[[सुभद्रापरिणयनम् Source: EB]]
[
[TABLE]
[TABLE]
॥श्रीः॥
उपोद्धातः
<MISSING_FIG href="../books_images/U-IMG-1728364478Screenshot2024-10-08104301.png"/>
अथेदमुपक्रम्यते सुभद्रापरिणयनं नाम च्छायानाटकंसंमुद्र्यप्रकाशयितुम्—
(छायानाटकशन्दार्थः)—छायानाटकं तावन्नाटकच्छायात्मना परिकलिपते काष्ठपुत्तलिकानृत्ये चित्रपटपदर्शने उपचर्यते, “छायानाटकं तावन्नाटकस्य बाह्यं रूपमुत्सववरयात्रादिषु विष्कम्भकात्मना प्रयुज्यते” इति Wilson’s Theater २. २. १० प्रतिपादितम्।
नाट्यशास्त्रग्रन्थेषु छायानाटकशब्देन नेदं रूपकेषु परिगणितं दृश्यते। श्रीमन्महाभारतव्याख्याता श्रीनीलकण्ठचतुर्द्धरः(१२/२९५-५) “रूपोपजीवन’शब्दं व्याख्यन् कथयति—“रूपोपजीवनं जलमण्डपिकेति दाक्षिणात्येषु प्रसिद्धम्,तत्र सुक्ष्मवस्त्रंव्यवधाय चर्ममयैराकारैराजामात्यादीनां चर्याप्रदर्श्यते”। इति।
नाट्यशास्त्रे४ र्थाध्याये २६८ श्छोकव्याख्याने श्रीमदाचार्याभिनवगुप्त श्रीचरणैरुच्यते—“यतो हेतोरर्थानां काव्यार्थानां प्राप्त्यार्थं साक्षात्कारबुद्ध्या स्वीकारार्थं तज्ज्ञैः प्रयोक्तृभिराङ्गिकाद्यभिनयःकृतस्तत्र तस्मादेतन्नृत्तं कृतं नृत्तशब्देन व्यपदिष्टम्। न तु नाट्यशब्देनैवेत्यर्थः। भवतु वा भिन्नं, तथापिकं स्व-
भावं लक्षणं च स्वात्मन्यङ्गीकरोति। लौकिकत्वं लोकोत्तरत्वं वा। लौकिकत्वे घटादिवस्तुतुल्यत्वं तदनुकारत्वं प्रतिबिम्बादिरूपता वा। तत्रापि नाट्यच्छायात्मकतैव। नाट्यस्यैव ह्यमी भागनिष्पन्दाश्चित्रपुत्रिकापुस्तप्रभृतयो ग्रन्थिकरिकल्पितं (?) साक्षात्कारकल्पप्रत्ययसम्पदा कथापर्यन्तम्। तथा लोकोत्तरत्वे तु नाट्यस्यैवावान्तरभेदमात्रं तत्।” इति।
एतावता नाटकच्छायात्मकं छायानाटकमिति सिद्ध्यति।
प्रायश्छायानाटकमेकाङ्कात्मकमेव बाहुल्येनोपलभ्यते। क्वचित् क्वचिदङ्कद्वयात्मकमपि समुपलभ्यते। भाषायां ‘कठपुतली का खेल’ इति प्रसिद्धं क्रीडनकमपि छायानाटकमेव। वर्तमानसमये सिनेमाचनच्चित्रपटेषु टाकीति प्रसिद्धं छायानाचकेष्वेवान्तर्भवति।
(उपलब्धानि छायानाटकानि)—संस्कृतसाहित्ये ईदृशानि कतिपयानि छायानाटकानि समुपलभ्यन्ते। तत्र “दूताङ्गदं"नाम च्छायानाटकमेकाङ्कात्मकं बाहुल्येनोपलभ्यते। ‘पाण्डवाभ्युदयं’ नाम व्यासरामदेवकविप्रणीतमङ्कद्वयात्मकमेकं छायानाटकमुपलभ्यते। प्रकृतं ‘सुभद्रापरिणयन’ मपि छायानाटकमेव।
(सुभद्रापरिणयनं सुभद्रापरिणयं वा)—प्रकृतं छायानाटकं ‘सुभद्रापरिणयनम्’ इति नाम्ना प्रसिद्धम्। सुभद्रापरिण-
यनाटकानि विभिन्नकविप्रणीतानि पञ्च सन्तीति एम्. कुष्णमाचार्य महोदयैर्विरचिते History of classical Sanskrit Litterature नामकग्रन्थे तैरुच्यते।
तथाहि—
नं० ५२९ सुभद्रापरिणयम् By वेङ्कटाध्वरी (लक्ष्मीसहस्र, विश्वगुणादर्शचम्प्वादिनिर्माता) अस्याङ्कद्वमात्रमुपलभ्यते।
नं० ६६८ सुभद्रापरिणयम् By हस्तिमल्लः(नवमशतकीयः)
नं० ७७७सुभद्रापरिणयम् By नल्लाकविः or भूमिनाथः (पञ्चदशशतकीयः)
नं० ७७७सुभद्रापरिणयम् By रघुनाथाचार्यः
नं० ७७७ सुभद्रापरिणयनम् By व्यासरामदेवः (चतुर्दशशतकीयः)
इदं मुद्रयितुमुपक्रान्तं सुभद्रापरिणयनं नाम व्यासश्रीरामदेवकविप्रणीतमेकाङ्कात्मकं छायानाटकमस्ति।
एतन्निर्मातुः कवेर्व्यासश्रीरामदेवस्यैतिह्यमित्थमुपलभ्यते—
(व्यासश्रीरामदेवः)—श्रीमान् व्यासरामदेवकवि त्रयाणां छायानाटकानां कर्तेति ज्ञायते। तानि ‘रामाभ्युदय, पाण्डवाभ्युदय, सुभद्रापरिणयनानि’।
अयं कविः रायपुराधीशानां (रत्नपुराधीशानां वा) कलचूरिभूपालानामाश्रित आसीत्।
‘सुभद्रापरिणयनं‘छायानाटकमनेन हरिवर्म(१) देवनृपतेर्हरिभ्रमनृपतेर्वानिदेशेन प्रणीतम्। इयमेवास्य प्राथमिकी रचनेति प्रतिभाति। यतः एतद्विरचिते रामाभ्युदय पाण्डवाभ्युदयाख्ये छायानाटके अनेन स्वाश्रयदातुर्हरिवर्मदेवनृपतेः पौत्रस्य श्रीरणमल्लदेवनृपतेराश्रये निवसता विरचिते इति सम्भाव्यते। तत्र पाण्डुवाभ्युदयं तु तेन रणमल्लदेवनृपतेराश्रये निवसतैव विरिचितमिति तु निःसन्देहम्।
इण्डियाआँफिस पुस्तकालयसूचीपत्रेनम्बर २३५३ संख्यके पाण्डवाभ्युदयच्छायानाटके उपोद्धाते स्पष्टमेवेदमभिहितम(२) इण्डियाआँफिस—
————————————————————————————————————
(१) एकेय रसना मनस्तनुतरं नापि स्थिर तत्कथं
वर्ण्यःश्री हरिवर्मदेवदनृपतिर्यस्य क्षमामण्डले।
शश्वद्दानजलाभिषेचनबलादम्लानलक्ष्म्याः कला-
वप्यस्मिन्निगमावनीरुहवनी शाखाशतैर्जृम्भते॥६ पृ० ३॥
किं च,
एकाङ्घ्रिकः कलिकदर्थनयाऽनया यं
धर्मः कथं कथमिव स्थितिमेति लोके।
श्रीमान् हरिभ्रमनृपः स्वकरावलम्बं
नित्यं मुदा यदि ददाति न दानवीरः॥७ पृ० ४॥
तेन च सकलसामन्तमौलिमालामेलनदुर्ललितपादारविन्देन स्वामिना सप्रसादमिदमादिष्टोऽस्मि, यत्किल सरसकविना व्यासश्रीरामदेवेन बिरचितमभिनवं सुभद्रापरिणयनं नाम च्छायानाटकम्—
(२)अहमपि तदनुत्रिविधवीरचूडामणे रसमसाहसिकस्य स्वयमङ्कायातविजयश्रीस्वयंवरमालालङ्कृतकण्ठकन्दलस्य भुजबलदलितसकलारातेरारतस्य श्रीह-
पुस्तकालयस्थेपाण्डवाभ्युदयपुस्तके संवत् १५२७ वर्षोल्लेखो वर्त्तते, तेन ततःप्राग्भावित्वं प्रकृतग्रन्थकर्तुरवश्यमेवाभ्युपेयम्।
(अस्य समयः)— एम्-कृष्णमाचारियर एम्. ए. एम्. एल्, पी एच्.डी महोदयः स्वकीये “हिस्ट्री आव् क्लासिकलसंस्कृतलिटरेचर” नामके ग्रन्थेव्यासारामदेवमुद्दिश्येत्थं कथयति—
–––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––
रिभ्रमतनुजजन्मनोमहामण्डलेश्वरस्य श्रीमतो रणमल्लस्य महानवम्युत्सवमनुमिलितसमस्तसामन्तचक्रेऽनुकृतशक्रसंसदि….
सूत्र० (सरसं) अयि! एतदर्थमेवाारितासि। किं च, विदितमेव तावद्भवत्या,
अस्ति स्वस्त्ययनैकहेतुरखिलक्ष्मावर्मसत्क र्मण—
माविर्भावितभावितत्कृतयुगाचारप्रचारः क्षितौ।
वीरश्रीरणमल्लदेव नृपतिस्तत्तदूगुणौरागिणी
यत्रश्रीश्च सरस्वती च वसतस्त्यक्त्वा निजं मत्सरम्॥
अपि च,
न जिह्वासाहस्रंन खलु विपुलत्वं च मनसो
न चायुःसातत्ये कति च न विधातुः प्रतिभुवः।
गुणानामास्थानं निधिरनवधिः शौर्यमहसः
कथं वा वर्ण्यःस्याद्भणत रमणल्लःक्षितिपतिः।
आर्येनिरूपयामि तावत्किमपि रूपकमनुरूपम्। (इति चिन्तामभिनीय सहर्षोल्लासं) अस्ति किल सकल–सामन्तचक्रचूड़ामणिना कबन्धजकुलावतंसेनामुनैव नरपतिनाऽभ्यर्थितस्य सरसकवेर्व्यासश्रीरामदेवस्य निर्मितिरभिनवं पाण्डवाभ्युदयं नाम च्छायानाटकम्। तदभिनयेन इमं नृपतिमाराधयिष्यामः।
मद्वर्ग्यानटकर्ममर्मनिपुणाः सभ्या गुणग्राहिणे
वाणी रामकवेरवेक्षितरसौचित्या चमस्कारिणी।
पाण्डूनां चरितं च सिञ्चति सुधाधाराभिरन्तः सतां
स्वामी श्रीरणमल्ल एष निखिलक्ष्मापाल्यचूडामणिः॥
पृ० ६८६ नं० ७७२ Vyasa Rama Deva “व्यसरामदेवस्त्रयाणां रामाभ्युदयपाण्डवाभ्युदयसुभद्रापरिणयनानां छायानाटकानां लेखकः।अनेन ई० सन् १४०२—१४१५ वर्षान्तराले रायपुर (रत्नपुर) पति कलचूरिवंशीयभूपालानामाश्रये पूर्वोक्तानि नाटकानि रचितानि।”
एतेनेंदमनुमातुं शक्यते यदसौ कविश्चतुर्दशशतके समुत्पन्न इति। हरिवर्मदेवमारभ्यतत्पौत्रपर्यन्तमस्यावस्थितेः प्रमाणएसिद्धत्वादस्यदीर्घजीवित्वमनुमातुं सुशकम्।
(अस्य जातिः)—“व्यास”इत्युपाधेरयंब्राह्मण इति निविवादम्। पञ्चद्राविडपञ्चगौडान्तर्गतः कतमो ब्राह्मणोऽयमिति तु प्रमाणाभावात् वक्तुं न शक्यते। एतावानेवास्य परिचयो ज्ञायते।
(ग्रन्थसमालोचनम्)—छायानाटकमिदं लघुतममेकाङ्कमपि रचनाप्रौढिमहिम्ना बाढमाकर्षति मनः सचेतसाम्। तीर्थयात्राप्रसङ्गेन द्वारकां गतस्य धनञ्जयस्य सुभद्रायामनुरागोत्पत्तिः, ततः क्षत्रियोचितं तेन तस्या हठहरणम्, तदनु श्रीकृष्णमाध्यस्थ्येन बलदेवादियादवबृद्धानां सम्मत्या विवाहश्चेति वृत्तं नाटकोचितया सरण्या मधुरशब्दार्थसन्दर्भेण कविना प्रणीतमस्ति।
यद्यप्यत्र प्राकृतभाषायां बहुशः स्खलितानि दृश्यन्ते, नचाऽत्र विषये नाट्यशास्त्रनियमा अपि बहुशः पाल्यन्ते, तथाऽपि रचनासौष्ठवेनार्थगाम्भीर्येण प्रौढ्याच समलङ्कृतं छायानाटकमिदमुपादेयमेवेति युक्तमुत्पश्यामः।
संस्करणं चेदमत्रत्यराजकीयसरस्वतीभवमपुस्तकालयस्थमेकमेव पुस्तकमादर्शत्वेन परिकल्प्य कृतम्।
लेखसमयरहितमपीदं संवत १४००तः किञ्चिदनन्तरमेव लिखितमिति तत्रत्यजैनलिपिपृष्ठमात्रादिपर्यालोचनेन प्रतीयते। आदर्शपुस्तकस्य चत्वार्येव पत्राणि सन्ति। पुस्तकपरिमाणं च— १३, ३*४, ३ वर्तते।
अस्मिन् कार्येश्रीमत्काशिकराजकीयसंस्कृतमहाविद्यालयप्रधानाध्यक्षाणां प्राच्यप्रतीच्यविद्यानदीष्णानां श्रीमतां डाँ० मङ्गलदेव शास्त्रिएम्. ए. डी. फिल् महोदयानामाज्ञया प्रवृत्तोऽहं तत्प्रदर्शितपथेनैव कार्यमिदंसमपूरयमिति तेभ्यः सहस्रशो धन्यवादान् वितरामि। ईदृशग्रन्थरत्नरसिकानां प्रभुवराणां तेषामधिपत्ये भूयोऽपीदृशग्रन्थसम्पादसौभाग्यं लभेयेति सम्मावयन् गुणदोषयोर्ग्रहणाग्रहणाय विदुषः साञ्जलिबन्धं सम्प्रार्थ्य विरमामि।
सरस्वतीभवनम्
काशी
दीपावली
२२—१०—३८
विदुषां वशंवदः
नारायणशास्त्री खिस्ते
सुभद्रापरिणयने नाटकीयपात्राणि—
