-
(वेदाध्ययनात् परम्)अथाऽतो(=वेदविवक्षितार्थतो) धर्म(साधन)जिज्ञासा -१,१.१
-
चोदना(=विधि)लक्षणो ऽर्थो (निःश्रेयससाधको) धर्मः -१,१.२
-
तस्य (धर्मस्य) निमित्त(=प्रमाण)-परीष्टिः(=परीक्षा) -१,१.३
-
सत्-संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धि-जन्म। तत् प्रत्यक्षम् अनिमित्तं(=अप्रमाणम्) विद्यमानोपलम्भनत्वात्(=??) -१,१.४
-
औत्पत्तिकस्(→नित्यः) तु शब्दस्यार्थेन संबन्धस्, तस्य ज्ञान(साधन)म् उपदेशो, ऽव्यतिरेकश्(→अबाधितः) चार्थे(→सुप्रयोजने) ऽनुपलब्धे(=अपूर्वज्ञाते) तत्प्रमाणं(=प्रमाज्ञानम्) बादरायणस्याऽनपेक्षत्वात्(→तत्प्रमाणं वेदः स्वतो वर्तते, न परतः)। -१,१.५
-
कर्मैके तत्र दर्शनात् -१,१.६
-
अस्थानात् -१,१.७
-
करोति शब्दात् -१,१.८
-
सत्त्वान्तरे च यौगपद्यात् -१,१.९
-
प्रकृति विकृत्योश् च -१,१.१०
-
वृद्धिश् च कर्तृभूम्नास्य -१,१.११
-
समं तु तत्र दर्शनम् -१,१.१२
-
सतः परमदर्शनं विषयानागमात् -१,१.१३
-
प्रयोगस्य परम् -१,१.१४
-
आदित्त्यवद्यौगपद्यम् -१,१.१५
-
वर्णान्तरम् अविकारः -१,१.१६
-
नादवृद्धिपरा -१,१.१७
-
नित्यस् तु स्याद् दर्शनस्य परार्थत्वात् -१,१.१८
-
सर्वत्र यौगपद्यात् -१,१.१९
-
संख्याभावात् -१,१.२०
-
अनपेक्षत्वात् -१,१.२१
-
प्रख्याभावाच् च योगस्य -१,१.२२
-
लिङ्गदर्शनाच् च -१,१.२३
-
उत्त्पत्तौ वावचनाः स्युर् अर्थस्यातन्निमित्तत्वात् -१,१.२४
-
तद्भूतानां क्रियार्थेन सामाम्नायोऽर्थस्य तन्निमित्तत्त्वात् -१,१.२५
-
लोके सन्नियमात् प्रयोगसन्निकर्षः स्यात् -१,१.२६
-
वेदांश् चैके सन्निकर्षं पुरुषाख्याः -१,१.२७
-
अनित्यदर्शनाच् च -१,१.२८
-
उक्तं तु शब्दपूर्वत्वम् -१,१.२९
-
आख्या प्रवचनात् -१,१.३०
-
परन्तु श्रुतिसामान्यमात्रम् -१,१.३१
-
कृते वा विनियोगः स्यात् कर्मणः संबन्धात् -१,१.३२
-
आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतदर्थानां तस्माद् अनित्यम् उच्यते -१,२.१
-
शास्त्रदृष्टाविरोधाच् च -१,२.२
-
तथाफलाभावात् -१,२.३
-
अन्यानर्थक्यात् -१,२.४
-
अभागिप्रतिषेधाच् च -१,२.५
-
अनित्यसंयोगात् -१,२.६
-
विधिना त्व् एकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः -१,२.७
-
तुल्यं च साम्प्रदायिकम् -१,२.८
-
आप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच् छब्दार्थस् त्व् अप्रयोगभूतस् तस्माद् उपपद्येत -१,२.९
-
गुणवादस् तु -१,२.१०
-
रूपात् प्रायात् -१,२.११
-
दूरभूयस्त्वात् -१,२.१२
-
अपराधात् कर्तुश् च पुत्रदर्शनम् -१,२.१३
