆसरु.

टिप्पणि :- अरात्+त्रि अरात्रि ऎम्बल्लि अलुक् समास ायते इति त्रिः औणदिक इन् प्रत्यय.

राक्षसिगॆ अत्रिमुनिगळ मातु अर्थवागलिल्ल. तमःस्वभावद अवळिगॆ वेदान्तद दॊड्ड मातुगळु हेगॆ गॊत्तागबहुदु ? अत्रि ऎम्ब हॆसरिन निरुक्ति तिळियद्दरिन्द अवळु सोलन्नु ऒप्पिकॊण्डळु. ‘महात्म, निन्न वाक्यवन्नु अर्थमाडिकॊळ्ळुव शक्ति ननगिल्ल. नीनु सरोवरदल्लिळिदु तावरॆय दण्टुगळन्नु कित्तुकॊळ्ळबहुदु’

ऎन्दळु.व्यास रहस्य

अनन्तर वसिष्ठरु हेळुत्तारॆ :-

वसिष्ठर वरिष्ठर वसे वासगृहेष्टपि ।

वसिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि मां ॥ (अनु-93-84)

वसिष्ठः-वसुगळन्नु स्वाधीनपडिसिकॊण्डवनु, अस्मि- आगिद्देनॆ. वरिष्ठः अत्यन्त श्रेष्ठनु, अस्मि-आगिद्देनॆ. वासगृहेषु-वासयोग्य- वाद गृहस्थाश्रमदल्लि वसे-वासवागिद्देनॆ. वसिष्ठत्वात्-वसुगळन्नु स्वाधीनपडिसिकॊण्डिद्दरिन्दलू, वासात्- गृहस्थाश्रमदल्लि इरुवु दरिन्दलू, मां-नन्नन्नु, वसिष्ठ इति-वसिष्ठनॆन्दु, विद्धि-तिळि.

टिप्पणि :-

:- वायु, अग्नि, पृथिवी, अन्तरिक्ष, द्, सूर, चन्द्र मत्तु नक्षत्रगळु इल्लि वसुगळॆन्दु तिळियबेकु. इवुगळन्नु स्वाधीन पडिसिकॊण्डवनॆन्दरॆ अणिमाध्यॆश्वरगळन्नु पडॆद महायोगि- यॆन्दर्थ. अतिशयेन वसुमान् वसिष्ठः’. ‘वसुमत्’ शब्दद मेलॆ ‘इष्ठन्’ प्रत्ययवु बन्दु ‘मतुप्‌’ प्रत्ययक्कॆ लोप बन्दिदॆ. ‘अतिशयेन वसे इति वसिष्ठः’ ऎम्बुदु इन्नॊन्दु निरुक्ति, ‘वस्त्र शब्दद मेलॆ ‘इष्टन्’ प्रत्ययवु बन्दु ‘तन्’ प्रत्ययक्कॆ लोप बन्दिदॆ. गृहस्थरल्लि श्रेष्ठनॆन्दु अभिप्राय.

कृत्यॆगॆ वसिष्ठर मातु अर्थवागलिल्ल. ‘महर्षि, निन्न हॆसरिन निरुक्तियु ननगॆ तिळियलिल्ल. नीनु सरोवरदल्लिळिदु तावरॆय दण्टुगळन्नु कित्तुकॊळ्ळबहुदु’ ऎन्दळु.

आमेलॆ कश्यपरु हेळुत्तारॆ :-

कुलं कुलं च कुवम- कुवम- कश्यपो द्विजः काश्य- काशनिकाशत्वादेतन्ने नाम धारय ॥

व्यास रहस्य

(अहं-नानु) कुलङ्कुलं च-प्रतियॊन्दु शरीरदल्लियू, कुवमः कुवम- तेजस्वियाद सूरनागिद्देनॆ. कश्यपः-शरीरन्नु अन्तरामियागि रक्षिसतक्कवनू, द्विजः- विप्रनू आगिद्देनॆ. काशनि- काशत्वात्-काशपुष्पदन्तॆ बिळिय तलॆयवनागि, काश्य-तेजस्वियागि, देनॆ, एतत्-इदु, मेनाम-नन्न हॆसरॆन्दु, धारय-तिळिदुको.

तात्पर :- सर्वशरीरगळल्लिरुव आत्मचैतन्यवू नाने इदु अध्यात्म स्वरूप. द्वादशादित्यरू नन्न मक्कळाद्दरिन्द नानु आदित्यरूपनू हौदु. इदु अधिदैव स्वरूप. केशगळॆल्ला नरॆतु काशपुष्प- गळन्तिरुवुदरिन्द नन्न तेजस्सिन बाह्यरूपवन्नू नोडबहुदु. इदु अधिभूत स्वरूप.

टिप्पणि :- कश्य ऎन्दरॆ शरीर, ‘‘श्यानि पाति’ अथवा ‘कश्य भुङ्क्त’ इति कश्यपः-शरीरगळन्नु अन्तरामि रूपदिन्द रक्षिसतक्कवनु अथवा शरीरगळ मूलक सुखदुःखगळन्नु अनुभविसुववनाद्दरिन्द कश्यप कु ऎन्दरॆ भूमि, कौ वमतीति कुवमः- भूमियल्लि मळॆ सुरिसुववनु, सूय्यनॆन्दर्थ. कुवम शब्दद स्थानदल्लि कुपपीः ऎन्दु पाठ उण्टु. कुं पातीति कुपपीः भूमियन्नु रक्षिसुववनु. आगलू सूय्यनॆन्दे अर्थ. कुल, कुवम शब्दगळिगॆ वीप्पार्थदल्लि द्वित्व बन्दिदॆ.

राक्षसिगॆ एनू गॊत्तागलिल्ल. “महात्म, निन्न मातन्नु अर्थ- माडिकॊळ्ळुव शक्ति ननगिल्ल. नीनु तावरॆय दण्टुगळन्नु कित्तुकॊळ्ळ-

बहुदु’’ ऎन्दळु.

अनन्तर भरद्वाज मुनिगळु हेळुत्तारॆ :-

भरेsसुतान् भरे शिष्यान् भरे देवान् भरे द्विजान् । भरे भाग्यां भरे द्वाजं भरद्वाजोSस्मि शोभने ॥

व्यास रहस्य

8

୧୫୫

शोभने-सौम्यळे, (अहन्नानु) असुतान्-नन्न मक्कळल्लद दीनजनरन्नू, भरे-पालिसुत्तेनॆ. अशिष्यान्- शासनक्कॆ ऒळगागद राक्षसरन्नू, शत्रुगळन्नू, भरे-वशपडिसिकॊण्डु कापाडुत्तेनॆ. देवान् देवतॆगळन्नू, भरे- हविस्सुगळिन्द पालिसुत्तेनॆ. द्विजान्- ब्राह्मणरन्नू, भरे-तपोबलदिन्द रक्षिसुत्तेनॆ. भारां-हॆण्डति- यन्नू (मक्कळन्नू सह), भरे पोषिसुत्तेनॆ. द्वाजं-सङ्कर- जातिय शूद्रनन्नू कूड, भरे-संरक्षिसुत्तेनॆ. (आद्दरिन्द) भरद्वाजः- भरद्वाजनु, अस्थि- आगिद्देनॆ.

तात्पर - नानु देवदानवरन्नू पालिसलु समर्थनागिद्देनॆ. ममत्त्व जातिप्रेमगळु नन्नल्लिल्ल. नन्न हॆण्डति मक्कळन्नु पोषिसि- दन्तॆ इतररन्नू, ब्राह्मणरन्तॆ शूद्ररन्नू संरक्षिसुत्तेनॆ. द्वाजरन्नु ऎन्दरॆ शूद्ररन्नु पोषणॆ माडुवुदरिन्द ननगॆ भरद्वाजनॆन्दु

हॆसरु.

कृतॆय बुद्धिगॆ एनू हॊळॆयलिल्ल. ‘पुण्यात्म नीनु तावरॆय दण्टुगळन्नु कित्तुकॊळ्ळबहुदु’’ ऎन्दळु.

आमेलॆ गौतमरु हेळुत्तारॆ :-

गोदमो दमतो धूमोsदमस्ते समदर्शनात् । विद्धि मां गौतमं कृत्य यातुधानि निबोध मां ॥

कृत्ये-ऎल् राक्षसि, (अहं-नानु) दमतः-इन्द्रिय जयदिन्द गोदमः- भूमियन्नू, स्वर्गवन्नू वशपडिसिकॊळ्ळलु शक्तनू, अधमः- हॊगॆयिल्लद अग्निगॆ समाननू, ते-निन्नल्लि सम- दर्शनात्- ब्रह्मवस्तुवन्नु नोडुत्तिरुवुदरिन्द, अदम-वशपडिसि- कॊळ्ळलु अशक्यनू, अस्थि- आगिद्देनॆ. (आद्दरिन्द) मां-नन्नन्नु, गौतमं- गौतमनॆन्दु, विद्दि-तिळि; यातुधानि-राक्षसिये, मां- नन्न स्वरूपवन्नु, निबोध-तिळिदुकॊ.

व्यास रहस्य

तात्पर :- नानु जितेन्द्रियनागि तपःप्रभावदिन्द भूमि स्वर्गगळन्नु बेकादरू वशपडिसिकॊळ्ळुव सामर्थ्यवन्नु पडॆदिद्देनॆ. निर्धूमवाद अग्नियन्तॆ तेजस्वियागिद्देनॆ. नानु ब्रह्मज्ञानि, नीनू कूड ब्रह्मस्वरूपळे ऎन्दु ननगॆ निश्चय ज्ञानविदॆ. ‘तस्य ह देवाश्च नाभूत्या ईशते’ ऎम्ब वेदवाक्यदन्तॆ नन्नन्नु गॆल्ललु यारिगू साध्यविल्ल. निन्नन्तह बड राक्षसिय पाडेनु ? नानु गोदवनाद्दरिन्दलू गौतम; गोतमनाद्दरिन्दलू गौतम!