<MISSING_FIG href=”../books_images/U-IMG-1728367520Screenshot2024-10-08113245.png"/>
| पुरुषाः | स्त्रियः | ||
| १ | सूत्रधारः | १ | नटी |
| २ | पुरुषः वसुभूतिः (अर्जुनस्य प्रियवयस्यः) | २ | पत्रलेखा (अर्जुनस्य परिचारिका) |
| ३ | पुष्कराक्षः (श्रीकृष्णानुचरः) | ३ | सुभद्रा |
| ४ | अर्जुनः | ४ | बलकुलमाला |
| ५ | विजयसेनः | ५ | लवङ्गिका |
| ६ | सुनीतिः (अर्जुनस्य वयस्यौ) | ६ | मालतिका |
| ७ | सारथिः (अर्जुनस्य) | ७ | कलहंसिका (सुभद्रायाः सख्यः) |
| ८ | वासुदेवः (भगवान् श्रीकृष्णः) |
<MISSING_FIG href="../books_images/U-IMG-17284881310..png"/>
<MISSING_FIG href="../books_images/U-IMG-1728367544Screenshot2024-10-08113324.png"/>
व्यासश्रीरामदेवकविप्रणीतं
सुभद्रापरिणयनं
नाम
छायानाटकम्
(मङ्गलम्)
गङ्गासङ्गमशालिनामविरलासङ्गैकशोभाभृतां
पञ्चानामपि मध्यमः समधिकश्रीमान् किरीटीलसन्।
लावण्यामृतदीर्घिकामिवविधोर्बालां कलामुद्वहन्
विश्वाधीनवधूय धूर्जटिजटाजूटश्चिरं पातु वः॥१॥
अपि च,
त्रिजगति विजयन्ते सन्ततावार्यवीर्या
निरुपममहिमानः पञ्च बाणाः स्मरस्य।
जयति सपुनरेषां यो बशीकृत्य विश्वं
वितरति न चतुर्भ्योविक्रमस्यावकाशम्॥२॥
(नान्द्यन्ते)
सूत्रधारः—(समन्तादवलोक्य सहर्षं) कथं प्रवृत्त एव वसन्तोत्सवः। यदेताश्चलदविरलबालमृदुलपल्लवावरणशालिन्यः समसमयसमुद्यतातिमञ्जुरिरजःपुञ्जपिञ्जरितदशदिशोऽति-
शोभितभुवनमण्डलाश्चपलमलयमारुतान्दोलनचलितललितशास्वालता मधुसमयसमागममहमानयन्त्यो नवकुसुमसमृद्धिवर्द्धितमदा मुदा नृत्यन्त्यश्च विविधवनराजयो विराजन्ते।
अपि च,
समन्तादुन्मीलद्बकुलमुकुलान्तर्मधुसुधा-
सपीतिप्रीतानापयमिहमधूचां कलकलः।
इतोऽपि श्रूयन्ते परभृतवधूपञ्चमरव-
प्रपञ्चा वैपञ्चध्वनिमधरयन्तोऽतिमधुराः॥३॥
(स्पर्शसुखमभिनीय)
अयमयं विमलजलकेलिलालसोविलुलितविकचकमलमुकुलामोदमेदुरवपुराहृतमकरन्दबिन्दुसुन्दरो मन्दमन्दमुपनमन्नङ्गसङ्गतः कमपि जनमनःप्रमदमातनोति मलयानिलः।
(सविमर्शं) (किञ्चिद्विहस्य )
अधिमलयतटीपटीरकुञ्जं
घनघनसारलतारतातिसक्तः।
अहह किमुविमुच्य धाममन्दो
मधुसमयेऽपि समीरणः प्रतस्थे॥४॥
(स्मरणमभिनीय—सानुशयमिव )
कथं विस्मृत एवं स्वामिनो निर्देशः, तद्भवतु गृहं गत्वा गृहिणीमाकार्य कार्यमिदं सपदि सम्पादयामि।
(परिक्रम्य—नेपथ्याभिमुखमवलोक्य)
आर्ये!इतस्तावत्।
(प्रविश्य)
**नटी—**एसम्हि, आणबेदु अज्जो, किं कारणं समरणेणाणुग्गहिदाम्ह।
(एषाऽस्मि, आज्ञापयत्वार्यः, किं कारणम्, स्मरणेनानुगृहीताऽस्मि।)
सूत्रधारः—(सादरं) आर्ये! विदितमेतद्भवत्याः।
अस्ति प्रत्यर्थिराजव्रजमुकुटमणीराजिनीराजिताङ्घ्रिः
पारावारान्तपारप्रसूमरसुयशाः श्रीहरिब्रह्मरूपः।
भ्रान्त्वा भूमीमशेषां क्वचिदपि सदृशं स्वाश्रयं नाप्नुवाना
सार्द्धं नानाकलाभिः श्रयति भगवती भारती यद्भुजाग्रम्॥५॥
अपि च,
एकेयं रसना मनस्तनुतरं नापि स्थिरं तत्कथं
वर्ण्यः श्रीहरिवर्मदेवनृपतिर्यस्य क्षमामण्डले।
शश्वद्दानजलाभिषेचनबलादम्लानलक्ष्म्याः कला-
वप्यस्मिन्निगमावनीरुहवनी शाखाशतैर्जृम्भते॥६॥
किं च,
एकाङ्घ्रिकः कलिकदर्शनयाऽनयाऽयं
धर्मः कथं कथमिवस्थितिमेति लोके।
श्रीमान् हरिभ्रमनृपः स्वकराबलम्बं
नित्यं मुदा यदि ददाति न दानवीरः॥७॥
तेन च सकलसामन्तमौलिमालामेलनदुर्ललितपादारविन्देन श्रीमता स्वामिना सप्रसादमिदमादिष्टोऽस्मि, यत्किल सरसकविना व्यासश्रीरामदेवेन विरचितमभिनवं सुभद्रापरिणयनं नाम च्छायानाटकम्, तदिह महति वसन्तोत्सवे भवताऽभिनीयमानं निरूपयितुमिच्छामः।
नटीः—(सविस्मयं) अच्चरिअं अच्चरिअं। कहं विअ अणवरयरणरसवसीकयमणोविणोयणिग्गमियसयलकालस्स पबलभुअबलबलामोडिमोडिअमण्डलिअमुद्विममरठ्ठस्स एअस्स त्तिविहवीरचूडामणिणो महीमहिन्दस्त हिययम्मि नट्टकलादंसणकोऊहलं पडिहादि। (आश्वर्यमाश्चर्यम्। कथमिवानवरतरणरसवशीकृतमनोविनोदनिर्गमितसकलकालस्य प्रबलभुजबलबलाकर्षाकृष्टमण्डलित……महाराष्ट्रस्य एतस्य त्रिविधवीरचूडामणेर्महामहेन्द्रस्यहृदये नाठ्यकलादर्शनकौतूहलं प्रतिभाति।)
सूत्रधारः—(सगर्वं) आर्ये! नूनमनभिज्ञासि महासत्त्वचरितानाम्। प्रकृत्यैव दुरवगाहगम्भीरमहिममहनीया महान्तः । तदिह जलनिधिमेव तावदाकलयतु भवती।
अस्मिन्नौर्वोऽपि लीनः क्वचिदपि गिरयः शेरते शक्रभीताः।
क्वापि स्वापाय नित्यं निवसति स हरिः कुत्रचिद्रत्नसम्पत्॥
रागादागामिनीनांक्वचन व सरितांसङ्गमे रङ्गकेलिः
काले काले कलावत्युपनमति न वा कापि कल्लोललीला॥८॥
**नटीः—**एवं णेदं। किं पुण अण्णं पि पडिहादि। एसा सहजमुठ्ठिममहुरभावमंजुला वि अम्हार"" कलायणं बहुविह विअदूढविज्जापहरिअहिययं पुरुविबिहप्पई कहं रञ्जयिस्सदि।
(एवं न्विदम्। किं पुनरन्यदपि प्रतिभाति। एषा सहज""""" मधुरभावमञ्जुलाऽपि अस्माकं कलाचणं बहुविधविदग्धविद्यापहृतहृदयं पृथिवीबृहस्पतिं कथं रञ्जयिष्यति।)
सूत्रधारः—(सगर्वम) कथं रञ्जयिष्यतीति किमुच्यते? पश्य,
**ललितसकलाङ्गसन्धिः
सुरीतिरसभावसहजमधुरेयम्। **
नयनविषयं प्रयाता
वशयति कं नाम भारतीनकला॥९॥
किं च,
जगदुपरि परिवर्त्तितानामीदृशानां तेजस्विनामगणितगुणगरिमसारभावा भवति सदानुवृत्तिवर्तिषु प्रसादबुद्धिः।
तथा हि—
जडानुषङ्गच्छिदुरा गुणानां
सम्पत्स्वभावात्कमलाकरस्य।
तथापि भानुः सततानुवृत्ति-
परं सलक्ष्मीकमिमं करोति॥१०॥
नटीः—(सोल्लासं) अज्जताकमलजकुलमलंकरेइ हरिब्भमनरिन्दो। (आर्यताकमलजकुलमलङ्करोति हरिभ्रमनरेन्द्रः।)
सूत्रधारः—(साहङ्कारं) आर्ये! स्वकुलविभूषणमात्रं, का नाम वर्णना। यदेष जगदशेषमपि विभूषयति भूपतिः।
यतः,
कर्पूरैरिवपूरितं विमलितं गङ्गातरङ्गैरिव
श्रीखण्डैरिवभूषितं शिशिरितं ज्योत्स्नावितानैरिव।
हारौघैरिव भूषितं कवचितं जातीप्रसूनैरिव
श्रीमद्भाति हरिभ्रमक्षितिपतेः शुभ्रैर्यशोभिर्जगत्॥११॥
अपिच,
तत्तादृक्कथमेकया रसनया दानाद्भुतं वर्ण्यतां
स्वर्गोत्तीर्णसुरद्रुमभ्रमकरं राष्ट्रौढचूडामणेः॥
स्वर्णालङ्कृतिशृङ्खलावितरणव्याजेन येनानिशं
भूपालेन कलावतां निगडिता हस्ता वदान्यान्तरात्॥१२॥
(विचिन्त्य सोल्लासं)
सर्वथा फलितमस्माकं मनोरथेन। यदियं परिषदाराधनसामग्री।
तथा हि—
मद्वर्ग्याः सविशेषनैपुणपुषः सेयं विदग्धा सभा
**चेतःसंवननं जनेषु ललितं पार्थस्य लीलायितम्। **
सर्वाङ्गीणरसाभिरामिकगुणग्रामश्च रामः कविः
स्वामी चैष हरिभ्रमः क्रमजुषां दारिद्रयसुद्राहरः॥१३॥
(नेपथ्ये)
उल्लसिदहाससिरिणा
सरसीकमलायरेण मिलिअस्स।
मलयाणिलस्स महिमा
विलसह भुअणांमकोविरमणीओ॥१४॥
(उल्लसितहासश्रिया सरसीकमलाकरेण मिलितस्य। मलयानिलस्यः महिमा विलसति भुवने कोऽपि रमणीयः॥)
सूत्रधारः—(श्रुत्वा, सहर्षंनेपथ्याभिमुखमवलोक्य)
आर्ये! कथमुपक्रान्तमेव नर्तकैः। यदियं द्वारवतीनिवासिना भगवता श्रीवासुदेवेन सङ्गतस्य किमपि महिमभाजोऽर्जुनस्य प्रावाेशिकी ध्रुवा श्रूयते। तदावामप्यनन्तरकरणीयाय सज्जीभवावः।
इति निष्क्रान्तौ।प्रस्तावना।
(ततः प्रविशति बिस्रकिसलयादिशिशिरोपचारहस्तः पुरुषः।)
पुरुषः— (ऊर्ध्वमवलोक्य ससंभ्रमं) कयं विभाति विभावरी।
तारा नातिघना मुखेषु ककुभां किञ्चित्तमश्चीयते
रूप्यादर्शतलाविलद्युतिरितश्चन्द्रोऽपि तन्द्रायितः।
किश्चान्तस्तरुकोटरेषु विगलन्निद्रारसाः सालसं
स्थायं स्थायममी समीरितगिरः कूजान्त पक्षिव्रजाः॥१५॥
अपि च,
निस्तन्द्रचन्द्रकरकन्दलतुन्दिलानि
लीलाचकोरयुगलान्यलसीभवन्ति॥
पीत्वा मधूनि च बधूरतखेदमुद्रा-
निद्रालवः कुवलपान्यलयो विशन्ति॥१६॥
अये कथमयमुदयगिरिशिखरशेखरीभवति भगवान् गभस्तिमाली। (समन्ततो विभाब्य सविस्मयं) अहृो अरुणसारथेररुणिमा कश्चिदतरुणाकिरणानाम्।
सिन्दूरैरिव दिग्भ्रमैरिव जपापुष्पैरिव प्रस्फुर-
न्माणिक्यैरिष कुङ्कुमैरिव लसल्लाक्षारसौधैरिव॥
एतद्विष्छुरितं कृतं कवचितं व्याभूषितं रूषितं
सिक्तं भाति जगद्विसृत्वरतरैर्भानोर्नवैर्भानुभिः॥१७॥
(पुरोऽवलोक्य)
अहो प्रतिदिनमवलोक्यमानाऽपि नवनवैवदिशतिकमपि
प्रमदभरं पुरन्दरानुजभुजपरिधपरिपालितेयं पुरी द्वारवती।
मध्ये विचित्रमणिचित्रितहेमहर्म्य-
रम्या विभाति नगरी गरुडध्वजस्य।
यत्रेन्द्रनीलरुचिरो हरिरेष भूमेः
शृङ्गारहारपदनायकवच्चकास्ति॥१८॥
(परिक्रम्य, पुरोऽवलोक्य)
कथमयं भगवतो मधुसूदनस्यानुचरः पुष्कराक्ष इत एवाभिवर्तते। (सवितर्कं) हन्त कुमारधनञ्जयोऽद्य निखिलामपि निशाम्,
**विभ्यद्ददाति न दृशं यदतन्द्रश्चन्द्रे
निद्रां न विन्दति न निन्दति चन्दनेऽपि। **
**सम्भाषयामि तदसंशयमेतदीये **
जागर्ति कापि दयिता हृदयेऽन्तरद्य॥१९॥
( इति किञ्चिच्चिन्तां नाटयति)
(ततः प्रविशति पुष्कराक्षः)
**पुष्कराक्षः—**अहो स्वामिनो मधुसूदनस्य धनञ्जये किमपि निरतिशयं प्रेम।
स्वैरं विहृत्य नवकेलिवनान्निवृत्त-
मात्रस्य सख्युरुदितामरतिंनिशम्य
तत्तद्वितर्कशतसम्भृतमानसोऽद्य
देवाः कथं कथमहो रजनीमनैषीत्॥२०॥
आदिष्टं च मम यद्वत्स पुष्कराक्ष! प्रत्यूषएव वृत्तान्तमिममवगम्य त्वरिततरं मां द्रक्ष्यसीति। तद्यावदनुसरामि।
(क्वचिदपि तदरतिनिमित्तं परिक्रम्यावलोक्य) कथमयं धनञ्जयस्य प्रियवयस्यो वसुभुतिः?