-
आकालिकेप्सा -१,२.१४
-
विद्याप्रशंसा -१,२.१५
-
सर्वत्वम् आधिकारिकम् -१,२.१६
-
फलस्य कर्मनिष्पत्तेस् तेषां लोकवत्परिमाणतः फलविशेषः स्यात् -१,२.१७
-
अन्त्ययोर् यथोक्तम् -१,२.१८
-
विधिर् वा स्याद् अपूर्वत्वाद् वादमात्रम ह्य् अनर्थकम् -१,२.१९
-
लोकवद् इति चेत् -१,२.२०
-
न पूर्वत्वात् -१,२.२१
-
उक्तं तु वाक्यशेषत्वम् -१,२.२२
-
विधिश् चानर्थकः क्वचित् तस्मात् स्तुतिः प्रतीयेत तत्सामान्याद् इतरेषु तथात्वम् -१,२.२३
-
प्रकरणे सम्भवन्नपकर्षो न कल्प्येत विध्यानर्थक्यं हि तं प्रति -१,२.२४
-
विधौ च वाक्यभेदः स्यात् -१,२.२५
-
हेतुर् वा स्याद् अर्थवत्वोपपत्तिभ्याम् -१,२.२६
-
स्थितिस् तु शब्दपूर्वत्वादचोदनाच तस्य -१,२.२७
-
व्यर्थे स्तुतिर् अन्याय्येति चेत् -१,२.२८
-
अर्थस् तु विधिशेषत्वाद् यथा लोके -१,२.२९
-
यदि च हेतुर् अवतिष्ठेत निर्देशात् सामान्याद् इति चेद् अवस्था विधीनां स्यात् -१,२.३०
-
तदर्थशास्त्रात् -१,२.३१
-
वाक्यनियमात् -१,२.३२
-
बुद्धिशास्त्रात् -१,२.३३
-
अविद्यमानवचनात् -१,२.३४
-
अचेतनेऽर्थबन्धनात् -१,२.३५
-
अर्थविप्रतिषेधात् -१,२.३६
-
स्वाध्यायवद्वचनात् -१,२.३७
-
अविज्ञेयात् -१,२.३८
-
अनित्यसंयोगान् मन्त्रार्थानर्थक्यम् -१,२.३९
-
अविशिष्टस् तु वाक्यार्थः -१,२.४०
-
गुणार्थेन पुनः श्रुतिः -१,२.४१
-
परिसंख्या -१,२.४२
-
अर्थवादो वा -१,२.४३
-
अविरुद्धं परम् -१,२.४४
-
संप्रैषे कर्मगर्हानुपालम्भः संस्कारत्त्वात् -१,२.४५
-
अभिधानेऽर्थवादः -१,२.४६
-
गुणाद् अप्रतिषेधः स्यात् -१,२.४७
-
विद्यावचनम् असंयोगात् -१,२.४८
-
सतः परमविज्ञानम् -१,२.४९
-
उक्तश् चानित्यसंयोगः -१,२.५०
-
लिङ्गोपदेशश् च तदर्थवत् -१,२.५१
-
ऊहः -१,२.५२
-
विधिशब्दाश् च -१,२.५३
-
धर्मस्य शब्दमूलत्वाद् अशब्दम् अनपेक्षं स्यात् -१,३.१
-
अपि वा कर्तृसामान्यात् प्रमाणम् अनुमानं स्यात् -१,३.२
-
विरोधे त्व् अनपेक्ष्यं स्याद् असति ह्य् अनुमानम् -१,३.३
-
हेतुदर्शनाच् च -१,३.४
-
शिष्टाकोपेऽविरुद्धम् इति चेत् -१,३.५
-
न शास्त्रपरिमाणत्वात् -१,३.६
-
अपि वा कारणग्रहणे प्रयुक्तानि प्रतीयेरन् -१,३.७
-
तेष्व् अदर्शनाद् विरोधस्य समा विप्रतिपत्तिः स्यात् -१,३.८
-
शास्त्रस्था वा तन्निमित्तत्वात् -१,३.९
-
चोदितं तु प्रतीयेताविरोधात् प्रमाणेन -१,३.१०
-
प्रयोगशास्त्रम् इति चेत् -१,३.११
-
नासन्नियमात् -१,३.१२
-
अवाक्यशेषाच् च -१,३.१३
-
सर्वत्र च प्रयोगात् सन्निधानशास्त्राच् च -१,३.१४
-
अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाणं स्यात् -१,३.१५
-
अपि वा सर्व धर्मः स्यात् तन्न्यायत्वाद् विधानस्य -१,३.१६
-
दर्शनाद् विनियोगः स्यात् -१,३.१७
-
लिङ्गाभावाच् च नित्यस्य -१,३.१८
-
आख्या हि देशसंयोगात् -१,३.१९
-
न स्याद् देशान्तरेष्व् इति चेत् -१,३.२०
-
स्याद्योगाख्या हि माथुरवत् -१,३.२१
-
कर्मधर्मो वा प्रवणवत् -१,३.२२
-
तुल्यं तु कर्तृधर्मेण -१,३.२३
-
प्रयोगोत्पत्यशास्त्रत्वाच् छब्देषु न व्यवस्था स्यात् -१,३.२४
-
शब्दे प्रयत्ननिष्पत्तेर् अपराधस्य भागित्वम् -१,३.२५
-
अन्यायश् चानेकशब्दत्त्वम् -१,३.२६
-
तत्र तत्त्वम् अभियोगविशेषात् स्यात् -१,३.२७
-
तदशक्तिश् चानुरूपत्वात् -१,३.२८
-
एक देशत्वाच् च विभाक्तिव्यत्यये स्यात् -१,३.२९
-
प्रयोगचोदनाभावाद् अर्थैकत्वम् अविभागात् -१,३.३०
-
अद्रव्यशब्दत्वात् -१,३.३१
-
अन्यदर्शनाच् च -१,३.३२
-
आकृतिस् तु क्रियार्थत्वात् -१,३.३३
-
न क्रिया स्याद् इति चेदर्थान्तरे विधानं न द्रव्यम् इति चेत् -१,३.३४
-
तदर्थत्वात् प्रयोगस्याविभागः -१,३.३५
-
उक्तं समाम्नायैदम् अर्थ्यं तस्मात् सर्वं तदर्थं स्यात् -१,४.१
-
अपि वा नामधेयं स्याद् यदुत्पत्तावपूर्वम् अविधायकत्वात् -१,४.२
-
यस्मिन् गुणोपदेशः प्रधानतोऽभिसम्बन्धः -१,४.३
-
तत्प्रख्यञ् चान्यशास्त्रम् -१,४.४
-
तद्व्यपदेशं च -१,४.५
-
नामधेये गुणश्रुतेः स्याद् विधानम् इति चेत् -१,४.६
-
तुल्यत्वात् क्रिययोर् न -१,४.७
-
ऐकशब्द्ये परार्थवत् -१,४.८
-
तद्गुणास् तु विधायेर् अन्नविभागाद् विधानार्थे न चेद् अन्येन शिष्टाः -१,४.९
-
बर्हिराज्ययोर् असंस्कारे शब्दलाभाद् अतच्छब्दः -१,४.१०
-
प्रोक्षणीष्व् अर्थसंयोगात् -१,४.११
-
तथानिर्मन्थ्ये -१,४.१२
-
वैश्वदेवे विकल्प इति चेत् -१,४.१३
-
न वा प्रकरणात् प्रत्यक्षविधानाच् च न हि प्रकरणं द्रव्यस्य -१,४.१४
-
मिथश् चानर्थसम्बन्धः -१,४.१५
-
परार्थत्वाद् गुणानाम् -१,४.१६
-
पूर्ववन्तोऽविधानार्थास् तत्सामर्थ्यं समाम्नाये -१,४.१७
-
गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युर् अनर्थका न हि तं प्रत्यर्थवत्तास्ति -१,४.१८
-
तच्छेषो नोपपद्यते -१,४.१९
-
अविभागाद् विधानार्थे स्तुत्यर्थेनोपपद्येरन् -१,४.२०
-
कारणं स्याद् इति चेत् -१,४.२१
-
आनर्थक्याद् अकारणं कर्तुर् हि कारणानि गुणार्थो हि विधीयते -१,४.२२
-
तत्सिद्धिः -१,४.२३
-
जातिः -१,४.२४
-
सारूप्यात् -१,४.२५
-
प्रशंसा -१,४.२६
-
भूमा -१,४.२७
-
लिङ्गसमवायात् -१,४.२८
-
सन्दिग्धेषु वाक्यशेषात् -१,४.२९