टिप्पणि :- गोशब्दक्कॆ भूमि, स्वर्ग ऎम्ब ऎरडु अर्थगळू उण्टु. सम ऎन्दरॆ परब्रह्मवस्तु. ‘निर्दोषं हि समं ब्रह्म’ ऎन्दु भगवद्गीतॆयल्लि हेळिदॆ. ‘पण्डिताः समदर्शिनः’ ऎम्ब गीतावाक्यक्कॆ भाष्यवन्नु बरॆयुवाग श्री शङ्कराचारैरु समदर्शि- गळॆन्दरॆ ब्रह्मदर्शिगळॆन्दु हेळिद्दारॆ.

गोदवनाद्दरिन्द गौतम. दकारक्कॆ तकारवु निपातवागि बन्दिदॆ. स्वार्थदल्लि अण् प्रत्यय. ‘गोतमनाद्दरिन्द गौतम ऎम्बुदर अभिप्राय हीगॆ :- तायिय गर्भदिन्द हुट्टुवागले गौतमरु महा तेजस्विगळागि इद्दुदरिन्द कत्तलॆयु नाशवागि सुत्तलू बॆळकु चॆल्लितु. गो-किठणगळिन्द, तम-कत्तलॆयु नाश- वाद्दरिन्द गोतम ऎन्दु हॆसरु बन्दितु. गोतमने गौतम. स्वार्थ अण् प्रत्यय.

गोदमनु गौतमनादद्दु हेगॆ ऎम्बुदु राक्षसिगॆ समस्यॆ- यायितु. अवळिगॆ एनू तिळियलिल्ल. तलॆयु चिट्टु हिडिदन्तागि “महर्षि, निनगॆ बेकादष्टु तावरॆय दण्टुगळन्नु कित्तुकॊळ्ळ-

बहुदु’’ ऎन्दळु.

अनन्तर विश्वामित्र ऋषिगळु हेळुत्तारॆ-

विश्वेदेवाश्च मे मित्रं मित्रमस्थि गवां तथा । विश्वामित्रमिति ख्यात यातुधानि निबोध मां ॥

व्यास रहस्य

४७

विश्व (ब्रह्माण्डदल्लिरुव) ऎल्ला देवा- देवतॆगळू मत्तु विश्व (पिण्डाण्डदल्लिरुव) ऎल्ला देवा-इन्द्रियगळू, मे- ननगॆ मित्र-मित्ररु. तथा-हागॆये, गवां-हसुगळिगॆ मत्तु इन्द्रियगळिगॆ मित्रं-मित्रनु, अस्थि-आगिद्देनॆ. इति-ई रीतियागि, ख्यातं- प्रसिद्धनाद, मां-नन्नन्नु, विश्वामित्रं- विश्वामित्रनॆन्दु यातुधानि-ऎल्‌ राक्षसिये, विद्धि-तिळि.

तात्पर :- नानु विश्वकल्याणवन्नु बयसुववनाद्दरिन्द देवतॆ- गळॆल्लरू ननगॆ मित्ररु, अज्ञानिगॆ इन्द्रियगळु शत्रुगळागुत्तवॆ. एकॆन्दरॆ, अवु अज्ञानियन्नु अड्डदारिगॆ ऎळॆयुत्तवॆ. जितेन्द्रिय- नाद ननगॆ अवु एनन्नू माडलारवु. सन्मार्गदल्लि होगलु सहाय माडुवुदरिन्द अवु ननगॆ मित्ररे सरि. विश्ववु ननगॆ मित्र; नानु विश्वक्कॆ मित्र. आद्दरिन्द ननगॆ विश्वामित्रनॆन्दु हॆसरु.

यातुधानिगॆ ई अभिप्राय गॊत्तागलिल्ल. विश्वेदेवरॆन्दरॆ श्राद्धदल्लि बरुव देवतॆगळॆ ? हसुगळिगॆ मित्रनॆन्दरॆ दनकायुवव नॆन्दु अर्थवॆ ? इन्नॊन्दु विचित्रवेनॆन्दरॆ, विश्वक्कॆ मित्रनादरॆ विश्वमित्रनागबेकु. विश्वामित्रनादुदु हेगॆ ? विश्वक्कॆ ‘अमित्र’ शत्रु ऎन्दु अर्थवागुवुदल्ल! एनू तोचदॆ अवळु हेळिदळु. “पुण्यात्म, निन्न मातु ननगॆ अर्थवागुवुदिल्ल. नीनु सरोवरदल्लि

इळियबहुदु.’’

टिप्पणि :- ‘विश्वस्य ह वै मित्रं विश्वामित्र आस’ ऎन्दु वेदवु हेळुत्तदॆ. ‘मित्रे चर्ष्’ ऎम्ब व्याकरणसूत्रदिन्द विश्व शब्दक्कॆ दीर्घ बरुत्तदॆ.

आमेलॆ जमदग्नि मुनिगळु हेळुत्तारॆ-

जाजमद्यजजानेऽहं जिजाहीह जिजायिषि । जमदग्निरितिख्यातस्ततो मां विद्दि शोभने ॥

व्यास रहस्य

जाजमत्- देवतॆगळु, यज- अग्नि इवुगळ, जाने- आविर्भाव स्थानदल्लि, इह-ई लोकदल्लि अहं-नानु, जिजायिषि-हुट्टिदॆनु. (इदन्नु, जिजाहि-तिळिदुको, ततः- आद्दरिन्द, जमदग्निरिति-जमदग्नि- यॆन्दु, ख्यातः- प्रसिद्धनागिद्देनॆ. शोभन-सौम्यळॆ, मां-नन्नन्नु, विद्धि-अरितुकॊ.

तात्पर :- नानु साधारण मनुष्यनल्ल. देवतॆगळन्तॆ विशेष प्रभावशालियादवनु. नन्नन्नु गॆल्ललु निनगॆ साध्यविल्ल.

टिप्पणि :- ‘जाजमद्यज’ शब्ददल्लि ‘जा’ ऎम्ब प्रथमाक्षरक्कॆ लोपवू, यज शब्दक्कॆ ‘अग्नि’ शब्दादेशवू बन्दु जमदग्नि शब्दवागिदॆ. ‘ज्ञा’ धातुविन यज्‌लुगन्तदल्लि ‘जिजाहि’ ऎन्दु रूपवागुत्तदॆ. ‘जन्’ धातुविन यजन्तद मेलॆ ‘सन्’ प्रत्यय बन्दु ‘जिजायिषि’ ऎम्ब रूपवागिदॆ.

कॆलवु पुस्तकगळल्लि प्रथमार्धद पाठान्तरवु हीगिदॆ-

जाजमद्यजजा नाम मृजा माह जिजायिषि । (जमदग्निरितिख्यातः……

(सम्पत्तुगळु) जाजमत्- देवतॆगळिन्दलू, यज- अग्नि- यिन्दलू, जा- हुट्टिरतक्कवु, नाम-निश्चयवागि (आद्दरिन्द इवु मृजा-सुळ्ळुपदार्थगळु; ऎन्दु मा-ननगॆ, आह-(वेदवु) बोधिसितु. नानु ई सम्पत्तुगळन्नु जिजायिषि गॆद्दिरुवॆनु. आद्दरिन्द ननगॆ जमदग्नियॆन्दु हॆसरायितु.

लोकवन्ने गॆद्दिरुव नन्नन्नु गॆल्ललु निनगॆ साध्यविल्ल ऎन्दु अभिप्राय.

शब्दगळ ई ऎळॆदाटदिन्द यातुधानिगॆ दिग्धमॆयायितु. अवळिगॆ एनू तिळियलिल्ल. “महर्षि, निन्न नामधेयद व्युत्पत्ति

व्यास, रहस्य

୧୮

ननगॆ तिळियदु; नानु सोतॆ, कॊळदल्लिळिदु तावरॆय दण्टुगळन्नु कित्तुकॊळ्ळबहुदु’’ ऎन्दळु.

बळिक अरुन्धतीदेवि हेळुत्ताळॆ-

धरान् धरित्रीं वसुधां भर्तुसिष्ठाम्यनन्तरं । मनोनुरुन्धती भर्तुरिति मां विद्दरुन्धतीं ॥

भर्तु :- नन्न पतियाद वसिष्ठ मुनिय, मनः- मनस्सन्नु, अनुरुन्धति अनुसरिसुत्ता, भर्तु- पतिय, अनन्तरं बळियल्लि धरान्-पर्वतगळन्नू, धरित्रीं- भूमियन्नू, वसुधां-स्वर्ग- लोकवन्नू, तिष्ठामि- आवरिसिकॊण्डु निन्तिद्देनॆ. आद्दरिन्द मां- नन्नन्नु, आरुन्धतीं-अरुन्धतियन्नागि, विट्ल-तिळि.

तात्पर :- नानु पातिव्यत्य महिमॆयिन्दलू, ब्रह्मज्ञान बलदिन्दलू विश्ववन्ने व्यापिसि निन्तिरुवॆनु. ‘अरुषः दधातीति अरुन्धती कठिणशिलॆगळन्नू, पर्वतगळन्नू व्यापिसि धरिसिदव- ळाद्दरिन्द अरुन्धती अथवा ‘भर्तुर्मनः अनुरुणद्दीति अरुन्धती’ गण्डन मनस्सन्नु अनुसरिसि नडॆयतक्कवळु अरुन्धती. कृतॆगॆ उण्टाद समस्यॆयेनॆन्दरॆ, धरा, धरित्रि, वसुधा ऎम्ब मूरु शब्दगळिगू भूमियॆन्दु अर्थ. हीगिरुवल्लि ई पराय पदगळन्नु उपयोगिसिदुदर अभिप्रायवेनु? अनुरुणद्दीति “अनुरुन्धति’ आगबेकल्ल. ‘नु’ शब्दवेनायितु? इत्यादि.