(उपसृत्य)
वयस्य! वसुभूते! विभावयामि किमपि चिन्तातुरं ते चेतः। यदिह सविधस्थितमपि मां न सम्भावयसि।
वसुभूतिः—(सहसाऽवलोक्य सादरं) सखे! पुष्कराक्ष! परिष्वजस्व (इत्युभावालिङ्गनं नाटयतः)
**पुष्कराक्षः—**अयि बसुभूते! प्रातरेव बिसकिसलयादि शिशिरोपचारसम्भारश्चिन्ता चेयं किमपि निमित्तमासूचयतः। तत्कथयकिमेतत्?
**वसुभूतिः—**सखे! किमकथनीयं नाम भवतः। शृणु तावत्। एकदा श्रुतन्न कुरुराजधान्यामेव गगनमध्यमध्यारूढे भगवति मरीचिमालिनि राजकुलद्वारि कैश्चिदपहृतगोधनस्य गोपजनस्य परिभवघोषणायां सहसैव महान् कलकलः समभवत्।
**पुष्कराक्षः—**ततस्ततः।
**वसुभूतिः—**ततश्च तदाकर्ण्य रिपुपरिभवमसहमानःसम–
यमतिलङ्घ्य गाण्डीवग्रहाय रहसि पाञ्चालीसहचरस्य महाराजस्य सरभसं विवेश वासभवनं धनञ्जयः।
पुष्कराक्षः—(सबहुमानं) किमुच्यते धनञ्जयस्य रणरसलीलायितम्। ततस्ततः?
**वसुभूतिः—**ततश्च तत्कालमेव तानाततायिनो निहत्य, आहृत्य च गोधनानि समयविधिमनुसन्दधानस्तीर्थयात्राप्रसङ्गतः सरस्वतीसङ्गमसमुल्लासिनो महोदधे रोधसि विहितायतनसन्निधानेन भगवता श्रीसोमनाथदेवेन सनाथं प्रभासमाससाद।
**पुष्कराक्षः—**किमाश्चर्यं धनञ्जये विक्रमस्यसमुचितक्रमस्यच।ततस्ततः?
**वसुभूतिः—**ततश्च समधिगतवृत्तान्तेन भगवता श्रीवासुदेवेन त्वरिततरमागतेन सङ्गतः कमपि वाङ्मनसातिवर्त्तिनं प्रमदभरमनुभवन् सहैव द्वारवतीमुपेत्य लीलोद्यानसविधवर्तिनि विजितबैजयन्ते विलासभवने कृतनिवासो दिवानिशं नवनवोपचारकालितः कलितसुखसन्ततिर्नयति दिवसानि।
**पुष्कराक्षः—**ततस्ततः।
**वसुभूतिः—**एवं च सति ह्यस्तनदिन एव वनविहारकौतुकी करकलितकनकवेत्रलतया पत्रलेखयाऽनुगम्यमानो मधुकरमालयेव वसन्तस्तद्विलासकाननमलञ्चकार।
**पुष्कराक्षः—**ततस्ततः।
**वसुभूतिः—**सखे! न परिकलयामि लीलावनवृत्तान्तम्। परं प्रत्यागतमात्र एव मनसि कामपि महतीमरतिमुद्वहन्नन्यइव, अपरिचित इव, शून्य इव, मत्त इव, मुषित इव, मूढ इव, भ्रान्त इव, ग्रहग्रस्त इव, काञ्चिदननुभूतचरीमवस्थामापन्नः सहसैव समदृश्यत कुमारो धनञ्जयः।
पुष्कराक्षः—(साशङ्कं) अहह महदसम्भावनीयमेतत्। ततस्ततः।
**वसुभूतिः—**ततश्चकथं कथमपिगमितवासरः सुसंवृतिरपि सदसि स्थातुपनलमवलम्ब्य पत्रलेखाकरमधिरुरोह परिमितपरिवारः प्रासादशिखरम्।
**पुष्कराक्षः—**ततस्ततः।
**वसुभूतिः—**ततश्च कतिपयकालकलया निजकरसुधाभिधर्वलयति धरातलं तरुणरोहिणीरमणे,
तान्तस्य तापविपदं किमिव ब्रवीमि
चन्द्रः कथं क्वश्चिदहो दहनेऽपिदृष्टः।
आस्तां तदेतदवबिभ्रदिमामवस्थां
यैरीक्षितः स खलु हन्त त एव धीराः॥२१॥
( इत्युत्कम्पं नाटयति )
**पुष्कराक्षः—**अहह श्रोतुमपि न शक्नोमि।
**वसुभूतिः—**सखे ! कामपि तरलतामाविभ्रातःकुमारस्य,
**क्षणं तल्पेऽनल्यैः किसलयदलैः कल्पिततले
क्षणं लीलावाट्यां क्षणमथ च वातायनमनु। **
क्षणं धारागारे क्षणमुपरि वेदिस्थितिरभूत्
परं यातायातैरजनि रजनीयं परिणता॥२२॥
**पुष्कराक्षः—**वयस्य! वसुभूते! तर्कयसि किमपि तत्तापनिमित्तम्?
**वसुभृतिः—**सखे! विचारयामि निजधियोऽनुरूपम्।
(“बिभ्यद्ददाती” त्यादि पठति)
**पुष्कराक्षः—**एवमेतत्। साधुसन्दर्शिनी वयस्यबुद्धिः। तत्त्वरस्व शिशिरोपचारसम्विधानाय। अहमपि वृत्तान्तमिमं स्वामिनेनिवेदयामि।
(इति निष्क्रान्तौ)
विष्कम्भकः।
( ततः प्रविशति मदनावस्थां नाटयन् यथानिर्दिष्टोऽर्जुनः )
विभवतश्च परिवारः।
अर्जुनः—(सवितर्कमात्मगतं) हन्त विषमोऽयं विधिव्यतिकरः।
लीलोद्याने दिदृक्षा क्व नु भवतु मम क्वाऽस्तु साऽपीह तन्वी
चेष्टा माधुर्यधुर्याः क्व नु हृदयहृतः सन्तुतास्तास्तदीयाः।
क्वाऽधैर्यं चेतसोऽस्तु क्व नु किरतु शरानेषाकामः प्रकामं
नो जाने सम्बिधानं स्फुरतु नवमिदं र्कि विधातुंविधातुः॥२३॥
(इति मदनावस्थामभिनीय पुनः संवरणं नाटयति)
विजयसेनः—(सोपरोधं) अयि कुमार धनञ्जय! कथय किमिदमवगूहनं परिजनेऽपि? यतः,
दहन्नन्तस्तत्त्वं प्रसरति सदा संवृतिकृता-
मनुद्भिन्नो धैर्याद्बहिरिह गभीरे मनसि यः।
स चिन्तासन्तानः सततमविषह्यः प्रतिपदं
प्रसह्य प्रोन्माथी हृदयपुटपाकःस्फुटतरः॥२४॥
**सुनीतिः—**स्वामिन्! साधु विज्ञापयति विजयसेनः।
इच्छानुवर्त्ति सततमविभक्तसुखासुखम्।
स्थानमेकं रहस्यस्य मनः परिजनोऽथ वा॥२५॥
तदलंदोलायितेन । (अर्जुनः सनिभृतनिःश्वासं किञ्चिदधोमुखस्तिष्ठति)।
** विजयसेनः—**(साश्चर्यं) स्वामिन्! सकलरहस्येषु,
चेतो वयं वयं चेतो गणनेयमभूत्पुरा।
कथमद्यतनी वृत्तिश्चेतश्चेतो वयं वयम्॥२६॥
अर्जुनः—(सविलक्षस्मितं) अयि वयस्यौ! युवयोरपि किमपि गोपनीयमस्ति? परमियं त्रपा किञ्चिदन्तरयति ।
(इति पुनर्वैलक्ष्यंनाटयति)
सुनीतिः—
क्वचनानुचितविधाने
निजमनसोऽपि त्रपा सतां भवति।
स्निग्धः सदानुवृत्ति-
र्न परिजनः कुत्रचित् त्रपाहेतुः॥२७॥
अर्जुनः—(सविलक्षस्मितं) शृणुतं तावत्। प्रभातप्रायएव परेद्यवि विहिताह्वानसंज्ञ इवाऽनिलविलुलितलतापल्लवाङ्गुलिभिस्तरुभिरुच्चैराहूयमान इव मदकलकोकिलाकुलकुहूरवैरभिनन्द्यमानइव मधुरसरसनमत्तमधुकरमधुरझङ्कारैरनुनीयमान इव प्रतिपदमुपयम्य नवकुसुमसौरभोगाद्गारिणोपवनपवनेन दिदृक्षारसपरवशः पत्रलेखया सह तदुद्यानमविशम्।
**उभौ—**ततस्ततः।
**अर्जुनः—**ततश्च,
आलोक्य लोकोत्तररूपसम्प-
ल्लीलावनं संवननं दृशास्तत्।
चित्रं न तच्चित्ररथं कथञ्चि-
न्नानन्दनं नन्दनमप्यवैमि॥२८॥
तत्र चित्रपरम्परापहृतमना मनागिव परिभ्रमन् कुसुमावचायपरिचयेन किमपि कलयन्नायासलवं लवङ्गलतामण्डपतले विमलमणिवेदिकायामुपविश्य श्रममनैषम्।
**उभौ—**ततस्ततः।
**अर्जुनः—**तत्र च परिसर एव तरुलतान्तरितं त्वरितगामिन्याः कस्याश्चन कामिन्या नूपुररवकिर्मीरितं ‘दिष्ट्या सखि! स एवायमिह’ इति मन्दं मन्दं शब्दमश्रौषम्।
विजयसेनः—(सवितर्कं) नूनं कदाचन दर्शनजनितानुरागया कया च न पुनरिदानाीं वनविहारवीक्षितं देवमवधारयितुं प्रहिताया निभृतमागत्य सम्यगवगम्य निवृत्तायाः प्रियावेदनेन भवितव्यम्।
