कर्म

विभागाः

  • रागप्राप्तम्
    • प्रतिदिनं भोजनं करणीयम् इति स्वाभाविकम्।
  • विधिप्राप्तम्

पुनः -

  • काम्यकर्म - अत्र सर्वाङ्गसम्भव+उत्पत्त्यपूर्व-सङ्घातेन फलम्। अतः सर्वाण्यङ्गानि कार्याणि। क्वचिद् अधिकस्याधिकम् फलम् इति भावना शक्या स्यात्।
  • नित्यकर्म - यथाशक्त्यङ्गानि क्रियेरन्।

विधिकर्मविभागाः