टिप्पणि :- ‘वसून् ध’ देवतॆगळन्नु धरिसुत्तदॆ ऎम्ब व्युत्पत्तियिन्द वसुधॆयॆन्दरॆ स्वर्गवॆन्दु अर्थ. ‘अनुरुणद्धि’ ऎम्ब पक्षदल्लि नु शब्दक्कॆ लोपबरुत्तदॆ. अरुस् शब्दवादल्लि सकार- लोपबन्दु मुम् ऎम्ब आगम बरुत्तदॆ.

ई विचारवॆल्ला कृत्यॆय तलॆगॆ हत्तलिल्ल. ‘महात्मळॆ, निन्न मातु ननगॆ अर्थवागलिल्ल. सरोवरदल्लिळिदु तावरॆय दण्टुगळन्नु कित्तुकॊळ्ळबहुदु’ ऎन्दळु.

अनन्तर दासियाद ‘गण्डा’ हेळुत्ताळॆ-

एकदेशे गण्डेति धातुमेतं प्रचक्षते । तेनोन्नतेन गण्डेति विद्धि मातनलसम्भवे ।

व्यास रहस्य

अनलसम्भवे- अग्नियल्लि हुट्टिद राक्षसियॆ, वकदेश- मुखद ऒन्दु भागवॆम्ब अर्थदल्लि गण्डेति- गण्ड ऎम्ब, एतं ई, धातुं- धातुवन्नु, प्रचक्षते- हेळुत्तारॆ. उन्नतेन- उब्बि- कॊण्डिरुव, तेन-अदरिन्द, गण्डेति-गण्डा ऎम्बुदागि, मा- नन्नन्नु विद्धि-तिळि,

तात्पर :- ‘गडि-वदनैकदेशॆ’ ऎम्ब धातुविदॆ. अदरिन्द ‘गण्ड’ ऎम्ब शब्द हुट्टिदॆ. गण्डवॆन्दरॆ ‘कॆन्नॆ, कपाळ’ ऎन्दर्थ. अदु उब्बिकॊण्डिरुवुदरिन्द ननगॆ गण्डा ऎन्दु हॆसरु बन्दिदॆ.

राक्षसिगॆ इल्लि तॊडकु बन्दद्दु हीगॆ :- “उब्बिकॊण्डिरुव अदु ऎन्दरॆ धातुवो? गण्डस्थलवो? ‘गण्डेति मा विद्धि’ ‘गण्डा ऎन्दु तिळियबेड’ ऎम्ब अर्थ तोरुवुदल्ला! कॆन्नॆ उब्बिद्दरॆ गण्डा ऎम्ब हॆसरु जनर व्यवहारदिन्द बन्दिरबेकु. माता- पितृगळु इट्ट हॆसरु यावुदु ? आद्दरिन्द अवळिगॆ एनू तोरदॆ “निन्न मातु तिळियलिल्ल. कॊळदॊळगॆ इळिदु तावरॆय दण्टुगळन्नु कित्तुकॊ’ ऎन्दळु.

आमेलॆ पशुसखनु हेळुत्तानॆ-

पशून् रञ्जामि दृष्टाहं पशूनां च सदा सखा । गौणं पशुसखेवं विद्धि मामग्नि सम्भवे ॥

अग्निसम्भवे-ऎल् कृतै, अहं-नानु, पशून्-पशुगळन्नु, दृष्टा-नोडि, रञ्जामि-सन्तोषपडुत्तेनॆ. सदा- यावागलू, पशूनां-पशुगळिगॆ, सखा- मित्रनु, गौणं-गुणनिमित्तनाद, पशु सखा-पशुसखनु, इत्येवं-ई रीतियल्लि मा-नन्नन्नु, विद्धि-तिळि.

व्यास रहस्य

इल्लि पशुगळॆन्दरॆ जीवरु ऎन्दर्थ. ईश्वरनिगॆ पशुपति ऎम्ब हॆसरुण्टष्टॆ. अल्लियू पशुगळॆन्दरॆ जीवरॆन्दे अर्थ. ई विषय कृतॆगॆ हॊळॆयलिल्ल. पशुगळे बळियल्लिल्लदॆ इवनु पशुसख- नागुवुदु हेगॆ ऎन्दु योचिसि अवनन्नू सरोवरक्कॆ

होगॆन्दळु.

तरुवाय शुनःसखन वेषदल्लिद्द देवेन्द्रनु हेळुत्तानॆ-

“ऎलै राक्षसि, इवरॆल्लरू हेळिदन्तॆ नन्न हॆसरिगॆ व्युत्पत्तियन्नु प्रदर्शिसलु ननगॆ इष्टविल्ल. इष्टु मात्र तिळिदुकॊ. नानु

शुनसखसख !”

तात्पर :- श्वा ऎन्दरॆ धर्म. अदक्कॆ सखरु मुनिगळु, अवरिगॆ

नानु सख.

ई तात्पर कृत्यॆगॆ गॊत्तागलिल्ल. इवन बळि श्चा (नायि) इदॆ. इवनु शुनःसखनागबहुदु. आदरॆ शुनःसखसखनॆन्दरेनु ? सख शब्दवन्नु ऎरडु सल हेळिद्देकॆ ?

अवळु हीगॆन्दळु “नीनु सन्देह हुट्टुवन्तॆ मातनाडिदॆ. इन्नॊम्मॆ निन्न हॆसरन्नु हेळु.”

आग देवेन्द्रनु “ऎलै ऒन्दु सल हेळिदरू निनगॆ नन्न हॆसरु गॊत्तागलिल्लवॆ ? पुनः हॆसरन्नु केळुवॆया ? इगॊ, निन्नन्नु ध्वंस माडुत्तेनॆ’’ ऎन्दु हेळि ब्रह्मदण्डसदृशवाद तन्न त्रिदण्डदिन्द कृत्यॆय तलॆय मेलॆ बडिदनु. कृत्यॆयु नॆलद मेलॆ सत्तुबिद्दळु.

अनन्तर शुनःसखनु कॊळद तीरदल्लिद्द हल्लुगावलिनल्लि कुळितुकॊण्डनु. आग ऋषिगळॆल्लरू कॊळदल्लिद्द तावरॆदण्टुगळन्नु कित्तु तीरदल्लिट्टु स्नानमाडलु पुनः नीरिगॆ इळिदरु. स्नानाहिक तर्पणगळन्नु मुगिसिकॊण्डु मेलॆ बन्दु नोडुत्तारॆ. तावरॆय

व्यास रहस्य

दण्टुगळॆल्ला मायवागिद्दवु! हसिविनिन्द नरुळुत्तिद्द अवरिगॆ बहळ कोप बन्दितु. “यारु ई तावरॆदण्टुगळन्नु कद्दरो अवरु हाळागि होगलि!’’ ऎन्दु कूगाडिदरु! आग शुनःसखनु तावरॆ दण्टुगळन्नु कद्दवनिगॆ मङ्गळवागलि!’ ऎन्नुत्ता अवरॆदुरिगॆ बन्दु निन्तनु. “शुनःसख, नीनु ई दण्टुगळन्नु कद्दिर बेकु’ ऎम्बुदागि ऋषिगळु हेळिदरु.

44

आग शुनःसखनु महर्षिगळॆ, निम्म मातु सत्य नाने निम्म परीक्षॆ माडुवुदक्कागि कद्दॆनु. अल्लि नोडि, राक्षसियन्नु कॊन्दु हाकिद्देनॆ. अवळु निम्मन्नु कॊल्लुवुदक्कागि बन्दिद्दळु. निम्मन्नु रक्षिसुवुदक्कागि नानु बन्दॆ. नानु देवेन्द्र, अलोभ ऎम्बुदु बहळ दॊड्ड गुण. अदन्नु नीवु सम्पादिसिद्दीरि. ऎन्तह कष्टकाल बन्दरू वृषादर्भिय हणक्कॆ नीवु आसॆ पडलिल्ल. हसिविनिन्द नरळुत्तिद्दागलू नीवु इतरर अन्नवन्नु स्वीकरिसलिल्ल. निमगॆ अक्षयलोक दॊरकिदॆ. नन्नॊडनॆ स्वर्गलोकक्कॆ बन्निरि’ ऎन्दु हेळि अवरॆल्लरन्नू स्वर्गक्कॆ करॆदॊय्दनु.

आद्दरिन्द ऎन्तह कष्टकालदल्लियू मनुष्यनु इन्नॊब्बर वस्तुविगॆ आशिसबारदु. अवरु कॊट्टरू स्वीकरिसबारदु ऎन्दु ई उपाख्यानवु बोधिसुत्तदॆ.