**अर्जुनः—**ततश्च किमिदमिति कौतुकेनास्थाया त्रिचतुरैरेव पदैः.
रूपेण वाङ्ममसयोरतिवृत्तपारां
तारान्तरे शशिकलामिव विस्फुरन्तीम्।
कां चित्सखीषु सविशेषविसारिलक्ष्मी-
मुद्वीक्ष्य विस्मयरसाम्बुनिधावमज्जम्॥२९॥
** **ततश्च क्षणमवलोक्य तामिदमचिन्तयम्।
किं निर्गतेयं घनसाररम्भा-
स्तम्भाद्विधायार्द्धभिदां स्वयम्भूः।
राकामृगाङ्कादथ दृश्यमान-
द्विधाविधादत्तकलङ्कशङ्कात्॥३०॥
** विजयसेनः—** ततश्च।
**अर्जुनः—**ततश्च त्रिभुवनविजयिनो मदनस्य मूर्तिमती शक्तिरिव केयमिति मयि विचिन्तयत्वेव सा,
सस्वेदबिन्दुनिकुरम्बकरम्बिताङ्ग-
भङ्गं कुरङ्गदृगनङ्गरसालसानि।
मद्वीक्षया वलितकन्धरबन्धुराणि
शून्यानि कानि च न मन्दमदात्पदानि॥३१॥
** विजयसेनः—**अयि कुमार! कतमामलङ्करोति सा वयोऽवस्थाम्?
** अर्जुनः—**मन्ये अभिनवयौवनारम्भमेतदीयं वयः। यदस्याः,
दृशोर्द्वन्द्वं मुक्त्वा चिरपरिचितां तामृजुगतिं
चलत्किञ्चिद्वाचि प्रसरति तथा नातिततरलम्।
कुचश्रीरप्युच्चैः श्रयति न निजाभोगमुचितं
नितम्बः सल्लक्ष्मीरपि च गरिमाणं गुणयति॥३२॥
** सुनीतिः—**हन्त मन्मथप्रथमावतरणमङ्गलशंसिनीयमवस्था तदङ्गानाम्।
**अर्जुनः—**तदनु वनविहारलीलया कतिपयपदानि दत्वा जनितश्रमेव बकुलतरुतले कृतस्थितिः सा सुन्दराङ्गी,
सन्दंशिताङ्गुलिनिपीडितपाणिपृष्ठ-
मुल्लासिबाहुयुगुलं परिवर्त्य किञ्चित्।
उत्तम्भितोच्चकुचकुम्भकृताङ्गभङ्गा
मद्दृक्पथे सुखविधेः परिर्धि चकारः॥३३॥
अपि च,
वितन्वती तानि तरङ्गितानि
तदीयदृग्दर्शितभूरिभावा।
अपाङ्गरङ्गे कृतलास्यभङ्गी-
रङ्गीकृतानङ्गगुरूपदेशा॥३४॥
सुनीतिः—(सवितर्कं)
दिष्ट्या स एव हि सखीति सखीवचो यत्
यच्चाप्यनङ्गकलितानि च तानि तस्याः।
सम्भावयामि तदसंशयमेतदीयं
चेतश्चिरं कलितरागभरं त्वयीति॥३५॥
**अर्जुनः—**अत्रान्तरे जराविसंष्ठुलगतिरागत्य दूरत एव कोऽपि कञ्चुकी— ‘भर्तृदारिके! देव्यो भवतीं दिदृक्षन्ते’ इति किञ्चिदुच्चैरवोचत्।
**सुनीतिः—**ततस्ततः।
** अर्जुनः—**ततश्च तद्वचनसमनन्तमेव कथं कथञ्चिदनिच्छन्त्यपि बलादिव नीयमाना पदे पदे प्रस्खलन्ती मिषेण पुनः पुनर्मयि कटाक्षमुत्क्षिपन्ती समं सखीभिर्मम मनसा च तरुलतान्तरिततनुः प्रतस्थे।
विजयसेनः— ततस्ततः।
**अर्जुनः—**ततश्च नयनपथमतिक्रान्तायां च तस्यां किमियमपस्मृतिर्निद्रा वा, किं स्वप्न उत मोहः, किं सुखमसुखो वा, कोऽहं क्क वा, किमिदमिति किञ्चिन नाध्यगच्छम्। स्मरशरनिकरकीलितइव विकलेन्द्रियवृत्तिः क्षणमतिष्ठम्।
सुनीतिः—(साश्ङ्कं) ततस्ततः।
**अर्जुनः—**ततश्च पत्रलेखाप्रयत्नेन लब्धप्रबोधः क्षणमिव स्थित्वा तत्करमवलम्ब्य श्रमजलगलितचरणलाक्षारुणां तत्पदपरम्परामधिगम्यानुमिततद्गतिस्तामनुसरन्नदूरतएव तरुणतमाललतान्तरितः पुरत एव यावत्तां पश्यामि तावच्च्,
स्वद्वारि वेदिकदलीं परिरभ्य दोर्भ्यां
प्रत्यग्निवेश्यनतमाननमंसदेशे।
आमीलिताक्षनिभृतश्वसितं विवृत्त-
पादाम्बुजा किमपि साऽतिचिरं निदध्यौ॥३६॥
सुनीतिः—(सोच्छ्वासं) ततस्ततः।
**अर्जुनः—**ततश्च पुनरुज्जीवित इव,
सद्यः प्रद्योदनङ्गरङ्गकलितां तां वीक्ष्य तादृग्विधां
स्वर्गादप्युपरीव तावदभवं मग्नः सुधायामिव।
यावच्चाहितविस्मयेन मनसा तां भावयामि क्षणं
(किञ्चिन्निमीलितनयनः क्षणमिव स्थित्वा)
तावच्च,
नो जाने सहसैव सा किमविशद् गेहं तु देहं मम॥३७॥
(इति पुनश्चिन्तां नाटयति)
विजयसेनः— (सुनीर्ति प्रति जनान्तिकं) विषममिव किमपि पश्यामि। (अर्जुनं प्रति) स्वामिन्!ततस्ततः।
अर्जुनः—(सनिःश्वासं) तदनु मदनहतकेन कामपि दशां लम्भितः। पत्रलेखया कथं कथञ्चन सदनमानीतोऽस्मि।
**सुनीतिः—**देव विज्ञायते देवस्य सकलकरणहरिणवागुरा कतमेयमिति?
** अर्जुनः—**वयस्य! तेदव विज्ञातुं प्रातरेव प्रहिता न जाने कथं नु चिरयति पत्रलेखा?
(इत्यौत्सुक्यं नाटयति)
(ततः प्रविशति पत्रलेखा)
** पत्रलेखा—**(पुरो विलोक्य) हद्धी हद्धी कहं पुणो देवस्स अज्जु वि सच्चिअ हिअगंठी। (कथं पुनर्देवस्य अद्यपि सत्येव हृदयग्रन्थिः)?
(परिक्रम्य) जयदु देवो। (जयतु देवः।)
** अर्जुनः—**(दृष्ट्वा) अयि पत्रलेखे! कथय किमपि विदितवत्यसि?
**पत्रलेखा—**देव! देवादेसेण इदो णिग्गदाएऽव मए
महुमहणपहुदीण अन्तेउरएसु मिसेण परिब्भमिअ निउणं निरूवयंतीएवि कर्हि पि किं पि ण परिकलिदं। (देव! देवादेशेन इतो निर्गतयैव मया मधुमथनप्रभृतीनामन्तःपुरेषु मिषेण परिभ्रम्य निपुणं निरूपयन्त्याऽपि कुत्रापि न परिकल्पितम्)
अर्जुनः—(सविषादौत्सुक्यं) ततस्ततः।
**पत्रलेखा—**तदो अ दाणिं व्विअ देवी रोहिणीए मन्दिरादो णिक्कन्तमित्ताए तस्सिं विअ दुवारदेसे भट्टिदारिआ सुभद्दाए उवजणणी खीरतरंगिणी किं पि चिन्ताउलहियया लक्खिदा पुच्छिदा अ चिन्ताकारणं। (ततश्चेदानीमिव देव्यां रोहिण्यां मन्दिरान्निष्क्रान्तमात्रायां तस्मिन्नेव द्वारदेशे भर्तृदारिकासुभद्राया उपजननी क्षीरतरङ्गिणी किमपि चिन्ताकुलहृदयाऽऽलक्षिता पृष्टा च चिन्ताकरणम्)
अर्जुनः— (सवितर्कं) ततस्ततः।
**पत्रलेखा—**तदो अ भणिदं तीए, सहि पत्तलेहे अम्हाण भट्टिदारिआ कदिवयदिवसाणं पहुदि दुम्मणायमाणा,
एदस्सिं वि महूस्तवे ण कुणइ हिंदोलणाखेलणं
सद्धं मुद्धसहीहि कीलइ मणं पंचालियाहिं ण य।
किं अण्णं सुअसारिआण महुरालावे वि उब्बिंविरी
चित्ते आलिहियव्व सुन्नहिअया रत्तिंदिअं दीसई॥३८॥
(ततश्च भणितं तया सखि पत्रलेखे! अस्माकं भर्तृदारिका कतिपयदिवसेभ्यः प्रभृति दुर्मनायमाना,)
एतस्मिन्नपि मधूत्सवे न कुरुते हिन्दोलनालेखनं
सार्द्धं मुग्धसखीभिःक्रीडति मनाक् पाञ्चालिकाभिर्न च।
किमन्यच्छुकसारिकाणां मधुरालापेऽपि उद्भ्राम्यती?
चित्रे आलिखितेव शून्यहृदयारात्रिन्दिबं दृश्यते॥३८॥
अर्जुनः— (सोत्कण्ठं श्रुत्वा) ततस्ततः।
पत्रलेखा— पुणो वि तीए भणिदं गयदिअये व्विअ सह सहीहिं केलिवणविणिवुत्तमित्ताए तीए अंगेसु स कोवि संदावो आसि। जं णयणलक्खिदं पि ण साहिदुं पारेमि। जेण सयलं पि रयणिं पि,
न पडइ घणपट्टे अच्छिपिच्छेर्हि मुक्कं
छमछमिदकवोलावट्टिदं बाहापारि॥
अविणिअ विसरिल्लुत्तत्तणीसासफंसे
उवकिवमकिआसे वेवए अंगलच्छी॥३९॥
(पुनरपि तया भणितं गतदिवसे एव सह सखीभिः केलिवनविनिवृत्तमात्रायास्तस्या अङ्गेषु स कोपि सन्ताप आसीत्। यं नयनलक्षितमपि न सोढुं पारयामि। येन सकलामपि रजनीमपि)
न पतति घनपट्टे अक्षिपक्ष्मभिर्मुक्तं
छमछमितकपोलावर्तितं वाष्पवारि।
**अविनीय विसृमरोत्तप्तनिःश्वासस्पर्शे
-
- ++ + + वेपते अङ्गलक्ष्मीः॥३९॥**
अर्जुनः— (सादरं) ततस्ततः।
पत्रलेखा—तदोअ ‘जाणासिसहि किंणु इत्य कारणं’ति अणुजुत्ताएतीएभणिदं’सहि निउणं ण जाणे यदि केलिवणविहारपरिस्समो अदिट्ठदोसोवा कोबि”।
(ततश्च “जानासि सखि किंन्वत्र कारण’मिति अनुयुक्तया तया भाणितम् “‘साखि! निपुणं न जाने यदि केलिवनविहारपरिश्रमोऽदृष्टदोषो वा केऽपि”)।
** अर्जुनः**—ततस्ततः।
** पत्रलेखा**— तदो मए निहुअं हसिऊण भणिदं, ‘सहि अण्णंपि किं पिसंभावीयदि’।
(तता मया निभृतं हसित्वा भणितम् , ‘साखि! अन्यदपि किमपि सम्भाव्यते’)।
** अर्जुनः**— (साशङ्कं) ततस्ततः।
** पत्रलेखा**— तदो अ सुणिअ मणोगदाए अभिहिदं, अवि संभावीयदि। एतस्सिंअवत्थतंरे किं पुणणिविडलज्जाजवणियंतारिअंबालियाण हिअयगयं केण लक्खीयदि। जत्थ भयवंमंमहो वि जाणिअमोहव्वमोहविक्कमोभादि।
(ततश्च श्रुत्वा मनोगतयाऽभिहितम्, अपि सम्भाव्यते। एतस्मिन्नवस्थान्तरे किं पुनर्निबिडलज्जाजवनिकन्तरितंबालिकानां हृदयगतं केन लक्ष्यते।यत्र भगवान् मन्मथोऽपि जनितमोहव्यामोहविक्रमो भाति)\।
अर्जुनः—ततस्ततः\।
पत्रलेखा— तदो मए भणिदं, कहिं पुण संपदि पट्ठिदा पिअसही।
(ततो मया भणितम्, कुत्र पुनः सम्प्रति प्रस्थिता प्रियसखी)।
अर्जुनः— ततस्ततः।
पत्रलेखा—निवेदिदं तीए, अज्ज मज्झण्णे संकिददोसोवसमकारणेण णयणपेरंतमंडणचंडिआयदणं सुभद्दासमं कुलमहत्तरीहिं गमिस्सदित्ति तदुवहारमेलणपउत्ताअज्ज पुणो वि तं विअ विलासवणंसह सहीहि भट्टदारिआ गदित्ति सुणिअ पज्जाउत्तम्हि।
(निवेदितं तया. अद्यमध्याह्नेशङ्कितदोषोपशमकारणेन नयनपर्यन्तमण्डनचण्डिकायतनं सुभद्रा समं कुलमहत्तरीभिर्गमिष्यतीति तदुपहारमेलनप्रवृत्ता अद्य पुनरपि तदेव विलासवनं सह सखीभिर्भर्तृदारिका गतेति श्रुत्वापर्यावृत्ताइस्मि।
अर्जुनः—ततस्ततः।
** पत्रलेखा**—तदो अ सहि समीहिदं साहेसुत्ति भगिअ वुत्तंतमिमं विन्नवेदुं देवस्स चरणमूलमागदह्यि। (ततश्च सखि! समीहितं साधयस्वेति भणित्वा वृत्तान्तमिमं विज्ञापयितुं देवस्य चरणमूलमागताऽस्मि।)
** अर्जुनः**—(स्वगतं)
दिष्ट्याज्ञाताऽथ किं वा क्षममिह विरहं हा कथंवाऽस्मि सोढा
रे चेतः के तवामी भृशमरतिरया हन्त दृश्येत साऽपि।
किं वा वक्ष्ये मुरारिं क्व नु रभसवलद्ग्रीवमुद्वीक्षितं तत्
हर्तुंशक्तः किमेतामहह मपि रणे यादवाः के वराकाः॥४१॥
(प्रकाशं) अयिपत्रलेखे! क्वच न पुनर्दृश्यतेऽपि?
** पत्रलेखा**—णं पत्ता सह सहीहिं केलिवणं। (ननु प्राप्ता सह सखीभिः केलिवनम्)।
** अर्जुनः**—(सौत्सुक्यं) निवेदय तदुद्यानगामिनं मार्गम्।
** पत्नलेखा**—(पुरोभूय) इदइदो देवो। (इत इतो देवः)
(इति सर्वे परिक्रामन्ति)
** पत्रलेखा**—एदं तं केलिवणं। (एतत्तत्केलिविनम्)
(इति सर्वे प्रवेशं नाटयन्ति)
** सुनीतिः**—(समन्तादवलोक्य)
विलसदलसलीलं मन्दमान्दोलनाभिः
प्रसृमरमधुगन्धं पल्लवापाटलश्रि।
अलिकुलकलगुञ्जागद्गदालापमेत—
त्प्रमदवनमिदानीं नाम धत्ते यथार्थम्॥४२॥
** पत्रलेखा**—(ससम्भ्रमंहस्तसंज्ञया सुनीतिं निवारयन्ती निभृतपदं परानुवृत्त्य)
अये मन्दं कहेसु। (अये मन्दं कथयस्व)
** अर्जुनः**—कथमिव?
** पत्रलेखा**—(नेपथ्याभिमुखं हस्तेन दर्शयन्ती) इदो ज्जेव नादिदुरेकुसुमाइंउच्चिणन्ती सहीहिं परिवुदा सा कंणयारयणं सुभद्दा विहरदि। कदा वि अत्ताणं कलयलंनिसुणिअ गहीदसब्भमा अण्णदोगच्छेइ। (इत एव नातिदूरेकुसुमान्युच्चिन्वतीसखीभिः परिवृता सा कन्यकारण्यं सुभद्रा विहरति। कदाचिदात्मनां कलकलंनिश्रुत्य गृहीतसम्भ्रमाअन्यतो गच्छेत्।)
** अर्जुनः**—साधु समर्थयसे।इहैव कुरवकवीथिकान्तरित। निभृतं द्रक्ष्यामः।
(इति सर्वे सकौतुकमालोकयन्ति।)
(ततः प्रविशति यथानिर्दिष्टासुभद्रा सख्यश्च।)
** सुभद्रा**—(सखेदालसं किञ्चित्परिक्रम्य स्वगतं)
उथदिसइ अणङ्गोकिं पि जं जं रहस्सं
ण हु सुणइ मणो तंकेण मन्तीय दीहं।
अणुदिणपमणुराउं वड्ढए का वि लज्जा
गुरुयणवसगा ही किं करिस्सं हदम्हि॥४३ ॥
(उपदिशति अनङ्गः किमपि यद्यद्रहस्यं
न खलुशृणोति मनस्तत्केन मन्त्रयेयं दीर्घम्।?