-
अर्थाद् वा कल्पनैकदेशत्वात् -१,४.३०
-
भावार्थाः कर्मशब्दास् तेभ्यः क्रिया प्रतीयेतैष ह्य् अर्थो विधीयते -२,१.१
-
सर्वेषां भावोऽर्थ इति चेत् -२,१.२
-
येषाम् उत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस् तानि नामानि तस्मात् तेभ्यः पराकाङ्क्षा भूतत्वात् स्वे प्रयोगै -२,१.३
-
येषां तूत्पत्ताव् अर्थे स्वे प्रयोगो न विद्यते तान्य् आख्यातानि तस्मात् तेभ्यः प्रतीयेताश्रितत्वात् प्रयोगस्य -२,१.४
-
चोदना पुनर् आरम्भः -२,१.५
-
तानि द्वैधं गुणप्रधानभूतानि -२,१.६
-
यैर् द्रव्यं न चिकीर्ष्यते तानि प्रधानभूतानि द्रव्यस्य गुणभूतत्वात् -२,१.७
-
यैस् तु द्रव्यं चिकीर्ष्यते गुणस् तत्र प्रतीयेत तस्य द्रव्यप्रधानत्वात् -२,१.८
-
धर्ममात्रे तु कर्म स्याद् अनिर्वृत्तेः प्रयाजवत् -२,१.९
-
तुल्यश्रुतित्वाद् वेतरैः सधर्मः स्यात् -२,१.१०
-
द्रव्योपदेश इति चेत् -२,१.११
-
न तदर्थत्वाल् लोकवत् तस्य च शेषभूतत्वात् -२,१.१२
-
स्तुतशस्त्रयोस् तु संस्कारो याज्यावद् देवताभिधानत्वात् -२,१.१३
-
अर्थेन त्व् अपकृष्येत देवतानाम् अचोदनार्थस्य गुणभूतत्वात् -२,१.१४
-
वशावद् वा गुणार्थं स्यात् -२,१.१५
-
न श्रुतिसमवायित्वात् -२,१.१६
-
व्यपदेशभेदाच् च -२,१.१७
-
गुणश् चानर्थकः स्यात् -२,१.१८
-
तथा याज्यापुरोरुचोः -२,१.१९
-
वशायाम् अर्थसमवायात् -२,१.२०
-
यच् चेति वार्थवत्त्वात् स्यात् -२,१.२१
-
न त्वाम्नातेषु -२,१.२२
-
दृश्यते -२,१.२३
-
अपि वा श्रुतिसंयोगात् प्रकरणे स्तौतिशंसती क्रियोत्पात्तिं विदध्याताम् -२,१.२४
-
शब्दपृथक्त्वाच् च -२,१.२५
-
अनर्थकं च तद्वचनम् -२,१.२६
-
अन्यश् चार्थः प्रतीयते -२,१.२७
-
अभिधानं च कर्मवत् -२,१.२८
-
फलनिर्वृत्तिश् च -२,१.२९
-
विधिमन्त्रयोर् ऐकार्थ्यम् ऐकशब्द्यात् -२,१.३०
-
अपि वा प्रयोगसामर्थ्यान् मन्त्रोऽभिधानवाची स्यात् -२,१.३१
-
तच्चोदकेषु मन्त्राख्या -२,१.३२
-
शेषे ब्राह्मणशब्दः -२,१.३३
-
अनाम्नातेष्व् अमन्त्रत्वमाम्नातेषु हि विभागः -२,१.३४
-
तेषाम् ऋग्यत्रार्थवशेन पादव्यवस्था -२,१.३५
-
गीतिषु स माख्या -२,१.३६
-
शेषे यजुः शब्दाः -२,१.३७
-
निगदो वा चतुर्थं स्याद् धर्मविशेषात् -२,१.३८
-
व्यपदेशाच् च -२,१.३९
-
यजूंषि वा तद्रूपत्वात् -२,१.४०
-
वचनाद् धर्मविशेषः -२,१.४१
-
अर्थाच् च -२,१.४२
-
गुणार्थो व्यपदेशः -२,१.४३
-
सर्वेषाम् इति चेत् -२,१.४४
-
न, ऋग्व्यपदेशात् -२,१.४५
-
अर्थैकत्वाद् एकं वाक्यं साकाङ्क्षं चेद् विभागे स्यात् -२,१.४६