ई उपाख्यानक्कॆ इन्नॊन्दु तात्पर उण्टु. अभिचार ऎम्ब ऒन्दु यागविदॆ. शत्रुविगॆ केडागलॆन्दु इदन्नु माडुत्तारॆ. ‘माट माडुवुदु’’ ऎम्ब हेळिकॆ इदॆयष्टॆ. इदु अभिचारद ऒन्दु भेद. अभिचारदल्लि शत्रुविगॆ केडन्नु बयसुवाग तन्दॆ- तायिगळु नामकरणदल्लि सङ्केतमाडिद अवन हॆसरु बेकागुत्तदॆ आद्दरिन्दले मनुष्यनु तन्न निजवाद हॆसरन्नु बहिरङ्ग पडिस कूडदु. गृह्यसूत्रदल्लि नामप्रकरणदल्लि ई मातन्नु स्पष्टवागि हेळिदॆ. नाक्षत्रं नाम निर्दिशति, तद्रहस्यं भवति.’’ उपनयन-व्यास रहस्य

परन्त ई हॆसरु तन्दॆतायिगळिगॆ मात्र गॊत्तिरबेकु. उपनयन- दल्लि गुरुविगॆ मात्र इदन्नु तिळिसबेकु. इन्नु यारिगू हेळ- बारदु. आद्दरिन्दले आत्मनाम गुरोराम….” ऎन्दु धर्म- शास्त्रवु मनुष्यनु तन्न हॆसरु हेळबारदॆन्दु निषेधिसुत्तदॆ. इदॆल्ला नामकरणदल्लि पितृसङ्केतित नामक्कॆ अन्वयिसुत्तदॆ. व्यवहारद सौकय्यक्कागि मनुष्यनु बेरॆ हॆसरॊन्दन्निट्टुकॊण्डिरबेकु. अदन्नु यारिगादरू बहिरङ्गपडिसबहुदु. अदक्कॆ व्यावहारिक नामवॆन्दु हॆसरु. आदुदरिन्दले ऋषिगळु तम्म हॆसरन्नु स्पष्टवागि तिळिसलिल्ल. हॆसरु गॊत्तागदुदरिन्द कृत्यॆगॆ अवरन्नु हिंसॆपडिसलु साध्यवागलिल्ल.

महाभारत युद्धवु समाप्तवायितु. धर्मराजनु हस्तिना वतियल्लि पट्टाभिषिक्तनागि राज्यकारदल्लि तॊडुगुवुदरल्लिद्दनु. श्रीकृष्णन सङ्कल्पवु नॆरवेरितु. पाण्डवरिगॆ राज्यवन्नु गळिसि कॊट्टद्दायितु. इन्नु अवरु धर्मदिन्द राज्यपालनॆ माडि प्रजॆ- गळिगॆ सुखशान्तिगळन्नुण्टुमाडबेकागित्तु. धर्मराजनिगॆ राज्यवु स्थिरवागि उळियुवन्तॆ माडबेकागित्तु. आद्दरिन्द पाण्डवरिगॆ धर्मवन्नू, विशेषवागि राजनीतियन्नु बोधिसबेकागित्तु. बोधिसलु दक्षरादवरु यारु ? शरतल्पशायियागिद्द भीष्मा- चार्यनिगिन्त दक्षरु यारु ? भगवन्तनु धर्मराजनन्नु करॆदु “युधिष्ठिर, निन्न पितामहनाद भीष्मनु शरतल्पदल्लि मलगिरुवनु. सकल धर्मगळ स्वरूपवन्नू, राजनीतियन्नू अवनु बल्लनु. अवनु ज्ञानद गणियागिद्दानॆ. अवनु स्वर्गस्थनाद मेलॆ ज्ञानद कोशवे अस्तवागुवुदॆन्दु तिळि. ई समयदल्लि नीनु भीष्मा- चार्यन बळिगॆ होगि धर्मस्वरूपवन्नु उपदेशिसुवन्तॆ प्रार्थिसु. दयाशालियाद आतनु ऎल्लवन्नू निनगॆ तिळिय- हेळुवनु’ ऎन्दनु.

व्यास रहस्य

अनन्तर धर्मराजनु श्रीकृष्णनन्नु मुन्दुमाडिकॊण्डु तन्न तम्मन्दिरॊडनॆ भीष्मन बळिगॆ होगि साष्टाङ्ग प्रणाम माडिदनु. श्रीकृष्णनु बन्द उद्देशवन्नु प्रतिदिनवू तम्म नित्यकर्मगळन्नु तीरिसिकॊण्डु बन्दु पाण्डवरु उपदेशवन्नु केळुत्तिद्दरु.

ई भागक्कॆ शान्तिपर्व ऎन्दु हॆसरिदॆ. धर्मद विवेचनॆयु

विस्तार

रवागि इल्लि नडॆदिदॆ. राजधर्मवन्नु बोधिसुवाग राजनु नविलिनन्तॆ नडॆदुकॊळ्ळबेकॆन्दु भीष्मनु हेळुत्तानॆ. आ सन्दर्भदल्लि ई श्लोकगळु बरुत्तवॆ. भारतदल्लि इन्तह श्लोकगळु बहळ इवॆ.

ई श्लोकगळल्लि कठिणवाद शब्दविल्लदिद्दरू, अन्वय तात्सरगळु सुलभवागिल्ल. सन्दर्भोचितवागि अर्थवन्नु श्रमदिन्द हॊर- गॆडहबेकागुत्तदॆ. इदक्कॆ नीलकण्ठीय व्याख्यानवू हॆच्चु सहाय माडुवुदिल्ल. आद्दरिन्द स्वतः केशदिन्द अर्थवन्नु बरॆयुव साहस माडिद्देनॆ. अर्थदल्लेनादरू दोषवु कण्डुबन्दरॆ विद्वांसरु क्षमिसबेकागि प्रार्थनॆ.

नित्यं रक्षितमन्त्रः स्याद्यथा मूकः शरच्छखी । शाक्षरतनु- श्रीमान् भवेच्छाविशारदः ॥

3333

(शान्ति, अध्याय- 120)

राजनु, शरच्छखी-शरत्कालद नविलु, यथा मूकः- मूक वागिरुवन्तॆ, नित्यं- यावागलू, रक्षितमन्त्रः स्यात् - मन्त्रा- लोचनॆयन्नु रक्षिसतक्कवनु आगबेकु. मत्तु शक्षाक्षरतनु- मृदुवाद मातु मत्तु शरीरवुळ्ळवनू, श्रीमान्- धनवन्तनू, शास्त्रविशारदः- राज्यशास्त्रदल्लि पारङ्गतनू, भवेत्- आगबेकु. (नविलिन पक्षदल्लि) क्ष-मृदुवाद, अक्षर अक्षराकारद रेखॆगळिन्द कूडिद, तनुः- देह उळ्ळद्दु, श्रीमान्- सुन्दरवादद्दु, शास्त्र- कामकलॆयल्लि विशारदः-निपुणवादद्दु.

व्यास रहस्य

तात्पर :- वर्षाकालदल्लि केकॆ हाकुव नविलु शरत्कालदल्लि मौनवागिरुत्तदॆ. राजनिगॆ शरदृतु दिग्विजयकाल. आग राजनु तन्न मन्त्रालोचनॆयन्नु यारिगू तिळिसबारदु. अवन मातुगळू, वर्तनॆगळू विनययुक्तवागिरबेकु. अवनु धनवन्तनू, राजनीति - यन्नु समग्रवागि तिळिदवनू आगिरबेकु. अर्थश्लेषदिन्द इल्लि नविलिगू, राजनिगू सादृश्यवन्नु हेळिद्दारॆ.

आपारेषु युक्त स्यालप्रसवणेन । शैलवर्षोदकानीव द्विजान्‌सिद्दान्‌समाश्रयेत् ॥

जलप्रस्रवणेष्टिन- जलपूरित गिरिनदिगळन्तॆ, आपद्दारेषु- विपत्तुगळिगॆ कारणवाद राजद्रोहिगळ विषयदल्लि युक्त- ऎच्चरिकॆयुळ्ळवनु, स्यात्‌ आगबेकु. शैलवर्षोदकानीव- बॆट्टद मेलॆ सुरियुव मळॆय नीरिनन्तिरुव, सिद्धान्- राजभक्तियल्लि परीक्षितराद, द्विजान्- ब्राह्मण पण्डितरन्नु, समाश्रयेत्- आश्रयिसबेकु.

तात्पर :- नविलुगळु गिरिनदिगळल्लि नीरु कुडियलु होदरॆ अपाय निश्चय. आद्दरिन्द अवु मळॆय नीरिनिन्द तम्म बायारिकॆ यन्नु तीरिसिकॊळ्ळुत्तवॆ. हागॆ राजनु द्रोहिगळन्नु वर्जिसि विश्वासपात्ररन्ने नम्बबेकु.

अर्थकामः शिखां राजा कुरादर्मध्वजोपमां । नित्यमुतदण्डः स्यादाचरेदप्रमादतः ।

लोके चायव्यय दृष्टा बृहद्वक्षमिवास्रवत्

राजा राजनु, अर्थकामः- धनार्जनॆयल्लि आसक्तियुळ्ळव- नागि, धर्मध्वजोपमां- धर्मध्वजदन्तिरुव, शिखां-शिखॆयन्नु, चिह्नॆयन्नु, कुरात्-धरिसबेकु. नित्य- यावागलू, उद्यतदण्डः- स्यात्- दण्डनीतियन्नु पालिसबेकु. लोके- जनरल्लि आयव्यय

व्यास रहस्य

  • आदायवॆच्चगळन्नु, दृष्टा-परिशीलिसि, आवत्- मद्यवन्नु सुरि- सुव, बृहद्वक्षमिव-ताळॆय मरगळिरुव वनवन्नु हेगो हागॆ, अप्रमादतः - ऎच्चरिकॆयिन्द, आचरेत्- दण्डवन्नु विधिसबेकु.

तात्पर :- धर्मद चिह्नॆयन्नु धरिसि अनेकरु लोकदल्लि स्वार्थक्कागि धनार्जनॆ माडुत्तारॆ. राजनू धर्मरक्षणद नॆवदिन्द हणवन्नु प्रजॆगळिन्द सङ्ग्रहिसबेकु. जनर आदाय वॆच्चगळन्नु लॆक्किसि अवरिन्द हणवन्नु वसूलु माडबेकु. प्रजॆगळे हणक्कॆ आधार- वाद्दरिन्द कब्बिनिन्द रसवन्नु हीरिदन्तॆ हीरि बिडबारदु, हॆण्ड- वन्निळिसुववनु ताळॆय मरगळिन्द उपायवागि हॆण्डवन्निळिसु- वन्तॆ प्रजॆगळिन्द उपायवागि धनवन्नु सङ्ग्रहिसबेकु.