अनुदिनमनुरागो बर्द्धते काऽपि लज्जा
गुरुजनवशगाही किं करिष्ये हतास्मि॥)
(इति चिन्तां नाटयति।)
बकुलमाला—(अपवार्य) हला लवङ्गिए पेक्खासिएव्व सहीए अवच्छं। ण हु सुणइ किं पि भणिअं। पुरा उव्विण्णपेक्खएण साहेइं णिहुरविसरिल्लसासागाणिक्करसा कुंरगत्थी।
(हला लवङ्गिके प्रेक्षस एव सख्या अवस्थाम्। न खलुशृणोति किमपि भणितम्। + + + + + + + )
(अर्जुनः सोत्कण्ठं पश्यति)
विजयसेनः—(लतान्तरेण निरूप्य सुनीतिं प्रति जनान्तिकम्) युक्तमपहृतमनया मनो देवस्य। तरलयति हि महोदधिंकौमुदी।
लवङ्गिका—सहि पेक्खामि २ किं करीयदि अत्तणो अगोअरे अत्थे। तह वि किंपि उवक्खिवामि। (सुभद्रां प्रति) भट्टिदारिए इदोदावदेसु दिठ्ठिं। (सखि! पश्यामि २ किं क्रियते आत्मनोऽगोचरेऽर्थे।तथाऽपि किमप्युपक्षिपामि।भर्तृदारिके! इतस्तावत् देहि दृष्टिम।)
जो एसो। (य एषः)
उक्कण्ठाभरकारिणा महुरसेणापूरिअब्भन्तरा
सेयं पेक्खिअ चंपयस्स कलिआमीसिव्वहासम्पुहिं।
उप्फुल्लासु लदासु मत्तभमरो मुत्तूण केलीरसं
दूरादेव विसारिणा परिमलेणालुद्धअं धावदि॥४४॥
(उत्कण्ठाभरकारिणा मधुरसेनापूरिताभ्यन्तरा
सेयं प्रेक्ष्य चम्पकस्य कालिकामीषद् विकासोन्मुखीम्?।
उत्फुल्लासु लतासु मत्तभ्रमरो मुत्क्वा केलीरसं
दूरादेव विसारिणा परिमलेनालुब्धकं धावति॥)
** अर्जुनः**—(साशङ्कं पत्रलेखां प्रति) कथमियमुद्दिश्यमामन्योक्तिपभिदधाति।
** पत्रलेखा**—णं क्खु २ चतुरवयणंमि दप्पणतलवज्जधापेक्खियदि तधा२ दीसदि। (न खलु२ चतुरवचने दर्पणतलवद्यथा प्रेक्ष्यते तथा तथा दृश्यते।)
** सुभद्रा**—हंजे! लवङ्गिए कहिं सा कलिएत्ति। (सखि। लवङ्गिके! कुत्र सा कलिकेति) (लवङ्गिकयोपादिश्यमाना कलहंसिकाकरमवलम्ब्य व्यस्तालसपदंपरिक्रामति।)
** सुभद्रा**—(कलिकामवलोकयन्ती कोकिलारवश्रुतिमभिनीय सत्रासोत्कम्पं) सहि! किंं अवरद्धं मए।जंएसा कलिया कोवारुणणयणा णिरन्तरं दूसहवयणेहि मंदूहवेइ। (सखि! कि-
मपराद्धं मया, यदेषा कालिका कोपारुणनयना निरन्तरे दुःसहवरचनैर्मांदुःखयति।)
(इति कर्णौपिदधाति।)
** मालतलिका**—(जनान्तिकं) हला लवङ्गिए उत्तासेहि एयं दुट्ठपक्खिणिम्। (उत्त्रासयैतां दुष्ष्टपक्षिणीम्।)
(लवङ्घिका शखाधूननं नाटयति।)
** सुभद्रा**—(वपुषि पुष्पपतनमभिनीय सभयसम्भ्रममपसरन्ती) हा २ परित्ताय २ सो अदिनिग्घिणाहिअयोमम्महो रुणरुणिअचावमुक्केहिंविसलित्तेहिं सरेहिं असरणं मं सव्वङ्गं पहरदि। (हा हा परित्रायस्व २ सोऽतिनिर्घृणहृदयो मन्मथो रुणरुणितचापमुक्तैर्विषलिप्तैःशरैरशरणांमां सर्वाङ्गं प्रहरति।)
** अर्जुनः**—(ससम्भ्रमौत्सुक्यं)अपि विजयसेन! धनुर्धनुः, निहन्मि तावदेनं प्रियापरिभाविनं मदनहतकम्।
(इत्यावेगं नाटयति।)
** विजयसेनः**—स्वामिन्! अलमलंसंरम्भेण। कुतोऽत्र कामहतकः?विरहवैक्लव्यमेतत्।
(अर्जुनः किञ्चित्सलज्जंपुरस्तथैव विलोकयति।)
** बकुलमाला**—अयि! भट्टिदारिए! ण एदे विसालित्ता सरा, किंं पुण कोइलुत्तासकारणेण लवाङ्गिआए गहिऊण तिलयसाहं रणरणिअघणकङ्कणं धुणन्तीएगन्धलुद्धभमरा णिवअइ
कुसुमाउली एसा। (अयिभर्तृदारिके! नैते विषलिप्ताः शराः किं पुनः कोकिलात्त्रासकारणेन लबङ्गिकया गृहीत्वा तिलकशाखां रणराणित घनकङ्कणंधुन्वन्त्या गन्धलुब्धभ्रमरा निपतति कुसुमावल्येषा।)
** सुभद्रा**—(सदैन्यं) अयि सहीओ कीस अ कारणं मं विप्पयारेसि। णं जाणन्ति वेअणाजज्जरिज्जंताइंएदाइंअङ्गाइं। (अयि सख्यः!कीदृशमकारणं मां विप्रकारयन्ति। ननु जानन्ति वेदनाजर्जरीक्रियमाणान्येतान्यङ्गानि।)
(इति मदनवेदनां नाटयति।)
** लवङ्गिकाः**—अयि भट्टिदारिए उब्भिन्ननवकुसुममहुपत्तमहुअरमहुरझंकारमुहरोसिहरचलिअबालपल्लवपब्भारभासुरसिरी रत्तासोअपायवोदीसई। ता एणं अणुसरउ पिअसही। (अयि भर्तृदारिके! उद्धिन्ननवकुसुममधुमत्तमधुकरमधुरझङ्कारमुखरः शिखरचलितबालपल्लवप्राग्भारभासुरश्री रक्ताशोकपादपोदृश्यते। तदेनभनुसरतु प्रियसखी।)
** सुभद्रा**—(कतिचित्पदानि दत्वा विलोक्य सत्रासमुत्तरीयाञ्चलेन नयनपथं तिरयन्ती सरभसं परावृत्य हस्तेन निदर्शयन्ती)
कलियविसमकोवोवम्महो हुंकिदीहिं
परिहवइकहं मंपेक्खए देयतिस्स।
विरहिहि अपाभित्तिप्फाडणुज्जमरिल्ला
बहुलरुहिरलित्ताकंकवत्ताप्फुरंति॥४५॥
[कलितविषमकोपो मन्मथो हुङ्कृतिभिः
परिभवतिकथं मांप्रेक्षते………………॥
विरहिभि……………………………….
बहुलरुधिरलिप्ताः कङ्कपत्राः स्फुरन्ति॥]
[इति कतिचित्पदानि व्यावर्त्तते।]
** अर्ज़ुनः**—[सविषादं] अहह समधिका विरहवेदनाऽस्याः, तदेतदीयसविधेभवामि। [इति किञ्चित्ततो निर्गच्छति] [सविमर्शं] अर्धक्षणमिह स्थित एव पश्यामि।
[इति पुनस्तत्रैवान्तरितस्तिष्ठति]
** सुभद्रा**—[मलयानिलस्पर्शमभिनीय सचमत्कारं।हो! हो! दवदहणजालकलग्गोअंगाइं बाह्रेइ। [हो हो दवदहनजालकलग्नोऽङ्गानि बाधयति।]
[इति सहसा पदान्तरे तिष्ठति।]
** बकुलमाला**—हद्धी २ सुरहिसीयलोवि मलयाणिलो पियसहीए अंगाइंदुहावेह। [हा धिक् २ सुरभिशीतलोऽपि मलयानिलःप्रियसख्याअङ्गानि दुःखयति।]
[इति त्वरयोपगम्य उत्तरीये व्यवदधाति।]
** सुभद्रा**—[किञ्चिदुच्छ्वस्य क्षणमिव स्थित्वा] अपि सहीओ किं पि परिस्समो बहेदि। [अयि सख्यः!किमपि परिश्रभोबाधते।]
** मालविका**—[हस्तेन दर्शयन्ती] भट्टिदारिएइदो दाव बहलसीयलसिणिद्धसच्छाउ समीवेव्विय बउलपायवोचिठ्ठदि। ता एयस्स तलमलंकरेउ पियसही। [भर्तृदारिके! इतस्तावत् बहलशीतलस्निग्धसुच्छायः समीपएव बकुलपादपस्तिष्ठति। तदेतस्य तलमलङ्करोतु प्रियसखी।]
[इति सर्वा मन्दं २ परिक्रामन्ति।]
** मालतिका**—एसोबउकपायवो।[एष बकुलपादपः।]
[सुभद्रा साङ्गभङ्गं तद्विटपंहस्ताभ्यामबलम्ब्य अंसनिहितैककपोलाकिञ्चिन्निमीलिताक्षी परिवर्त्तितपादा सनिःश्वासं चिन्तां नाटयति। कलहंसिका कदलीदरेन वीजयति।]
** अर्जुनः**—
अस्यामत्प्रेभजां सम्यगधिगम्य दशामिमाम।
हन्त हर्षविषादोर्मिकिर्मीरितमिदंमनः॥४६॥
[इति सोत्कण्ठमालोकते।]
** लवङ्गिका**—[सौत्सुक्यं] हद्धीएस महुअरो लद्धनीसासपरिमलोभट्टिदारियाए अहिमुहं परावडई।[हा धिक्२एष मधुकरो लब्धनिःश्वासपरिमलोभर्तृदारिकाया अभिमुखं परापतति।]
[भ्रमरपरिभ्रमाभिनयादनु सुभद्रा सत्रासं हस्तेन भ्रमरं निवारयन्ती किञ्चित्तिर्यङ्मुखंपरिवर्त्तयति।]
** अर्ज़ुनः**—[ससीत्कारं चमत्कृत्य स्वगतं]
रे चञ्चरकि! भवताऽतिचिरं सुतप्तं
कीदृक्तपः कथय केषु च काननेषु॥
सीत्कारकारि परिचुम्ब्पमुखाम्बुजं यत्
बिम्बाधरामृतरसं धयसीदमीयम्॥४७॥ `
[कलहंसिका कदलीदकेन भ्रमरं निवारयति]
** सुभद्रा**—(सखेदं) अयिसीयंति अंगाइं, न सकुणोमिधारिदुं, ता उवविसस्सं दाव। (अयिसीदन्त्यङ्ग नि, न शक्नोमि धारयितुं, तदुपवेक्ष्यामि तावत्।)
(इति नाट्येनोपविश्य चिन्तां नाटयति।)
मालतिका—(उपविश्य कराभ्यामङ्गं संवाहयन्ती सकरोत्क्षेपं सखीः प्रति) पेक्ख २ सरीरसन्तावं, ता उवनेध सिसिरोपचारकारणेन। (पश्य२शरीरसन्तापं, तदुपनयत शिशिरोपचारकारणेन।)
(बकुलमाला—कलहंसिकेतरुलतान्तरेण त्वारितमुपक्रम्य बिसकिसलयान्यानीय सुभद्रावपुषि आरोपयतः।)
** सुभद्रा**—(तानिसहसाप्रक्षिप्य सनिर्वेदं) अलमलंएदेण। तत्तंमि सलिलबिन्दुनिवडणं विअ हिअयंसन्तावेइ।
(अलमलमेतेन, तप्तेसिललबिन्दुनिपतनमिव हृदयं सन्तापयति।)
अयि मुद्धाओ किं आयासेण।(अयिमुग्धाःकिमायासेन।)
खणवड्ढणाणुराअंहिअयं ण वशोघिणा कुतोमयणे।
दिट्ठी धिदल्लहासे किं कीरउहुं सहिदव्वं॥४८॥
(क्षणबर्द्धनानुरागं हृदयं न वशे धृणा कुतो मरणे।
(………………………….किं क्रियतां हुंसोढव्यम्)
(इति मालतिकामवष्टभ्यकिञ्चिन्निमीलति।)
(सर्वावैक्लव्यं नाटयन्ति।)
अर्जुनः—(सरभसं) हा हाकथं मूर्च्छिता ( इति तदभिमुखं परिक्रामति।)
** कलहंसिका—**(विलोक्यससम्भ्रमं) पिअसहि इधज्जेव तरुतलेधणंजयो लक्खीयदि। (प्रियसखि! इहैव तरुतलेधनब्जयो लक्ष्यते।
** सुभद्रा**—(निमीलितेव सखेदं) हद्दीहदह्मि कहंहिययादो विणिक्कन्तो। (हा धिक् हृताऽस्मिकथं हृदयतोविनिष्क्रान्त।)
(इत्युस्कम्पते)
कलहंसिका—णं पेक्ख २ एस धणंजयो ज्जेव इदो अहिवट्टदि।(ननुपश्य२ एष धनञ्जयएव इतोऽभिवर्त्तते।)
(सुभद्रा चक्षुरुन्मील्य, दृष्ट्वासरभसमुत्थाय आवरणमभिनीय बकुलान्तरेण गन्तुमिच्छन्ती स्तम्भन्नाटयति।)
(सख्यःसविस्मयमालोकयन्ति)
(नेपथ्ये)
लवङ्गि! कलहंसिके! बकुलमालिके! मालाति!