-
समेषु वाक्यभेदः स्यात् -२,१.४७
-
अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात् -२,१.४८
-
व्यवायान् नानुषज्येत -२,१.४९
-
शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् -२,२.१
-
एकस्यैवं पुनः श्रुतिर् अविशेषाद् अनर्थकं हि स्यात् -२,२.२
-
प्रकरणं तु पौर्णमास्यां रूपावचनात् -२,२.३
-
विशेषदर्शनाच् च सर्वेषां समेषु ह्य् अप्रवृत्तिः स्यात् -२,२.४
-
गुणस् तु श्रुतिसंयोगात् -२,२.५
-
चोदना वा गुणानां युगपच्छास्त्राच् चोदिते हि तदर्थत्वात् तस्यतस्योपदिश्येत -२,२.६
-
व्यपदेशश् च तद्वत् -२,२.७
-
लिङ्गदर्शनाच् च -२,२.८
-
पौर्णमासीवद् उपांशुयाजः स्यात् -२,२.९
-
चोदना वाप्रकृतत्वात् -२,२.१०
-
गुणोपबन्धात् -२,२.११
-
प्राये वचनाच् च -२,२.१२
-
आघाराग्निहोत्रम् अरूपत्वात् -२,२.१३
-
संज्ञोपबन्धात् -२,२.१४
-
अप्रकृतत्वाच् च -२,२.१५
-
चोदना वा शब्दार्थस्य प्रयोगभूतत्वात् तत्सन्निधेर् गुणार्थेन पुनः श्रुतिः -२,२.१६
-
द्रव्यसंयोगाच् चोदना पशुसोमयोः प्रकरणे ह्य् अनर्थको द्रव्यसंयोगो न हि तस्य गुणार्थेन -२,२.१७
-
अचोदकाश् च संस्काराः -२,२.१८
-
तद्भेदात् कर्मणोऽभ्यासो द्रव्यपृथक्त्वाद् अनर्थकं हि स्याद् भेदो द्रव्यगुणीभावात् -२,२.१९
-
संस्कारस् तु न भिद्येत परार्थत्वाद् द्रव्यस्य गुणभूतत्वात् -२,२.२०
-
पृथक्त्त्वनिवेशात् संख्यया कर्मभेदः स्यात् -२,२.२१
-
संज्ञा चोत्पत्तिसंयोगात् -२,२.२२
-
गुणाश् चापूर्वसंयोगे वाक्योः समत्त्वात् -२,२.२३
-
अगुणे तु कर्मशब्दे गुणस् तत्र प्रतीयेत -२,२.२४
-
फलश्रुतेस् तु कर्म स्यात् फलस्य कर्मयोगित्वात् -२,२.२५
-
अतुल्यत्वात् तु वाक्ययोर् गुणे तस्य प्रतीयेत -२,२.२६
-
समेषु कर्मयुक्तं स्यात् -२,२.२७
-
सौभरे पुरुषश्रुतेर् निधनं कामसंयोगः -२,२.२८
-
सर्वस्य वोक्तकामत्वात् तस्मिन् कामश्रुतिः स्यान् निधनार्था पुनः श्रुतिः -२,२.२९
-
गुणस् तु क्रतुसंयोगात् कर्मान्तरं प्रयोजयेत् संयोगस्याशेषभूत्वात् -२,३.१
-
एकस्य तु लिङ्गभेदात् प्रयोजनार्थम् उच्येतैकत्वं गुणवाक्यत्वात् -२,३.२
-
अवेष्टौ यज्ञसंयोगात्क्रतुप्रधानमुच्यते -२,३.३
-
आधाने सर्वशेषत्वात् -२,३.४
-
अयनेषु चोदनान्तरं संज्ञोपबन्धात् -२,३.५
-
अगुणाच् च कर्मचोदना -२,३.६
-
समाप्तं च फले वाक्यम् -२,३.७
-
विकारो वा प्रकरणात् -२,३.८
-
लिङ्गदर्शनाच् च -२,३.९
-
गुणात् संज्ञोपबन्धः -२,३.१०
-
समाप्तिर् अविशिष्टा -२,३.११
-
संस्कारश् चाप्रकरणेऽकर्मशब्दत्वात् -२,३.१२
-