नविलुगळु कामार्थवागि तम्म शिखॆयन्नु ऎत्तिकॊण्डु कुणियु -इवॆ. इतर हॆण्णु नविलुगळन्नु रक्षिसुत्ता तम्म अधीनदल्लिट्टु- कॊण्डिरुत्तवॆ. बेटॆगारन आगमन निर्गमनगळन्नु तिळिदुकॊण्डु ऎच्चरिकॆयिन्द दॊड्डमर (बृहद्बक्ष)गळल्लि अडगिकॊळ्ळुत्तवॆ. ई श्लोकदल्लि केवल शब्दसादृश्यविदॆ. अर्थसादृश्यविल्ल.

मृजावान्‌स्यात्‌ स्वयथेषु भौमानि चरणॆ- क्षिपेत् । जातपक्ष- परिस्पन्देत् प्रेक्षकल्यमात्मनः ॥

स्वयूत्येषु-तन्न बळगदल्लि, मृजावान्- आत्मशुद्धियुळ्ळवनु, स्यात्- आगबेकु. भौमानि, भूमियल्लि ऒदगुव विपत्तुगळन्नु, रणॆ- युद्धगळिन्द, क्षिपेत्- होगलाडिसिकॊळ्ळबेकु. जातपक्ष- सहायकरु दॊरकिदाग, परिस्पन्देत्-चलिसबेकु. (उद्योगपर नागबेकु.) आत्मनः-तन्न, वैकल्य-न्यूनतॆयन्नु, प्रेक्षेत्-नोडि- कॊळ्ळुत्तिरबेकु.

(नविलिन पक्षदल्लि) स्वयूत्येषु-तन्न नविलु हिण्डुगळ मध्य- दल्लि, मृजावान् स्वच्छदेहवुळ्ळवनु, स्वात्-आगबेकु, भौमानि-

व्यास रहस्य

982

भूमियल्लिरुव वस्तुगळन्नु, चरणै-कालुगळिन्द, क्षिपेत्-कॆदकि- नोडबेकु. जातपक्ष-रॆक्कॆगळु बलिताग, परिस्पन्देत्- हॊरगडॆ चलिसबेकु. वै-निश्चयवागियू, आत्मनः-तन्न, कल्यं-हितवन्नु, प्रेक्षेत्-नोडिकॊळ्ळबेकु.

प्राकृवासितवो मजेत निशि निर्जने । मायूरेण गुणेनैव स्त्रीभिश्चावेक्षितश्चरेत् ॥

निर्जने- जनरहितवाद काडिनल्लि निशि-रात्रियल्लि, असितग्रीव इव-नविलिनन्तॆ, प्राकृषि-मळॆगालदल्लि निशि-रात्रि कालदल्लि, मजेत - अन्तःपुरदल्लि गूढवागि अडगिरबेकु. मायूरेण-नविलिन, गुणेन गुणदिन्द स्त्रीभिः- अन्तःपुरस्त्रीयरिन्द, अवेक्षितः एव- ईक्षितनागिये, चरेत्-सञ्चरिसबेकु.

तात्पर :- नविलु रात्रिय हॊत्तु जनरिगॆ काणिसदॆ ऎल्लियो अडगिरुवुदु. अदु मळॆगालदल्लि हॆण्णु नविलुगळन्नु मॆच्चिसुवुद क्कागि केकॆ हाकुत्ता नर्तन माडुत्तदॆ. हागॆये राजनु इतर काल- गळल्लि राजकारतत्परनागिद्दरू मळॆगालदल्लि राजधानियल्लिये इरुत्तानाद्दरिन्द आग अन्तःपुरस्त्रीयरन्नु परीक्षिसि नोडबेकु. तानु अवरल्लि प्रेमवुळ्ळवनन्तॆ नटिसुत्ता तन्न अन्तरङ्गवन्नु अवरिगॆ बिट्टुकॊडदॆ अवर मनोरञ्जनॆ माडुत्तले अन्तःपुरस्त्रीयर नडतॆय बग्गॆ ऎच्चरिकॆयिन्दिरबेकु.

नाशयेदलबर्हाणि सन्निवासान्निवासयेत् । सर्वतत्वाददेत् प्रज्ञां पतङ्गं गहनेव ॥

बलबर्हाणि- बल- सैन्यद, बर्हाणि- पुक्कगळन्तॆ अलङ्कार प्रायराद नटविटरन्नु, नाशयेत्- दूरमाडबेकु. सं- निवासान्- उत्तमराद मन्त्रि मुन्ताद शूररन्नु, निवासयेत्- स्थिरवागि उळिसिकॊळ्ळबेकु. (नविलिन पक्षदल्लि) बलबर्हाणि- बॆळॆदु

व्यास रहस्य

होद गरिगळन्नु, नाशयेत् उदरिसबेकु. सन्निवासान्- दृढ- वाद गरिगळन्नु, निवासयेत् उळिसिकॊळ्ळबेकु.

गहनेषु- अरण्यगळल्लि, पतङ्गमव-हुळुगळन्नु नविलु आरिसि कॊळ्ळुवन्तॆ, राजनु, सर्वतः ऎल्ला कडॆयिन्दलू, प्रज्ञां-विद्यॆ- यन्नु, आददेत्- स्वीकरिसबेकु.

धर्मराजनु भीष्माचाररन्नु कुरितु धर्मार्थकाममोक्ष- गळॆम्ब चतुर्वग्रद विषयदल्लि अनेक प्रश्नॆगळन्नु माडुत्तानॆ. आ सन्दर्भदल्लि भीष्माचाररु हेळुत्तारॆ-

श्रेष्ठ बुद्दिवर्गस्य यदयं प्राप्नुयान्नरः । कर्मणा बुद्धिपूर्वण भवर्त्य न वा पुनः

(50 123-8)

ई सन्निवेशदल्लि बरुव श्लोकगळल्लि कठिणवाद शब्द यावुदू इल्ल. आदरू इल्लिरुव शब्दगळिगॆ निष्कृष्टवाद अर्थ यावुदॆम्बुदु तिळियुवुदिल्ल. ऎल्लवू सामान्य शब्दगळागिद्दु तात्परवेनॆम्बुदु ऎष्टु गुणिसिदरू हॊळॆयुवुदिल्ल. आद्दरिन्द सम्प्रदायक्रमद व्याख्यानद बलदिन्दले नियतवाद अर्थवन्नु गॊत्तु माडि तात्पर- वन्नु हॊरगॆडहबेकागिदॆ.

त्रिवर्गस्य-धर्म, अर्थ, कामगळॆम्ब त्रिवर्गक्कॆ श्रेष्ठ-इवुगळि- गिन्त उत्तमवाद मोक्षदल्लि, बुद्धि-तात्परविदॆ. यावाग ? अयं-ई, नर-मनुष्यनु, मोक्षवन्नु, यत् प्राप्नुयात्- पडॆयुवाग मात्र, बुद्धिपूर्वेण- फलासक्तियिन्द कूडिद, कर्मणा- कर्मदिन्द, अर्थ- फलवु, भवति- आदीतु, पुनः-मत्तॆ न वा-आगदॆयू इद्दीतु.

व्यास रहस्य

तात्पर :- निजवाद पुरुषार्थ मोक्ष ऒन्दे. धर्म, अर्थ, कामगळु मोक्षक्कॆ सहकारिगळु, सामान्य जनरिगॆ अर्थ, कामगळॆरडे पुरुषार्थ. धर्मवु अवॆरडक्कॆ साधन, पण्डितनिगॆ मोक्ष मात्र पुरुषार्थ, उळिद मूरु अदक्कॆ साधनगळु. आद्दरिन्द ई त्रिवर्गद उद्देश श्रेष्ठवाद मोक्षवन्नु पडॆयलु दारिमाडिकॊडुत्तदॆ. इदादरू मनुष्यनिगॆ मोक्षदल्लि इच्छॆयिद्दरॆ मात्र. अदिल्लदॆ अर्थ, कामगळॆम्ब फलाभिसन्धियिन्द माडुव धर्मवु उचित- वाद्दल्ल. अदु फलवन्नु कॊट्टरू कॊडबहुदु, कॊडदॆयू

इरबहुदु.

अर्थार्थमन्यभवति विपरीतमथापरं । अनर्थार्थम वाप्यार्थमन्यत्राद्योपकारकं ॥ बुद्धा बुद्धिरिहार्थन तदज्ञाननिकृष्टया ॥

इदर आपातार्थवन्नु मॊदलु नोडोण. ऒन्दु अर्थक्कॆ कारणवागुत्तदॆ. इन्नॊन्दु इदक्कॆ विपरीतवू आगबहुदु. अनर्थ- क्कागि अर्थवन्नु पडॆदु बेरॆय कडॆ मॊदलनॆयदक्कॆ उपकार माडुत्तदॆ. ई विषयदल्लि अज्ञानक्किन्त निकृष्टवाद बुद्धियिन्द फलक्कोस्कर बुद्धियिडुवुदु (उत्तम)!

ई मातुगळिन्द बोधवे आगुवुदिल्ल. निद्रॆयल्लि कनवरिसुव मनुष्यन मातुगळन्तॆ अन्वय, तात्पर्यवेनू इल्लदन्तॆ तोरुत्तदॆ.