त्वरध्वमिदमादिशन्त्यसकृदेवदेब्यःस्वयम्॥
समानयत माचिरं निजसखीं सुभद्रामियं
प्रयास्यति यतोऽधुना नमसितुं पुराधीश्वरीम्॥४९॥
** सख्यः**—(श्रुत्वा ससम्भ्रमं) भट्टिदारिए गच्छम्ह। आदिशन्ति देवीओ।(भर्त्तृदारिके**!** गच्छामः, आदिशन्ति देव्यः।)
** (सुभद्रा**—क्षणमिव स्थित्वा निःश्वस्य बलितग्रीवमर्जुनं विलोकयन्तीसखीभिः सह निष्क्रान्ता।)
(अर्जुनः सोद्वेगं चिन्तां नादयति। विजयसेनादयोऽर्जुनसमीपमागच्छन्ति।)
** अर्जुनः** (सवितर्कं सुनीतिं प्रति) सखे**!** किमुचितमिदानींनाम?
** सुनीतिः**—यदभिरुचितं दैवस्य।
** अर्जुनः**—(क्षणमिव स्थित्वा सविमर्शं) सर्वथा हठहरणं विना नान्यत्रोपायं प [श्यामि]।
(नेपथ्याभिमुखं किञ्चिदुच्चैः)
कःकोऽत्र भोः? समादिश्पतांसारथिः, सञ्जीकृत्यसमानयतु साङ्ग्रामिकं रथमिति।
** सुनीतिः**—(साशङ्कं) स्वामिन्!
देवो बाहुसहायः समधिकसैन्धाश्च या[दवा वीराः]।
देशः[कोऽ]पि दवीयान् हठहृतिरेषा कथं नु नयः॥५०॥
** विजयसेनः**—कुमार! युक्तमाह सुनीतिः।
** अर्जुनः**—(सगर्वं किञ्चिद्विहस्य) वयस्यौ! नाहं विकत्थनापरः।तत्त्वमभिद[धे]।
(चञ्चद्द)ण्ड प्रचण्डाञ्चननमदटनि स्फारविस्फारघोरं
गाण्डीवं सङ्गरान्तर्दधति मयि चमूःकेव देवासुराणाम।
शस्त्रज्वालाकरालप्रसृमरसमरारम्भसंरम्भदुःस्थः
स्थातुं शक्रोऽपि नायं प्रभवति पुरतःका कथा यादवानाम्॥५१॥
(इति कराग्रेण श्मश्रूणि स्पृशति।)
(नेपथ्ये)
आयुष्मन् सज्जीकृत्यसमानीतोरथः।
** अर्जुन;**—(श्रुत्वा) वयस्यौ! इहैव स्थीयताम्।
(इति पत्रलेखया सहकिञ्चित् साटोपं परिक्रा[मति])
** सुनीतिः**—(सविमर्शं) सखे! निजनिवासद्वारदेशएव तिष्ठावः।
(इति पारिक्रामतः।)
(नेपथ्ये)
भो भोद्वारावतीयाः!शृणुत नृपतयः! शूरवृष्णयन्धकाद्याः
काऽद्यापि स्वापलीला,प्रचलत, तरसा धावता[ऽऽरूढवा]हाः।
युष्माकं द्वारकायामतुलबलवतां जीवतां यादवानां
कीर्त्यासार्द्धं सुभद्रां हरति भुजमदादेष गाण्डीवधन्वा॥५२॥
** सुनीतिः—**(सविमर्शं, साशङ्कम्) कथमपहृतैव।
** विजयसेनः—**कः सन्देहः, किमसाध्यं नामधनञ्जयस्य
(नेपथ्ये कलकलः)
(सन्नाहपटहश्च।)
(उभौसाशङ्कंशृणुतः।)
(पुनर्नेपथ्ये)
(भो भो द्वारावतीया इत्यादि)
(पुनर्नेपथ्ये)।
हंहोधिक् २ किमिदमत्याक्रोशितेन। यतः,
श्रुत्वावृत्तान्तमन्तः स्फुरदतिविषमाटोपकोपातिरक्तै-
र्नेत्रैरुल्काशतानिज्वलदनलनिभान्यन्तराले सृजन्तः।
निर्यातास्ते समन्ताद्रणरसविवशाःसर्वशो यादवेन्द्रा
द्रष्टव्यं सम्प्रतदिं क इव भुजमदःकोनु गाण्डीवधन्वा॥५ ३॥
** सुनीतिः**—(ससम्भ्रमम्)
ननु सम्प्रवृत्तएवतावदयं समरसंमर्द्दस्तत्किमावयोरुचितम्।
विजयसेनः—(सविमर्शं) इहैव द्वारदेशएवसज्जीभूयावस्थितिः।
(इति सज्जीभावं नाटयतः)
भो भोविरमत २ अलमलं सरम्भेण।
विमुच्य रणमत्सरं कलितसौहृदैर्यादवैः
प्रकाममनुमोदितः किमपि केशवादेशतः।
अयंकिलधनञ्जयः सह सुभद्रया सस्पृहं
विवाहविधयेऽधुना विशाति वासुदेवालयम॥५४॥
(उभौसोल्लासंशृणुतः।)
(पुनर्नेपथ्ये) भो भो द्वारवतीनिवासिन! पौरजानपदाः!
एष देवः श्रीवासुदेवो युष्मानादिशति। प्रतिसदनमुच्छ्रीयन्तां तोरणानि। आधूयन्तां भवनवलभीषु पताकापरम्पराः। प्रकीर्यन्तां रथ्यासु सुरभिकुसुमानि। प्रवर्त्यन्तां माङ्गलिकानि। बाद्यन्तामातोद्यानि प्रस्तूयन्तां कुलाङ्गनाधवलमङ्गलगीतयः। यदयं सुभद्राकरग्रहणमङ्गलमनुभुय भूयश्चतुरिकामध्यमध्यासीनो नानानीराजनमहोत्सवमनुभवति धनञ्जयः।
** उभौः—**(श्रुत्वा सोल्लासं) आवामपि कुमारदर्शनेन सुखसंविभागिनौभवावः।
(इति पारिक्रामतः।)
(ततः प्रविशति कृतविवाहमङ्गलवेषः कनकसिंहासनोपविष्टः सुभद्राऽलङ्कृतवामभागो यश्चानिर्दिष्टोऽर्जुनः। ततकालोचितश्च परिवारः।)
सुनीतिविजयसेनौ—(परिक्रम्य) जयतु २ देवः।
(इति प्रणमतः।)
(सर्वेयथोचितमङ्गलोपचारमाचरन्ति।)
(गीतनृत्यादि। नान्दीध्वनिश्च। आकाशेदुन्दुभिध्वनिः।पुष्पवृष्टिश्च।)
(सर्वेसविस्मयाः पश्यन्ति।)
विजयसेनः—(ससंरम्भं) अयि कुमार! भगवान् श्रीवासुदेवो भवन्तं द्रष्दुमित एवाभिवर्त्तते।
(सर्वे सक्षोभं पश्यन्ति।)
(ततः प्रविशति श्रीवासुदेवः।)
(श्रीवासुदेवः अर्जुनाभिमुखं पारिक्रामति।)
(अर्जुनः सहसोत्थाय चरणयोर्निपतति।)
श्रीवासुदेवः—(सबहुमानमुत्थाप्यालिङ्ग्य) किं ते भयः प्रियमुपकरामि?
अर्जुनः—(सविनयम्) भगवन्! अतः परमपि प्रियमस्ति?। तथापीदमस्त—
पर्जन्योऽस्तु सुवृष्टिरिष्टफलदा भूमिश्च भूयादियं
सम्यक् पालनलालिता गतरुजोनन्दन्तु नित्यं प्रजाः।
शश्वत्सर्वसमृद्धिबर्धितमुदव्यग्रः कलाकौतुकी
मेदिन्याः परिकर्मधर्म्मविजयीराजा चिरं जीवतु ॥५४॥
अपि च,
समन्तादुन्मीलन्नवरससुधोद्गारमधुराः
कवीन्द्राणां वाचःसततमिहधिन्वन्तु निपुणान्।
नृपाणामास्थान्यां विषविषमफूत्कारमुखरः
खली व्यालःखेलन् भवतात्कीलितमुखः॥५५॥
श्रीवासुदेवः—एवमस्तु
(इति निष्क्रान्ताः सर्वे)
।प्रथमोऽङ्कः।
समःप्तमिदं सुभद्रापरिणयनं नाप च्छायानाटकम।
व्यास श्रीरामदेवस्य कृतिः॥
<MISSING_FIG href="../books_images/U-IMG-17292209880..png"/>
THE PRINCESS OF WALES’
SARASVATI BHAVANA TEXTS
Edited by
Dr. MANGALDEVA SHASTRI M.A.,D. PHIL. (OXON),
Principal, Sanskrit College, Benares.
(Nos. 1–68 and 73 edited by M. M. Pt. Gopinath Kaviraj, M. A.)
No. 1—The Kiraṇāvali Bhāskara, (किरणावलीभास्कर) [वैशेशिक]
a Commentary on Udayana’s KiranāvalīDravya section, by Padmanābha Miśra.
Ed, with Introduction and Index by Gopinath Kaviraj.M.A. Rs 1-12
No 2—Tho Advaita Chintāmaṇi, (अद्वैतचिन्तामणि) [वेदान्त),
by Rañgoji Bhaṭṭa,
Ed. with Introduction etc., by Nārāyaṇa Śāstri Khiste Sāhityāchārya, Rs 1-12
No 3—The Vedānta Kalpalatikā, (वेदान्तकल्पलतिका) [वेदान्त],
by Madhusūdana Sarasvatī
Edited with Introduction etc, by RāmājṅāPāṇdeya Vyākaraṇāchārya, Rs 1-12
No, 4—The Kusumāñjali Bodhant, (कुसुमाञ्जलिबोधनी) [न्याय],
a Commentary on Udayana’s Theistic Tract, Nyāya Kusumānjali, by Varadarāja
Ed, with Introduction etc., by Gopīnath Kaviraj, M. A, 2-0
No. 5—The Rasasāra(रससार) [वैशेषिक], a Commentary on
Udayana’s Kiraṇāvalī, Guṇa section, by Bhaṭṭa Vādīndra
Ed, with Introduction etc., by Gopīnath Kaviraj, M.A, 1-2
No. 6—(Part I)—The BhāvanāViveka (भावनाविवेक) [मीमांसा], by Maṇḍana Miśra, with a Commentary by Bhaṭṭa Umbeka,
Ed with Introduction etc., by M. M. Gaṅgānātha Jhā, M, A., 0. Litt, Rs, 0-12
No, 6—(Part II)—Ditto Ditto Rs, 0-12
No. 7—(Part I)—The Yogīnthṛdaya dipikā, (योगिनीहृदयदीपिका) [तन्त्र], by Amṛtānanda Nātha, being a Cemmentary on Yoginīhṛdaya, a part of Vāmakeśvara Tantra, Ed, with Introduction etc., by Gopīnath Kaviraj, M. A. Rs. 1-8
No. 7—(Pert II) Ditto
Ditto Rs, 1-4
No. 8—The Kāvyaḍākīnī (काव्यडाकिनी) [काव्यशास्त्र), by Gaṅgāgananda Kavīndra,
Ed, with Introduction etc,, by Jagannātha ŚāstriHoshing Sāhityopādhyāya. Rs. 0-10
No. 9—(Part I)—The Bhakti Chandrikā(भक्तिचन्द्रिका) [भक्ति], a Commentary on SānḍilyasBhaktisūtrās, by Nārāyaṇa Tīrtha.
Ed, with a Prefatory Note by Gopinath Kaviraj, M, A, Rs, 0-15
No. 10-(Part J)—The Siddhāntaratna, (सिद्धान्तरत्न) [गौडीयवैष्णवदर्शन], by Baladeva Vidyābhūṣgaṇa.
Ed, with a Prefatory Note by Gopinath Kaviraj,M.A. Rs, 1-2
No. 10-(Part II)—Do
Do Rs, 2-12
No. 11—TheŚrī VidyāRatna Sūtras, (श्रीविद्यारत्नसूत्र) [तन्त्र], by Gauḍapāda, with a Commentary by Śankarāraṇya.
Ed, with Introduction etc., by Nārāyana ŚāstrīKhiste, Sāhityāchārya, Rs, 0-9
No. 12—The Rasapradīpa (रसप्रदीप) [अलङ्कार], by Prabhākara Bhaṭṭa.
Ed, with Introduction etc. by Nārāyana S’astri Khiste Sāhityāchārya. Rs. 1-2
No. 13—The Siddhasiddhānta Saṅgraha. (सिद्धसिद्धान्तसंग्रह) [नाथमार्ग] by Balabhadra,
Ed. with Introduction by Gopinath Kaviraj, M.A. Rs 0-14
No. 14—The Triveṇikā, (त्रिवेणिका) [अलङ्कार], by ĀśādharaBhaṭṭā.
Ed. with Introduction by Baṭukanātha S’armāSāhityopādhyāya, M. A. and Jagannātha S’āstri Hoshing Sāhityopādhyāya. Rs, 0-14
No. 15—(Part I)—The Tripurārahasya (Jñāna Khanḍa) (त्रिपुरारहस्य, ज्ञानखण्ड) [तान्त्रिकदर्शन],
Ed. with a prefatory Note by Gopinātha Kaviraj, M, A. Rs, 0-14
No. 15—(Part II)—Do . Do. Rs 2~4
No, 15—(Part III)—Do. Do. Rs. 2-0
No, 15—(part IV)—Do. with Introduction etc, by Gopinath Kaviraj M.A, Rs, 1-8
No, 16—The Kāvya Vilāsa, (काव्यविलास) [अलङ्कार], by Chirañjiva Bhaṭṭāchãrya.
Ed, with Introduction etc, by Baṭukanātha S’armā Sāhityopādhyāya, M. A. and Jagannātha S’āstri Hoshing Sāhityopādhyāya. Rs, 1-2
No, 17—The Nyāya Kalikā, (न्यायकलिका) [न्याय], by Bhaṭṭa Jayanta,
Ed. with Introduction by M. M.Gaṅgānātha Jhā. M. A. D. Litt. Rs, 0-14
No. 18—(Part I)—The Gorakśa Siddhānta Saṅgraha , (गोरक्षसिद्धान्तसंग्रह) [नाथमार्ग],
Ed. with a Prefatory Note by Gopinath Kaviraj, M. A,, Rs, 0-14
No. 19-( Part 1)—The Prākṛita Prakāśga (प्राकृतप्रकाश) [प्राकृतव्याकरण] by Vararuchi with the Prākṛta Sañjīvanī by Vasantarāja and the Subodhinī by Sadānanda.