यावद् उक्तं वा कर्मणः श्रुतिमूलत्वात् -२,३.१३
-
यजतिस् तु द्रव्यफलभोक्तृसंयोगाद् एतेषां कर्मसम्बन्धात् -२,३.१४
-
लिङ्गदर्शनाच् च -२,३.१५
-
विषये प्रायदर्शनात् -२,३.१६
-
अर्थवादोपपत्तेश् च -२,३.१७
-
संयुक्तस् त्व् अर्थशब्देन तदर्थः श्रुतिसंयोगात् -२,३.१८
-
पात्नीवते तु पूर्वत्वाद् अवच्छेदः -२,३.१९
-
अद्रव्यत्वात् कवेले कर्मशेषः स्यात् -२,३.२०
-
अग्निस् तु लिङ्गदर्शनात् क्रतुशब्दः प्रतीयेत -२,३.२१
-
द्रव्यं वा स्याच् चोदनायास् तदर्थत्वात् -२,३.२२
-
तत्संयोगात् क्रतुस् तदाख्यः स्यात् तेन धर्मविधानानि -२,३.२३
-
प्रकरणान्तरे प्रयोजनान्यत्वम् -२,३.२४
-
फलं चाकर्मसंनिधौ -२,३.२५
-
संनिधौ त्व् अविभागात् फलार्थेन पुनः श्रुतिः -२,३.२६
-
आग्नेयसूक्तहेतुत्वाद् अभ्यासेन प्रतीयेत -२,३.२७
-
अविभागात् तु कर्मणां द्विरुक्तेर् न विधीयते -२,३.२८
-
अन्यार्था वा पुनः श्रुतिः -२,३.२९
-
यावज्जीविकोऽभ्यासः कर्मधर्मः प्रकरणात् -२,४.१
-
कर्तुर् वा श्रुतिसंयोगात् -२,४.२
-
लिङ्गदर्शनाच् च कर्मधर्मे हि प्रक्रमेण नियम्येत तत्रानर्थकम् अन्यत् स्यात् -२,४.३
-
व्यपवर्गं च दर्शयति कालश् चेत् कर्मभेदः स्यात् -२,४.४
-
अनित्यत्वात् तु नैवं स्यात् -२,४.५
-
विरोधश् चापि पूर्ववत् -२,४.६
-
कर्तुस् तु धर्मनियमात् कालशास्त्रं निमित्तं स्यात् -२,४.७
-
नामरूपधर्मविशेषपुनरुक्तिनिन्दाशाक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच् छाखान्तरेषु कर्मभेदः स्यात् -२,४.८
-
एकं वा संयोगरूपचोदनाख्याविशेषात् -२,४.९
-
न नाम्ना स्याद् अचोदनाभिधानत्वात् -२,४.१०
-
सर्वेषां चैककर्म्यं स्यात् -२,४.११
-
कृतकं चाभिधानम् -२,४.१२
-
एकत्वेऽपि परम् -२,४.१३
-
विद्यायां धर्मशास्त्रम् -२,४.१४
-
अग्नेयवत्पुनर्वचनम् -२,४.१५
-
अद्विर्वचनं वा श्रुतिसंयोगाविशेषात् -२,४.१६
-
अर्थासन्निधेश् च -२,४.१७
-
न चैकं प्रतिशिष्यते -२,४.१८
-
समाप्तिवच् च संप्रेक्षा -२,४.१९
-
एकत्वेऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि -२,४.२०
-
प्रायश्चित्तं निमित्तेन -२,४.२१
-
प्रक्रमाद् वा नियोगेन -२,४.२२
-
समाप्तिः पूर्ववत्त्वाद्यथाज्ञाते प्रतीयेत -२,४.२३
-
लिङ्गमविशिष्टं सर्वशेषत्वान् न हि तत्र कर्मचोदना तस्मात् द्वादशाहस्याहारव्यपदेशः स्यात् -२,४.२४
-
द्रव्ये चाचोदितत्वाद् विधीनाम् अव्यवस्था स्यान् निर्देशाद् व्यतिष्ठेत तस्मान् नित्यानुवादः स्यात् -२,४.२५
-
विहितप्रतिषेधात् पक्षेऽतिरेकः स्यात् -२,४.२६
-