वास्तवार्थ :- अन्यत् - धर्मक्कॆ अतिरिक्तवाद नौकरि, कृषि मुन्ताद कॆलसवू, अर्थार्थ० धनार्जनॆगॆ, भवति-कारण- वागुत्तदॆ. अथ-अष्टे अल्ल. विपरीतं-इदक्कॆ विरुद्धवाद, मतं- इन्नॊन्दु मतवू इदॆ. (कळ्ळतनदिन्द अथवा आकस्मिकवागि हण दॊरॆयबहुदु. धर्मदिन्दले हण दॊरकुत्तदॆयॆम्ब नियम-

व्यास रहस्य

वेनू इल्लवॆम्बुदे ई मत.) अर्थ०- धनवन्नु, अवाप्यापि- पडॆदरू, अनर्थार्थ०-इतररिगॆ केडुमाडुवुदक्कॆ (भवति-कारण- नागुत्तानॆ.) अन्यत्र- हणवन्नु बिट्टु केवल उपवास, व्रत मुन्तादद्दु, आद्य-मॊदलनॆय धर्मक्कॆ, उपकारकं-कारण- वागुत्तदॆ. इहार्थ-ई विषयदल्लि अज्ञाननिकृष्टया- अज्ञानदिन्द विवेचनॆयिल्लदॆ, अबुद्धिः- मूढनु, तत्- धर्मार्थगळ फलवन्नु,

न-पडॆयलारनु.

तात्पर :- धर्मदिन्द धनसम्पादनॆयॆन्दू, धनविद्दरॆ धर्म- काव्यवन्नु माडबहुदॆन्दू, कॆलवरु तिळिदुकॊण्डिद्दारॆ. धनक्कॆ धर्मवे कारण ऎन्दु अवर मत. हागॆये धर्मकारक्कॆ धन बेकाद्दरिन्द यावुदादरॊन्दु मार्गदिन्द-व्यवसाय मुन्ताद्द -रिन्द धनवन्नु सम्पादिसबेकॆन्दू अवरु हेळुत्तारॆ. धनविद्दरॆ धर्मकारक्कॆ सहजवागि तॊडगुत्तानॆ ऎन्दु अवर भावनॆ. ‘धनक्कागि धर्म, धर्मक्कागि धन’ ऎन्दु तिळिदु अवॆरडक्कू तळिकॆयन्नु हाकि बिट्टिद्दारॆ. धनदिन्द काम ऎम्बुदन्तू सर्वसम्मत. हीगागि त्रिवर्गवे पुरुषार्थवॆन्दु भ्रमिसि अदरल्लि मुळुगि होगिद्दारॆ. इदु सरियल्ल. पुरुषन प्रधानवाद उद्देश मोक्षवागिरबेकु. ई त्रिवर्गगळन्नु परमधेयवॆन्दु नम्बुवुदरल्लि हुरुळिल्ल. इवु- गळिगॆ परस्पर कारकारणभाव कूडुवुदिल्ल. धर्मार्थगळिगॆ तळिकॆ हाकिदुदु सरियल्ल. हेगॆन्दरॆ, धनसम्पादनॆगॆ धर्मवे साधन- वॆम्ब नियम ऎल्लिदॆ ? उद्योग, व्यवसायगळिन्दलू धनवन्नु सम्पादिसुत्तारल्ल. अष्टेकॆ ? मोस, कळ्ळतन मुन्ताद अधर्म- मार्गदिन्दलू हणवन्नु सम्पादिसबहुदल्ल ? इन्नु हणवे धर्मक्कॆ कारण ऎम्ब नियमवू इल्ल. उपवास, भजनॆ, गुरुसेवॆ मुन्ताद काव्यगळिन्दलू धर्मवन्नु सम्पादिसबहुदल्लवॆ ? अष्टे अल्ल. हणदिन्द मत्तनाद मनुष्यनु अनेक अधर्म काव्यगळन्ने

व्यास रहस्य

माडुत्तानॆ. आद्दरिन्द धर्मार्थगळु परस्पर नियमदिन्द फलवन्नु कॊडलारवु. अवुगळु व्यभिचरित, मूर्खनु मात्र अवुगळन्नु नम्बबहुदु. आद्दरिन्द ई त्रिवर्गदल्लि श्रद्धॆयन्निडदॆ मोक्षवे धैयवॆन्दु प्रतियॊब्ब बुद्धिशालियू तिळिदिरबेकु.

अपध्यान मलो धर्मॊ मलोर्थस्य निगूहनं । सम्प्रमोदमल- कामो भूयः स्वगुणवर्जितः ॥

ई श्लोकदल्लि त्रिवर्गदल्लिरुव दोषवन्नू, अन्तह दोषवन्नु त्यजिसिद त्रिवर्गवु मोक्षक्कॆ साधनवॆम्बुदन्नू हेळिद्दारॆ. इदर कडॆय पादद अर्थ कठिणवागिदॆ

धर्म- धर्मवु, अपध्यान-फलेच्छॆये, मलः- दोषवागि उळ्ळद्दु, अर्थस्य-धनक्कॆ निगूहनं कूडिडुवुदे, मल-दोषवु, काम- भोगवु, सम्प्रमोद परमसुखवॆम्ब भावनॆये, मल- दोषवागि उळ्ळद्दु, इदे त्रिवर्गवु, स्वगुणवर्जितः-सु- पूर्ति- यागि, अगुण-फलेच्छॆ मुन्ताद दुर्गुणगळिन्द, वर्जितः- त्यजिस ल्पट्टरॆ, भूयः श्रेष्ठवाद ब्रह्मानन्दरूप फलवन्नु (प्रयच्छति- कॊडुत्तदॆ).

तात्पर :- धर्म, अर्थ, कामगळन्नु पुरुषार्थदल्लि सेरिसि त्रिवर्गवॆन्दु शास्त्रदल्लि व्यवस्थॆ माडिद्दारॆ. मनुष्यनिगॆ हण- दल्लि भोगदल्लि अपेक्षॆ सहजवागिरुत्तदॆ. इदु अनेक जन्मगळिन्द बन्द संस्कार, ऒम्मॆये ई अपेक्षॆयन्नु बिडलु साध्यविल्ल. इवुगळन्नु क्रमवागि त्यजिसलु हिरियरु उपायवन्नु हेळिद्दारॆ. अर्थ, कामगळु निमगॆ बेकॆ ? हागिद्दरॆ, धर्मद मूलकवे सम्पादिसिरि. अर्थ, कामगळल्लिये मुळुगबेडि, धर्म माडु- वाग फलाभिसन्धिये इरबारदु. कर्तव्यकर्म ऎम्ब भावनॆ इरलि. अदरिन्द अर्थ ताने लभिसुवुदु. अदन्नु कूडिडुवुदु तप्पु. ऒन्दु

व्यास रहस्य

भागवन्नु धर्मक्कू इन्नॊन्दु भागवन्नु भोगक्कू उपयोगिस बेकु. भोगदल्लि सुखवुण्टु. आदरॆ अदे परमसुख-परम- धैयवॆन्दु भाविसबारदु. हागॆ भाविसिदल्लि आ भावनॆ मत्तॆ धनसम्पादनॆय मार्गदल्लि मनुष्यनन्नु तळ्ळुवुदु. मनुष्यनु ई त्रिवर्गद सुळिविनिन्द तप्पिसिकॊळ्ळलार. अधर्म, दुखगळिगू भागि यादानु. आद्दरिन्द मेल्कण्ड मूरु दोषगळु इल्लदन्तॆ त्रिवर्गवन्नु सेविसुत्तिद्दरॆ धर्मद उपचयदिन्द चित्तशुद्धियागि अर्थ, कामगळु अनित्यवॆम्ब भावनॆ दृढवागि मोक्षद दारि समीपिसुवुदु.

बलिचक्रवर्तियु देवलोकवन्नु जयिसि देवेन्द्रनन्नु स्वर- दिन्द ओडिसि बहुकाल दर्पवन्नु मॆरॆसिद्दनु, काल परस्तवायितु. देवतॆगळ कै मेलायितु. देवेन्द्रनु बलियन्नु सोलिसि ओडिसिदनु. इन्द्रन भीतियिन्द बलियु कत्तॆय वेषवन्नु धरिसि ऒन्दु हाळु मनॆयल्लि अडगिकॊण्डनु. इन्द्रनु ब्रह्मदेवन मुखदिन्द आ स्थळवन्नु तिळिदुकॊण्डु बलियन्नु अपहास्यमाड बेकॆन्दु अल्लिगॆ होदनु. कत्तॆय वेषदल्लिद्द बलियन्नु कॆणकु मातुगळिन्द हास्यमाडिदनु. आग बलियु वेदान्तद दॊड्ड दॊड्ड मातुगळन्नु हेळुत्ता “इन्द्र, इदॆल्ला कालमहिमॆ. नानु इष्टु काल वैभवदिन्द मॆरॆदॆ. ईग ई स्थिति ननगॆ बन्दितु. यारु बल्लरु? पुनः आ काल ननगॆ बन्दीतु. आग नीनु ऎल्लि ओडि होगि अडगुवॆयो ? ननगॆ इदु कॆट्ट कालवॆन्दु सुम्मनिद्देनॆ. इल्लदिद्दरॆ ऒन्दु गुद्दु हाकि वज्रधारियाद निन्नन्नू अड्ड बीळिसुत्तिद्दॆनु. इदुवरॆगू निन्नन्नू, द्वादशादित्यरन्नू नानु मॆट्टि तुळिदु दर्पदिन्द राज्यभार माडलिल्लवॆ ? आद्दरिन्द, शक्र, अहङ्कार पडबेड, नावॆल्लरू कालाधीनरु’’ ऎन्दु नुडिदु कालद स्वरूपवन्नु हेळुत्तानॆ.व्यास रहस्य

मासमासार्ध वेश्यानमहो रात्राभिसंवृतं । ऋतुद्वारं वायुमुखमायुर्वेदविदो जनाः ॥

(DO. 224-46)

आपातार्थ :- आयुर्वेदवन्नु बल्लवरु कालक्कॆ मास, पक्षगळु मनॆयॆन्दू, अदु हगलु, रात्रिगळिन्द मुच्चिदॆयॆन्दू, अदर मनॆगॆ ऋतुगळे द्वारगळॆन्दू, वायुवे मुखवॆन्दू हेळुत्तारॆ.