Ed. with a Prefatory note etc, by Batuk Nath S’arma, M. A. and Baladeva Upādhyāya, M. A. Rs. 2-4
No, 19—( Part II) Ditto Ditto Rs. 2-12
No, 19—( Part,III) Introduction etc., (In Preparation.)
No, 20—TheMānsatattvaviveka (मांसतत्वविवेक) [धर्मशास्त्र], by Viśvanātha Nyāyapanchānana Bhaṭṭāchārya.
Edited with Introduction ete, by Pandit Jagannātha Sāstri Hoshing Sāhityopādhyāya,with a Foreword by Pandit Gopi Nath Kavirāja, M.A., Principal, Government Sanskrit College, Bonares. Rs. 0-12
No. 21—( Part I) The Nyāya Siddhānta Mālā**(न्यायसिद्धान्तमाला) [न्याय]** by Jayarāma Nyāya Panchānana Bhaṭṭāchārya,
Edited with Introduction etc, by Dr. Mangal Deva Sāstrī, M.A.,D. Phil. (Oxon) Librarian,Govt. Sanskrit Library, Sarasvati Bhavana, Benares. Rs, 1-2
No, 21—( Part II) Ditto Ditto
Rs, 2-0
No. 22—The Dharmānubandhi S’lokachaturdaśī (धर्मानुबन्धिश्लोकचतुर्दशी) [धर्मशास्त्र), by S’ri SeṣaKṛṣna with 9 Commentary by Rāma Pandit.
Edited with Introduction etc, by Nārāyana S’āstrī KhisteSāhityāchārya, Assistant Librarian, Government Sanskrit Library, Saraswati Bhavana, Benares. Rs. 1-0
No. 23—The Navarātrapradīpa (नवरात्रप्रदीप)[धमंशास्त्र], by Nanda Pandit Dharmādhbikārī.
Ed, with Introduction etc., by Vaijānātha S’āstrī Varakale Dharmaśāstra-S’āstrī, Sādholāl Research Scholar, Sanskrit College, Benares, with a Foreword by Pandit Gopinath Kaviraj, M. A., Principal, Government Sanskrit College, Benares. Rs. 2-0
No. 24—The S’rīRāmatāpinīyopaniṣad (रामतापिनियोपनिषद् [उपनिषद्], with the Commentary called Rāma Kāśikāin Pūrvātipinī andĀnandanidhi in Uttaratāpinī by Ānandavana.
Ed, with Intrcduction etc, by Anantarama S’astrī Vetāla Sāhityopādhyāya, Post-Āchārya Scholar, Govt. Sanskrit College, Benares, with a Foreword by Pandit GopīNātha KavirājaM.A. Principal, Government Sanskrit College Benares., Rs. 3-12
No. 25—The Sāpiṇḍyakalpalatikā**(सापिड्यकल्पलतिका) [धर्मशास्त्र],** by Sadāśivadeva alias Āpadeva with a commentary by Nārāyana Deva.
Edited with Introduction etc, by Jagannāth S‘āstrī Hośiṅga Sāhityopādhyāya, Sādholāl Research Scholar, Govt. Sanskrit College, Bensres. Rs, 1-4
No. 26—The MṛgāṅkalekhāNāṭikā**(मृगाङ्कलेखानाटिका) [नाटिका]**by Viśvanātha Deva Kavi.
Edited with Introduction etc, by Nārāyaṇa S’āstriKhiste Sāhityāchārya, Asst. Librarian, Government Sanskrit Library, Benare. Rs. 1-0
No. 27—The Vidvachcharita Pānchakam (विद्वञ्चरितपञ्चकम्) [निबन्ध] By Nārāyana S’āstri Khiste, Sāhityachārya, Assistant Librarian, Govt. Sanskrit College, Sarasvati Bhavana Library, Benares. With an Introduction by Gopinātha Kaviraja M. A., Principal, Govt. Sanskrit College, Benares. Rs, 2-0
No. 28—The Vrata Kos’a (ब्रतकोश) [धर्मशास्त्र], by Jagannātha S’āstri Hosiṅga Sāhityopādhyāya, late Sadholal Research Scholar, Sans. College, Benares, With a Foreword by S’ri Gopināth Kaviraj, M. A., Principal, Govt, Sanskrit College, Benares, Rs, 4-0
No, 29—The Vṛitti dīpikā**(वृत्तिदीपिका)[व्याकरण])**, By Mauni S’rī Kṛṣṇa Bhatta.
Edited with Introduction etc., by Pt, Gangadhara S’astri Bhāradvāja, Prof. Govt. Sanskrit College, Benares, Rs, 1-2
No, 30—The Padārtha Manḍanam (पदार्थमण्डन) [वैशेषिक], By S’rī Venīdatta.
Edited with Introduction etc., by Pandit Gopāla S’āstri Nene, Professor, Govt, Sanskrit College, Benares, Rs. 0-14
No. 31-(Part I)—The Tantraratna (तन्त्ररत्न) [मीमांसा], by Pârtha Sārathi Mis’ra.
Edited by M. M Dr. Ganganatha Jha, M, A., D. Litt., Vice-Chancellor, Allahabad University Allahabad, Rs, 1-14
No. 31—(Part II) Ditto Ditto.
Edited by Pt, Gopāl S’āstri Nene, Govt. Sanskrit College, Benares. Rs. 2-4
No. 32—The Tattvasāra (तत्त्वसार) [न्याय], by Rākhāladasa Nyāyaratna,
Edited with Introduction etc., by Harihara S’astri, Hindu University Benares, Rs 1-0,
No. 33—(Part I) The Nyāya Kaustubha [Pratyaksha] (न्यायकौस्तुभ) [न्याय], by Mahadeva Puntamkar,
Edited with Introduction etc., by Umes’a Miśra, M, A, Allahabad University, Allahabad, Rs, 3-4
No. 34—( Part I) The Advaita Vidyātilakam (अद्वैतविद्यातिलकम्) [शाङ्करवेदान्त], by S’rīSamarapuṅgava Dīkṣita, With a Commentary by S’rī Dharmayya Dikṣita,
Edited with Introduction, etc., by Ganapati Lal Jha, M. A., Sadholal Research Scholar, Govt. Sanskrit Library, Benares. Rs, 1-4
No. 35—The Dharma Vijaya Nāṭaka (धर्मविजयनाटक) [नाटक], by Bhūdeva S’ukla.
Edited with Introduction etc, by Pandit Nārāyaṇa S’āstri Khiste, Asst, Librarian, Govt. Sanskrit Library, Benares, Rs, 1-4
No, 36—The Ānanda Kanda Champū**(आनन्दकन्दचम्पू) [चम्पू]**, by Mitra Miśra,
Edited, with a Foreword by Gopinath Kaviraj, M. A, by Nanda Kishore Sāhityācharya, Research Scholar, Sanskrit College, Benares. Rs. 3-8
No, 37—The Upanidāna Sūtra (उपनिदानसूत्रम्) [वेद],
Edited with Introduction by Dr, Mangaldeva S’āstri, M, A.,D, Phil, Rs. 1-0
NO. 38—The Kiraṇāvali prakāśa dīdhitī(Guṇa), (किरणावलीप्रकाशदीधिति) [वैशेषिक] by Raghunāth S’iromani.
Edited by Pandit Badrināth Sāstri, M. A., Lucknow University. Rs. 1-12
No, 39—The Rāma Vijaya Mahākāvya, (रामविजयमहाकाण्य) [काव्य] by Rupanātha.
Edited by Pt. Ganapatilal Jha, M, A. Rs, 2-0
No. 40—(Part I) The Kālatattva Vivechana (कालतत्त्वविवेचन) [धर्मशास्त्र) by Raghunātha Bhaṭṭa.
Edited with a Foreword by Gopīnātha Kaviraja M. A. by Nanda Kishore S’arma Sāhityācharya, Research Scholar, Sanskrit College, Benares, Rs 4-0
No. 40—(Part II) Do Do
Rs, 3-8
No. 41—(Part I) The Siddhānta Sārvabhauma (सिद्धान्तसार्वभौम) [ज्योतिष], by S’rī Munīśvara.
Edited with Introduction etc, by Jyauṣâsichārya Pandit Murlidhara Thakkura, late Sadholal Scholar. Sanskrit College, Benares. Rs, 3-0
No, 41—(Part II) Do. Do.
Rs. 2-0
No, 42—The Bheda Siddhi (भेदसिद्धि) [न्याय], by Viśvanātha Pañchânana Bhaṭṭāchārya,
Edited with notes etc., by Nyāya Vyākaraṇāchārya Pandit Sûrya Nārāyaṇa S’ukla, Professor, Govt. Sanskrit College, Benares. Rs. 1-12
No. 43—(Part I) The Smārtollāsa (स्मात्तौल्लास) [कर्मकाण्ड], by Siva Prasāda.
Edited with Introduction, notes, etc., by Vedāchārya Pandit Bhagavat Prasād Miśra, Professor, Govt. Sanskrit College, Benarea. Rs. 1-8
No. 43—(Part II) Do. Do. Rs. 2-12
No. 43—(Part III) Do. Do. Rs. C-12
No. 44—( Part I) S’ūdrāchāra S’iromaṇi (शुद्राचाशशिरोमणि) [धर्मशास्त्र]
Edited by Sāhityãchārya Pandit Nārayan S’astri Khiste. Rs. 2-4
No, 44—( Part II) Do. Do.
Rs. 0-12
No. 45. (Part I) Kiraṇāvali Prakāśa (Guṇa) (किरणावलीप्रकाश–गण) [वैशेषिक], by Vardhamāna.
Edited, witha Foreword by Pt. Gopinath Kaviraj M. A, by Pandit Badrinath S’astri, M. 4. Lucknow University. Rs, 1-8
No. 45—(Part II) Do. Do.
Rs. 1-8
No. 46—(Part I) Kãvya prakāśa dīpikā**(काव्यप्रकाशदीपिका) [अलङ्कार]** by S’rī Chaṇḍī Dāsa,
Edited by S’ivaprasāda Bhaṭṭāchārya, M. A., Professor, Presidency College, Calcutta, Rs. 1-12
No. 47—Bhedajayaśrī**(भेदजयश्री) [माध्ववेदान्त]**, by S’rī Tarkavāgīśa Bhaṭṭa Veṇīdattāchārya.
Edited with Introduction etc., by Pandit Tribhuvan Prasad Upàdhyāya, M. A., Inspector of Sasnkrit Pāṭhashalas, United Province, Benares. Rs. 1-4
No. 48—Samyak Sambuddha bhāṣitam Buddhapratimālakṣaṇam (सम्यक्संबुद्धभाषितं प्रतिमालक्षणम्) [शिल्पशास्त्रम्],
With the Commentary Sambuddhabhāṣita pratimālakṣaṇa Vivaraṇī.Critically edited with Introduction etc., by Haridas Mitra, M. A. Viśvabhārati, S’āntiniketana, Rs. 1-4
No. 49—Bhedaratna (भेदरत्न) [न्याय] by S’ankara Miśra,
Edited with Introduction etc., by Pandit Sūryanārāyaṇa S’ukla, Professor, Govt. Sanskrit College, Benares, Rs. 1-8
No. 50—MātrikāChakra Viveka (मातृकाचक्रविवेक) [तन्त्र], by Svatantrānanda Nātha, with a Commentary.
Edited by Pandit Lalita Prasad Dabral Vyākarnāchārya. With a Foreword by Pt, Gopināth Kaviraj. M.A., Principal Govt, Sanskrit College. Benares. Rs. 2-0
No.51-52 (a)Advaita Siddhānta Vidyotana**(अद्वैतसिद्धान्तविद्योतन)[वेदान्त]** by Brahmānanda Sarasvati, and
(b) Nṛisimha Vijnāpana (नृसिंहविज्ञापन)[वेदान्त], by Nṛisimhāśrama
Edited with notes, Introduction etc, by Sūrya Nārāyaṇa S’ukla, Professor, Govt, Sanskit College, Benares Rs. 1-12
No. 53—Nṛsimha Prasāda Vyavahārasāra (नृसिंहप्रसाद–व्यवहारसार) [धर्मशास्त्र], by Dalapati Rāja,
Edited with Introduction etc, by Pandit Vināyaka S’āstri Tillu, Research Scholar, Sanskrit College, Benares, Rs. 4-0
No. 54—Nṛsimha Prasāda-Prāyaśchitta Sāra (नृसिंहप्रसाद प्रायश्चित्तसार)[धर्मशास्त्र]; by Sri Dalapati Rāja.
Edited by Pandit Nanda Kishora Sharma and Nanda Kumar Sharma Sahityacharya. Rs. 3-4
No. 55—NṛsimhaPrasâda-S’rāddha Sāra (नृसिंहप्रसाद श्राद्धसार) [धर्मशास्त्र]
Edited by Pandit Vidyadhara Miśra. College of Oriental Lerning. Benares Hindu University. Benares. Rs. 2-0
No. 56—Bhagavannāma Mohātmya Samegraha (भगवन्नाममाहात्म्यसंग्रह) [भक्तिशास्र]. by Raghunāthendra yati. with Com. by Ananta S’āstri Phadke.
Edited by Pt Ananta S’āstri Phadake. Rs. 2-12
No. 57—(Part I) Gaṇita Kaumudī (गणितकौमुदी) [गणित]. by Narāyaṇa Pandit.
Edited by Pt. Padmākar Dvivedi. Professor. Govt Sanskrit College. Benares Rs. 1-10
No. 58—Khyātivāda (ख्यातिवाद)[वेदान्त] by S’ankara Chaitanya Bhāratī.
Edited by S’aṅkara Chaitnya Bhārati. with a Foreword by M. M. Gopinath Kaviraj. M. A… Rs. 1-4
No. 59—Sāṇkhya tattvāloka (सांख्यतत्त्वालोक) [सांख्य]. by Hariharānanda
Edited with Introduction by Jnaneswar Ghosh. M. A. with a foreword by M. M. Pt. Gopinath Kaviraj. M. A. Rs. 1-6
No.60—(Part I) S’anḍilya Samhitā**(शाण्डिल्यसंहिता) [पाञ्चरात्र],**
Edited by Pt. Ananta Gopal Phadke. Professor. Govt. Sanskrit College. Benares. Rs. 1-8
No. 60—(Part II) Ditto. Ditto. Rs. 2-12
No. 61—Dakṣiṇāmirti Saṃhitā**(दक्षिणामूर्तिसंहिता) [तन्त्र]**
Edited by Pt. Nārāyana S’āstri Khiste.
No. 62—Nṛsimha Prasāda—Tirtha Sāra (नृसिंहप्रसादः—तीर्थसारः) [धर्मशास्त्र].
Edited by Pt. S’urya Narāyaṇa S’ukla. Rs. 1-8
No. 63—Bhaktyadhikaraṇa mālā**(भक्त्यधिकरणमाला) [भक्तिशास्त्र]** by Nārāyana Tirtha.
Edited by Pt. Ananta S’āstri Phadako. Rs. 1-4
No. 64—Vāsiṣṭha Darśana (वासिष्ठदर्शनम्) [वेदान्त]. Compiled by Dr. B. L. Atreya.
Edited by Dr. B. L. Atroya. M.A. Ph. D., Lecturer, Benares Hindu University., 115. 5-0
No. 65-67—
(a) Tirthendu S’ekhara (तीर्थेन्दुशेखरः) [धर्म्मशास्त्र]. by Nāgo’sa.
(b) Tristhali Setu**(त्रिस्थलोसेतुः) [धर्मशास्त्र].** by Bhaṭṭoji Dīkṣita.
(c) Kaśī Mokṣavichāra (काशीमोक्षविवारः) [वेदान्त], by SureśveraĀchārya.
Edited with Introduction by Pt. Surya Narayan S’ukla. Prof. Govt. Sanskrit College. Bonares. 115. 1-8
No. 68—Madhva Mukhālankāra (मध्वमुखालङ्कारः) [माध्ववेदान्त], by Vanamāli Mis’ra.
Edited with Introduction by Pt Narasinhacharya Varakhodkar. with a Foreword by M. M. Pt. Gopinath Kaviraj] M. A. Rs. 1-8
No. 69—(Part I) Sankshepa Sāriraka (संक्षेपशारीरकम्)[वेदान्त] by S’rī Sarvajñātma Muni, with the commentary Tattvabodhini by Nṛsimhāsrama.
Edited by Pandit Sūryanārāyaṇa S’ukla. Professar. Govt. Sanskrit Colloge. Benaros. Rs. 1-12
No. 69—(Pert II) Ditto.
Ditto. Rs. 1-8
No. 69—( Part III) Ditto. Ditto. Rs. 1-8
No. 70—(Part I) Bhāskari (भास्करि) [शैवदर्शन] acommentary on the IśvaraPratyabhijñā. Kārika of Utpala with the Vimarśgini of Abhinava Gupta and commentary on Vimarśinī by Bhāskara Kantha.
Edited by K. Subrahmania Iyer. M.A. and Dr. K. C. Pandeya M.. A.. Ph. D. Rs. 6-0
No. 72—(a) Bhaktinirṇaya (भक्तिनिर्णय) [भक्ति] by Ananta Deva and
(b) Nāma Māhātmya **(नाममाहात्म्य)[माहात्म्य]**by Aśrama Swāmi.
Edited by Pandit Ananta S’āstri Phadke. Benares. Rs.0-10
No. 73—Upendra Vijñāna Sūtra**(उपेद्रविज्ञानसूत्रम्) [वेदान्त]** by Upendra Dutta, with a commentary.
Critically edited with an Introduction Indices by, Dr. M. D. Shastri. M. A. D. Phil. (Oxon ) Rs. 1-0
No. 74—Ās’valayana S’rauta Sūtra with Sidhhānti Bhāshya (सिद्धान्तिभाष्यसहित आश्वलायनश्रौतसूत्र) [वेद]. Part I.
Critically edited by Dr. M.D.S’āstri. M.. A. D. Phil. (Oxon.) Rs.
No. 75—Dvaita Nirṇaya Siddānta Saṇgraha (द्वतनिर्णयसिद्धान्तसंग्रहः) [धर्म्मशास्त्र], by Pandit Bhanu Bhaṭṭa Mimānsaka.
Edited by Pandit Sūrya Nārāyaṇa S’ūkla Rs. 1-0
No. 76—Manonuranjana Nātaks by Ananta Deva Ed.by Ananta S’āstrīPhadke.
No. 77—Subhadrā-pariṇaya Nātaka by Rāmadeva. 110. by Narayan Sastri Khiste.
————
Works in the press.
No. 1. Nītī mañjarī**(नीतिमञ्जरी) [वेद].** by DyāDvivedī.
Edited by Dr. Mangal deva Sastri. M. A..D. Phil.
No. 2. Nyāya Kaustubha (Part II) Anumānakhanḍa (न्यायकौस्तुभअनुमानखण्ड) [न्याय]. by Mahādeva Puntamkar.
Edited by Pt. Goswami Dāmodara S’āstri.
No. 3. MimānsāChandrikā**(मीमांसाचन्द्रिका) [मीमांसा]**. by Brahmianānda Sarsvati.
Edited by Pt. Hāran Chandra Bhaṭṭācharya S’āstri.
No. 4. Tantraratna (Part III) (तन्त्ररत्न) [मीमांसा]. by Pārtha Sārathi Miśra.
Edited by Pt. Gopal Sāstri Nene.
No. 5. Kāvya prakāśādipikā(Part II) (काव्यप्रकाशदीपिका). [अलङ्कार]. by S’riChaṇdidāsa.
Edited by Pt. S’ivaprasāda Bhaṭṭāchāry. M. A.
No. 6. Nṛsimhaprasada-Pratisthasāra (नृसिंहप्रसादः- प्रतिष्ठासार) [धर्म्मशास्त्र]
No. 7. Tattva Chintamaṇi (तत्वचिन्तामणि) [न्याय], with Commenataries’called Pragalbhi. Āloka Darpaṇa and Kantakoddhāra.
No. 8 Nyāyāmṛta Saurabha (न्यायमृरतसौरभ) [माध्यवेदान्त], by Vanamāli Misra
Edited by Pt. Nrisimhachārya.
No. 9. Bhakti Chandrika **(भक्तिचन्द्रिका) [भक्ति]**Part II. by Nārāyaṇa Tīrtha.
No. 10. Kālatattvavivechana (Part III) (कालतत्वविबेचन) [धर्मशास्त्र] by Raghunātha Bhaṭṭa.
Edited by Pt. Nanda kishora Sharma.
No. 11. Skanda S’āriraka (स्कन्दशारीरकम्)[सामुद्रिक]
No. 12. Siddhānta Sārvabhauma (Part Ill) (सिद्धान्तसार्वभौम), [ज्यौतिष], by Muntśvara.
Edited by Pt. Murlidhara Thakur.
THE PRINCESS OF WALES’
SARASVATI BHAVANA STUDIKS:
Vols. I to IX, Edited by
Mahāmahopādhyāya Gopinath Kaviraj, M. A,
Present Editor
Dr M.D. Shastri, M. A, D. Phil (Oxon)
Principal, Sanskrit College, Benares.
Vol I—
(a) Studies in Hindu Law (1): Its Evolution, by Gaṅgānātha Jhā,
(b) The View—point of Nyāya Vaiśeṣika Philosophy, by Gopinath Kaviraj.
(c) Nirmāṇa Kāya, by Gopinath Kaviraj. Rs. 1-12
Vol. II—
(a) Paraśurāma Miśra alias VāṇīRasāla Rāya, by Gopinath Kaviraj,
(b) index to S’abara’s Bhāṣya, by the late Col. G. A. Jacob.
(c) Studies in Hindu Law (2):—its sources, by Gaṅgānāth Jha
(d) New Bhakti Sūtra, by Gopinath Kaviraj,
(e) The System of Chakras according to Gorakṣa nātha, by Gopinath Kaviraj,
(f) Theism in Ancient India, by Gopinath Kaviraj.
(g) Hindu Poetics, by Batuka nāthaS’armā,
(h) Seventeenth Century Astrolabe, by Padmākara Dvivedi.
(i) Some Aspects of Vira S’aiva Philosophy, by Gopinath Kaviraj
(j) Nyāya Kusumāñjali (English Translation), by Gopinath Kaviraj,
(k) The Definition of Poetry, by Nārāyaṇa S’āstri Khiste.
(l) Sondala Upādhyāya, by Gopinath Kaviraj. Rs. 5
Vol.III—
(a) Index to S’abara’s Bhāṣya, by the Late Col. G. A. Jacob,
(b) Studies in Hindu Law (3): Judicial Procedure: by Gangānātha Jha.
(c) Theism in Ancient India, by Gopintha Kaviraj,
(d) History and Bibliography of Nyāya Vaiśeṣika Literature, by Gopinath Kaviraj.
(e) Naiṣadha and S’rī Harṣa by Nilakamal Bhaṭṭāchārya.
(f) Indian Dramaturgy, by P. N. Pātankar, Rs. 5,
Vol, IV—
(a) Studies in Hindu Law (4): Judicial Procedure: by Gaṅhgānātha Jha.
(b) History and Bibliography of NyāyaVaiśeṣika Literature, by Gopinath Kaviraj.
(c) Analysis of the Contents of tho Rgveda-Prātiśākhya, by Maṅgala Deva S’āstrī.
(d) Nārāyaṇa’s Gaṇita kāumudi, by Padmākara Dvivedi.
(e) Food and Drink in the Ramayanic Age, by Manmatha natha Roy.
(f) Satakāryavāda: Causalitylin Sāṅkhya, by Gopinatha Kaviraj.
(g) Discipline by Consequences, by G.L. Sinha.
(h) History of the origin and expansion of the Aryans. by A. C. Ganguly.
(i) Punishments in Ancient Indian Schools,by,G.L. Sinha, Roo…
Vol. V—
(a) Ancient Home of tho Aryans and their migration to India by A.C Ganguly.
(b) A Satrap Coin, by Shyamalal Mehr.
(c) An Estimate of the Civilisation of the Vanaras as depicted in the Rāmāyaṇa, by Manmatha nātha Roy.
(d) A Comparison of the Contents of the Rgveda, Vajasaneya, Tattirfya & Atharvaveda Prātiśākhyas, by Maṅgala Deva S’āstri
(e) Formal Training and the Ancient Indian Thought, by G. I, Sinha.
(f) History and Bibliogrphy of Nyāya VaiśeṣikaLiterture. by Gopinath Kavirāj.
(g) A Descriptive Index to the names in the Rāmāyaṇa, by Manmath nāth Roy,
(h) Notes and Queries, (1) Virgin Worship, by Gopinath Kaviraj. Rs. 5
VI—
(a) Index to S‘abara’s Bhāṣya, by the late Col. G A. Jacob.
(b) Some Aspects of the History and Doctrines of the Nāthas by Gopinath Kaviraj.
(c) An Index to the Ramayana, by Manmathnāth Roy.
(d) Studies in Hindu Law by M, M. Gaṅganath Jha,
(e) The Mimansa manuscriptslin the Govt. Sanskrit Library (Benares) by Gopināth Kavirāj
(f) Notes and Queries. by Gopināth Kavirāj Rs.8.
VII—
(a) Bhāmah and his Kāvyālaṅkār, by Baṭuknāth S’armāand Baldev Upādhyāya.
(b) Some variants in the readings of the Vaiśeṣika Sūtras, by Gopināth Kaviraj.
(c) History and Bibliogrphy of Nyaya VaiSesik Literature, by Gopinātha Kavirāj,
(d) An attempt to arrive at the correct meaning of some obscure Vedic words, by Sītāram Joshi.
(e) A comparison of the contents of the Rga Veda, Vajasneya Taittiriys, and Atharva Veda( Chāturdhyāyika ) Prātiśākhyas, by Mangal Deva Shāstri.
(f) An Index to the Rāmāyaṇa, by Manmath Nāth Roy.
(g) An Index to S’abara’s Bhāṣya, by the late (Col, J.A, Jacob
(h) Gleanings fromthe Tantras, by Gopinātha Kavirāj.
(i) The date of Madhusudana Sararswati, by Gopinātha Kavirāj.
(j) Descriptive notes on Sanskrit Manuscripts, by Gopinātha Kavirāj.
(k) A note on the meaning of the word Parārdha, by Umeśa Miśra. Rs.5
Vol. VIII.
(a) Indian Philosophy, by Tārakanatha Sanyal.
(b) An Index to the Rāmāyaṇa, by Manmatha Nath Roy.
(c) Index to Sabara’s Bhāṣya, by the late Col, J. A. Jacob.
(d) Heri Svāmi, the commentator of S’atapatha Brāhmana and the date of Skanda Svāmi the commentator of the Rgveda, by Mangaladeva S’āstri.
(e) Mystism in Veda, by Gopinäth Kaviraj.
(f) The Deva dāsī: a brief history of the Institution, by Manmath Nātha Roy. Rs. 5
Vol. IX.
(a) The Lifeof a Yogin, by Gopinätha Kavirāj.
(b) On the Antiquity of the Indian Art Canon by Haridas Mitra.
(c) Prāchya Vargikarana Paddhati by Satisha Ch. Guha,
(d) Yoga Vāsiṣtha and some of the minor Upanishads iby B, L. Atreya.
(e) An index to the proper names occuring Valmiki’s Rāmāyana by Manmath Nath Roy.
(f) The Philosophy of TripurāTantra by Gopinath Kaviraj.
(g) Notes on Pāśupata Philosophy by Gopinath Kaviraj. Rs.5
————
THE PRINCESS OF WALES’
SĀRASVATI BHAVANA STUDIES
(SANSKRIT)
SĀRASVATĀLÖSKA
Edited by
M. M. GOPINATH KAVIRAJ,M, A;
Kiran 1 (In progress)
(a) Mangalam, etc, by Nārāyaṇa S’āstri Khiste.
(b) Mimansaka mata samgraha,by Haranchandra Bhaṭṭāchārya,
(c) S’rimad Ācharya Mandana Miśra by Chinna Swami S’astri.,
(d) Bhagavato Buddhasya Charitram Upadeśaścha, by Gopinatha Kaviraj.
Kirana I (Supplement)
Sanskrit Kavi Parichaya-(Bhāravi) by Nanda Kishore S’armā. Rs. 1-4
Kirana II (In progress)
(a) S’āradāPrasādanam by Nārâyāna S’āstri Khiste,
(b) Chūḍāimaṇi Darśanam by S’aśadhara Tarkachūḍāmaṇī,
To be had of
The Superintendent, Government Press,
ALLAHABAD, U, P.
]