इदर अभिप्रायवु तिळियुवुदिल्ल. आयुर्वेदवॆन्दरॆ वैद्य- शास्त्र वैद्यरु कालद लक्षणवन्नु हेळलु कारणवू तिळियदु.

वास्तवार्थ :- आयुर्वेदविदः- आयुः- ब्रह्मवस्तुवन्नु प्रति- पादिसुव, वेद उपनिषत्तुगळन्नु, विदः-बल्ल, जना- जनरु, (ब्रह्म वस्तुवन्नु) मासमासार्धवेशानं-तिङ्गळु, पक्षगळिगॆ गृह- वागियू, अहोरात्राभिसंवृतं- अहो, रात्रिगळॆम्ब ऋतु- गळिन्द गूढवागियू, ऋतुद्वारं-वसन्तादि ऋतुगळे प्राप्ति- साधनवागियू, वायु-सूत्रात्मनु, मुखं-मुखदन्तॆ प्रथम लभ्यनागियू इरुव कालवॆन्दु (आहु-हेळुत्तारॆ.)

तात्पर– कालवॆन्दरॆ परमात्मनल्लदॆ बेरॆयल्ल. तार्किकरु पक्ष मास रूपवाद ऒन्दु द्रव्यवे कालवॆन्दु हेळुत्तारॆ. वास्तववागि अन्तह वस्तु ऒन्दिल्ल. कालवॆम्बुदु व्यवहारद अनुकूलक्कागि माडिकॊण्डिरुव ऒन्दु कल्पनॆ. ई कल्पनॆगॆ अधिष्ठानवागिरतक्कद्दु मायाशबलवाद ब्रह्मवस्तु. आद्दरिन्द वस्तुतः कालवॆन्दरॆ ब्रह्मवस्तुवे सरि. अहोरात्रिगळॆन्दु कॆलवु यज्ञगळिगॆ हॆसरु. कर्मकाण्डवु ई यज्ञगळ फलवन्नु वर्णिसि मनुष्यनन्नु यज्ञ माडुवन्तॆ प्रेरिसुत्तदॆ. यज्ञफलगळल्लि मनुष्यनु आसक्तनादरॆ तत्त्वज्ञानद ऒलवु नष्टवागि ब्रह्मप्राप्तियु दूरवागुत्तदॆ. आद्दरिन्द ई अहोरात्रिगळॆम्ब यज्ञगळु ब्रह्मवस्तुवन्नु काणिसदन्तॆ

व्यास रहस्य

मुच्चिबिट्टिवॆ. वसन्त ऋतुविनल्लि ज्योतिष्टोमयाग माड- बेकॆन्दु विधियिदॆ. ई यागगळु चित्त शुद्धिद्वारा ब्रह्मप्राप्तिगॆ साधनगळु. आद्दरिन्द कालरूपवाद ब्रह्मक्कॆ ऋतुगळु द्वार- वागुत्तवॆ. वायुवॆन्दरॆ सूत्रात्मनॆनिसिद हिरण्यगर्भ. क्रममुक्ति- यल्लि ज्ञानियु हिरण्यगर्भ लोकवन्नु सेरि अनन्तर ब्रह्म सायुज्यवन्नु पडॆयुत्तानॆ. ब्रह्मसायुज्यवन्नु पडॆयतक्कवनु वायुवॆम्ब हिरण्यगर्भनन्नु मॊदलु पडॆयुवुदरिन्द ब्रह्मवस्तु वायुमुखवॆनिसिकॊळ्ळुत्तदॆ.

टिप्पणि :- ‘तं मामायुरमृतमित्युपास्त्र’ ऎन्दु श्रुति- यिरुवुदरिन्द आयुस्सॆन्दरॆ ब्रह्मवॆन्दर्थ.

आहु- सर्वमिदं चिन्त्यं जनाः केचिन्मनीषया । अस्याः पञ्चैव चिन्तायाः पत्येष्यामि च पञ्चधा

आपातार्थ :- इदॆल्लवू ध्यानयोगवॆन्दु कॆलवरु तम्म बुद्धिबलदिन्द हेळुत्तारॆ. ई ध्यानद ऐदु विषयगळन्नु ऐदु प्रकारवागि नानु भाविसुत्तेनॆ.

विवरणॆयिल्लदॆ इदर अभिप्राय गॊत्तागुवुदिल्लवॆम्बुदु स्पष्टवागिदॆ.

वास्तवार्थ :- केचित् जना- जैमिनि मुन्ताद कॆलवरु, इदं सर्व०-ई कालाख्यवाद वस्तुवॆल्ला चिन्त्यं- ध्यान योग्यवाद- द्दॆन्दु, मनीषया- बुद्धिबलदिन्द, आहुः हेळुत्तारॆ. (हागॆ हेळलु शास्त्रद बलविल्ल) अस्या-ई, चिन्ताया- ध्यानक्कॆ पञ्चैव- (गोचरवाद) ऐदु विषयगळन्नु, पञ्चधा ऒन्दॊन्दन्नु ऐदु प्रकारगळन्नागि, परीष्यामि-तिळियुत्तेनॆ.

तात्पर :- कालवू ब्रह्मस्वरूपवे ऎन्दु हेळिदरॆ अदू ध्यानक्कॆ अर्हवायितल्लवॆ ? कालदन्तॆ इतर देवतॆगळन्नु उपासनॆ माड

व्यास रहस्य

बेकॆन्दू अवरे ध्यान योग्यरॆन्दू जैमिनि मुन्तादवरु तम्म ग्रन्थगळल्लि प्रतिपादिसिद्दारॆ. इदॆल्ला अवर बुद्धि सामर्थ्यदिन्द कल्पिसिद विषय. वेदवु तदेव ब्रह्म त्वं विद्धि नेदं यदिद मुपासते’’ ऎन्दु घोषिसुत्तदॆ सकल पदार्थगळू परमार्थ- दल्लि ब्रह्मवे हौदु. आदरॆ अवु परमात्मन विवर्तगळु, साक्षात् परमात्मने अल्ल. आद्दरिन्द इवुगळन्ने परमात्मनॆन्दु भाविसुवुदु सरियल्ल. भेयवादद्दु अथवा उपासनॆगॆ योग्यवादद्दु अभ्यासदिन्द बन्दद्दु. अन्नमय, प्राणमय, मनोमय, विज्ञानमय, आनन्दमयगळॆम्ब पञ्चकोशगळु ध्यानक्कॆ गोचरिस तक्क ऐदु विषयगळु. इवुगळल्लि ऒन्दॊन्दक्कू ऐदु प्रकारगळु ऎन्दरॆ अवयवगळु इवॆ. शिरस्सु, दक्षिणपक्ष उत्तरपक्ष, मध्यदेश, पुच्छगळे ऐदु अवयवगळु, सारांशवेनॆन्दरॆ, ब्रह्मवु उपासनॆगॆ साध्यवादद्दल्ल. जनरु पूजिसुव याव देवतॆयू ब्रह्मवल्ल. हागिद्दरॆ सर्ववू ब्रह्मवे ऎम्ब मातु हेगॆ सरिहोगुत्तदॆयॆन्दु केळबहुदु. अध्यासदिन्द (अविद्यॆयिन्द) उपासनार्थवागि, नाम, रूपगळन्नु कल्पिसिकॊण्डु देवतॆयॆन्दु करॆयुत्तिद्देवॆ. ई नाम, रूपगळन्नु तॆगॆदु हाकिदरॆ गट्टियागि उळियुवुदु ब्रह्मवे ऎन्दु तात्पर, हग्गवु हाविनन्तॆ ऒब्बनिगॆ तोरबहुदु. अदु हग्गवे ऎन्दु तिळिदाग ‘ई हावु हग्गवे’ ऎन्दु अवनु हेळुत्तानॆ. अल्लि हेगॆ विरोधविल्लवो अदरन्तॆ इल्लियू भाविसबेकु.

ऒम्मॆ दक्षप्रजापतियु हिमालय पर्वतद बळि दॊड्ड याग- वन्नु नडॆसिदनु. अल्लिगॆ ब्रह्म विष्णु मुन्ताद सकल देवतॆगळू, ऋषिगळू दयमाडिसिद्दरु. आदरॆ परमेश्वरनॊब्बनु बन्दिर लिल्ल. एकॆन्दरॆ, दक्षनु परमेश्वरनन्नु यागक्कॆ आह्वानिसिरलिल्ल. आग सभॆगॆ बन्दिद्द दधीचियु इदन्नु गमनिसि “दक्ष नीनु रुद्रनन्नु एकॆ

व्यास रहस्य

यज्ञक्कॆ आह्वानिसलिल्ल ? अवनिल्लदॆ याव यज्ञवू पूर्णवागुवु- दिल्ल. शङ्करनिगिन्त हिरिय देवतॆयिल्ल’’ ऎन्दनु. अदक्कॆ दक्षनु “नानु एकादश रुद्ररन्नू आह्वानिसिद्देनॆ. अवरन्नु बिट्टु महेश्वरनॆम्बुववनु यारो नानरियॆ. विष्णु बन्दिद्दानल्ल. अवने यज्ञपतियॆन्दु नानु भाविसिद्देनॆ. अवनिगॆ यज्ञद मुख्य हविस्सन्नू अर्पिसुत्तेनॆ’’ ऎन्दु दर्पदिन्द उत्तर हेळिदनु. ई सङ्गतियु परमेश्वरनिगॆ तिळियलु अवनु क्रुद्धनादनु. अवन मुखदिन्द वीरभद्रनु हुट्टिदनु. परमेश्वरन पत्नियाद भवानिय कोपदिन्द भद्रकाळि हुट्टिदळु. वीरभद्रनु रुद्राकार- वन्नु धरिसिद अनेक गणगळन्नु सृष्टिसि अवरॆल्लरॊडनॆ होगि दक्षन यज्ञवन्नु ध्वंसमाडिदनु. दक्षनिगॆ बुद्धि बन्दितु. परमेश्वरनन्नु अवनु भक्तियिन्द स्तुतिसलागि अग्निकुण्डदल्लि शिवनु प्रत्यक्षनादनु. भक्तिभरदिन्द बग्गि दक्षनु शिवनन्नु ऎण्टु साविर नामगळिन्द स्तुतिसिदनु. ई श्लोकगळल्लि कॆलवन्नु इल्लि उदाहरिसिदॆ.

नमो वृषाय दृष्याय गोवृषाय वृषायच । कटङ्कटाय दण्डाय नम- पचपचाय च II (शां. 12-98)

वृषाय-वृष्टियन्नु सुरिसतक्कवनु, वृष्याय-धर्मवृद्धि माड तक्कवनू, गोवृषाय-नन्दिकेश्वरनू, वृषाय- धर्मस्वरूपनू आद निनगॆ, नमः-नमस्कार, कटङ्कटाय- यावागलू गमन- शीलनू, दण्डाय-नियमकर्तनू, पचपचाय-पञ्चभूत- गळन्नू प्राणिगळन्नू पाकमाडतक्कवनू आद निनगॆ, नम-नमस्कार

टिप्पणि :- मोडवु मळॆ सुरियुवुदक्कू परमेश्वरन आज्ञॆये कारणवाद्दरिन्द अवनु वृष, धर्मिष्ठरन्नु रक्षिसुवुदरिन्द दृष्य शिवन वाहन नन्दिकेश्वरनू परमार्थदल्लि शिवने. वृष ऎन्दरॆ शब्द, ‘वृषभो वर्षणात्’ महाभाष्य शब्दवु शिवन स्वरूपवन्नु

व्यास रहस्य

&2

वर्णिसुत्तदॆ. दिगन्तगळिगॆ शिवन महिमॆयन्नु ऒय्युत्तदॆ. शब्दवॆन्दरॆ वेदवे; शिवनु अर्थस्वरूप. अवन वाहन शब्द. इदु तात्विकवाद विषय. पुराणगळल्लि ई वृषवे वृषभवागिदॆ. कटी-गत् ऎम्ब धातुविनिन्द कटङ्कट शब्द हुट्टिदॆ. पचपचायच ऎम्बल्लि ‘भूतानि कालः पचतीति वार्ता’ ऎम्ब मातन्नु स्मरिसिकॊळ्ळबेकु.

नमश्चण्डिकघण्टाय घण्टायाघण्टघण्टने । सहस्राध्यातघण्टाय घण्टामालाप्रियाय च ।

चण्डिक- भयङ्करवाद, घण्टाय्- घण्टानादस्वरूपनू, अघण्ट-नादक्कॆ कारणविल्ल- दिद्दरू, घण्टिने नादस्वरूपनागियू, सहस्र-सहस्रारचक्रदल्लि आध्यात- प्रकाशवाद, घण्टाय-नादवुळ्ळवनागियू, घण्टामाला -नादहेतुगळाद पञ्चप्राणगळिगॆ, प्रियाय- प्रियनाद निनगॆ, नमः-नमस्कार.

घण्टाय- घण्टाध्वनियुळ्ळवनू

टिप्पणि :- परमेश्वरन आज्ञारूपवाद शब्दवु शत्रु भयङ्कर- वादद्दु; अवने नादवन्तनू हौदु; नादवू हौदु. अवनु अनाहत ध्वनिस्वरूपनाद्दरिन्द अघण्टघण्टि; सहस्रार चक्रदल्लि योगिगळु अवन घण्टानाददन्नु केळबल्लरु ऎन्दरॆ साक्षात्करिसि कॊळ्ळबल्लरु. प्राणिगळु शब्दमाडलु पञ्चप्राणगळ सहाय बेकु. आ प्राणगळु परमेश्वरनन्ने आश्रयिसिकॊण्डिवॆ. आद्दरिन्द शिवनु घण्टामालाप्रिय.

हूंहूंहूङ्कारपाराय हूंहूङ्कारप्रियाय च । नमः शमशवे नित्यं गिरिवृक्षालयाय च ॥

हूं-क्रोधवन्नु सूचिसुव हूङ्कार, हूं अभिहिङ्कारवॆम्ब हूङ्कार, (हूङ्कार) ह्-आकाश, ऊ-सूर, मकार-इवुगळिगॆ कारणनाद ईश्वर, इवरॆल्लरिगॆ पाराय- आचॆ इरुव शान्त

व्यास रहस्य

ब्रह्मनू, हूंहूङ्कार- (क्रोधवन्नु सूचिसुव मॊदलनॆय हूङ्कारवन्नु बिट्टु उळिद) ऎरडु हूङ्कारगळन्नु, प्रियाय- प्रीतिसतक्कवनू, शमशमे- अत्यन्त शान्तस्वरूपनू, गिरिवृक्षा- लयाय-बॆट्टगळल्लियू वृक्षगळल्लियू वासिसतक्कवनू आद निनगॆ नित्यं यावागलू नमः-नमस्कार.

टिप्पणि :- भूः, भुवः, सुवः ऎम्ब मूरु लोकगळिगॆ हूङ्कारवॆम्ब सञ्ज्ञॆयिदॆ. आश्वलायन मुन्ताद याज्ञॆकरु ई हूङ्कारक्कॆ अभिहिङ्कार ऎम्ब सञ्ज्ञॆयन्निट्टिद्दारॆ. मॊदलने पादद मूरने ‘हूं’ शब्दवन्नु ह्+ऊ+म् ऎन्दु पदच्छेद माडि- कॊळ्ळबेकु. शमशमे ऎम्बुदु क्विप् प्रत्ययान्त; चतुर्थि विभक्ति,

मत्तू जलचरो जाल्गॊऽकल- केलिकल- कलि- । आकालातिकालश्च दुष्कालः काल एव च ॥

हे परमेश्वर, जलचरः- संसार नदी जलदल्लि सञ्चरिसुव, मत्स- मीनिनन्तिरतक्क जीवनू नीने; जाल्य-वासनाजालक्कॆ सिक्कि- कॊण्डवनादरू, (परमार्थदल्लि) अकलः-सिक्किकॊण्डिरतक्कवनल्ल. केलि लीलार्थवाद, कल-बन्धनवुळ्ळवनु, कलि-महाशूरनु, अकाल-कालपरिमिति इल्लदवनु, अतिकालः- मृत्युवन्नु मीरिदवनु, दुष्काल– दुष्टरिगॆ केडन्नु उण्टुमाडतक्कवनु, काल एव च- कालस्वरूपनु.

घण्टोऽघण्टो घटी घण्टि चरुचेली मिली मिली । ब्रह्मकायिकमन्नीनां दण्डी मुण्डदण्डधृक् ॥

हे परमेश्वर, नीनु घण्टः- प्रकाश स्वरूपनु; अघण्टः- प्रकाशरहितनु; घटी-जनरिगॆ कर्मफलद सङ्घटनॆ माडतक्कवनु, घण्टि-घण्टारूपवाद ॐकारक्कॆ वाच्यनु; चरु- जीवरॊडनॆ, चेली-क्रीडिसतक्कवनु; मिली सर्व वस्तुगळल्लियू मिलन

व्यास रहस्य

उळ्ळवनु (विभु); मत्तु मिली-सर्ववस्तुगळिगू कारणनाद्दरिन्द मिलन उळ्ळवनु, ब्रह्म-प्रणवरूपनु, अग्निनां-त्रेताग्निगळिगॆ, कायिकं- अर्धाङ्गियाद स्वाहादेविरूपनु, दण्डी- दण्डधारि, मुण्ड- परमहंसनु, त्रिदण्डधृक्- जन्म, जरा, मृत्युगळॆम्ब मूरु दण्डगळिन्द जनरन्नु दण्डिसतक्कवनु.

टिप्पणि :- परमात्मने अविद्यॆयिन्द जीवनागि सञ्चरिसुत्तानाद्द- रिन्द जीवदशॆयल्लि प्रकाशरहितनागि अघण्टनॆन्निसिकॊळ्ळुत्तानॆ. “ब्रह्मकायिकमगीनां’ ऎम्ब मातिनिन्द ॐ…. स्वाहा ऎम्ब हदिनॆण्टु अक्षरगळ मन्त्रवु सूचितवागुत्तदॆ. इदु गहन ‘विषयवाद्दरिन्द विवरिसिल्ल.

व्यासवाक्यरहस्यार्थस्फोटनाय स्पुटक्रमः । स्फोटशास्त्रमहिम्नाहं व्याचकि क्षम्यतां बुद्धः ॥

विद्वान् ऎन्. रङ्गनाथशर्मा

सॊरबद समीपदल्लिरुव नडहळ्ळियु श्री रङ्गनाथ शर्मा अवर जन्मस्थळ, बॆङ्गळूरु श्री चामराजेन्द्र संस्कृत कालेजिनल्लि व्याकरणशास्त्र प्राध्यापकरागि निवृत्तरागिद्दारॆ. समग्र वाल्मीकि रामायणवन्नु ऎण्टु सम्पुटगळल्लि कन्नडक्कॆ अनुवादिसिद्दारॆ. शास्त्र ग्रन्थगळाद श्रुतिसारसमुद्धरण, व्यासतात्परनिर्णय मॊदलाद ग्रन्थगळन्नू अनुवादिसिद्दारल्लदॆ कन्नडदल्लि सुमारु 45 ग्रन्थगळन्नु रचिसिद्दारॆ. श्रीयुतरु माडिद साहित्य सेवॆगागि राष्ट्रपति प्रशस्ति मत्तु राज्यप्रशस्तिगळन्नु गळिसिद्दारॆ.