सारस्वते विप्रतिषेधाद्यदेति स्यात् -२,४.२७
-
उपहव्येऽप्रतिप्रसवः -२,४.२८
-
गुणार्था वा पुनः श्रुतिः -२,४.२९
-
प्रत्ययं चापि दर्शयति -२,४.३०
-
अपि वा क्रमसंयोगाद् विधिपृथक्त्वम् एकस्यां व्यवतिष्ठेत -२,४.३१
-
विरोधिना त्व् असंयोगाद् ऐककर्म्ये तत्संयोगाद् विधीनां सर्वकर्मप्रत्ययः स्यात् -२,४.३२
-
अथातः शेषलक्षणम् -३,१.१
-
शेषः परार्थत्वात् -३,१.२
-
द्रव्यगुणसंस्कारेषु बादरिः -३,१.३
-
कर्माण्यपि जैमिनिः फलार्थत्वात् -३,१.४
-
फलं च पुरुषार्थत्वात् -३,१.५
-
पुरुषश् च कर्मार्थत्वात् -३,१.६
-
तेषाम् अर्थेन सबन्धः -३,१.७
-
विहितस् तु सर्वधर्मः स्यात् संयोगतोऽविशेषात् प्रकरणाविशेषाच् च -३,१.८
-
अर्थलोपाद् अकर्मे स्यात् -३,१.९
-
फलं तु सह चेष्टया शब्दार्थोऽभावाद् विप्रयोगे स्यात् -३,१.१०
-
द्रव्यं चोत्पत्तिसंयोगात् तद् अर्थम् एव चोद्येत -३,१.११
-
अर्थैकत्वे द्रव्यगुणयोर् ऐककर्म्यान् नियमः स्यात् -३,१.१२
-
एकत्वयुक्तम् एकस्य श्रुतिसंयोगात् -३,१.१३
-
सर्वेषां वा लक्षणत्वाद् अविशिष्टं हि लक्षणम् -३,१.१४
-
चोदितेतुपरार्थत्वाद् यथाश्रुति प्रतीयेता -३,१.१५
-
संस्काराद् वागुणानाम् अव्यवस्था स्यात् -३,१.१६
-
व्यवस्थावार्थस्य श्रुतिसंयोगात् तस्य शब्द प्रमाणत्वात् -३,१.१७
-
आनर्थक्यात्तदङ्गेषु -३,१.१८
-
कर्तृगुणे तु कर्मासमवायाद् वाक्यभेदः स्यात् -३,१.१९
-
साकाङ्क्षं त्व् एकवाक्यं स्याद् असमाप्तं हि पूर्वेण -३,१.२०
-
सन्दिग्धे तुब्यवायाद् वाक्यभेदः स्यात् -३,१.२१
-
गुणानां च परार्थत्त्वाद् असम्बन्धः समत्वात् स्यात् -३,१.२२
-
मिथश् चानर्थसम्वन्धात् -३,१.२३
-
आनन्तर्यम् अचोदना -३,१.२४
-
बाक्यानां च समाप्तत्वात् -३,१.२५
-
शेषस् तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस् तेषाम् असम्बन्धात् -३,१.२६
-
व्यवस्था वार्थसंयोगाल् लिङ्गस्यार्थेन सम्बन्धाल्लक्षणार्था गुणश्रुतिः -३,१.२७
-
अर्थाभिधानसामर्थ्यान् मन्त्रेषु शेषभावः स्यात् तस्माद् उत्पत्तिसम्बन्धोऽर्थेन नित्यसंयोगात् -३,२.१
-
संस्कारकत्वाद् अचोदितेन स्यात् -३,२.२
-
वचनात् त्व् अयथार्थम् ऐन्द्री स्यात् -३,२.३
-
गुणाद् वाप्य् अभिधानं स्यात् सम्बन्धस्याशास्त्रहेतुत्वात् -३,२.४
-
तथाहवानम् अपीति चेत् -३,२.५
-
नकालविधिश् चोदितत्वात् -३,२.६
-
गुणाभावात् -३,२.७
-
लिङ्गाच् च -३,२.८
-
विधिकोपश् चोपदेशे स्यात् -३,२.९
-
तथोत्थानविसर्जने -३,२.१०
-
सूक्तवाके च कालविधिः परार्थत्वात् -३,२.११
-
उपदेशो वा याज्याशब्दो हि नाकस्मात् -३,२.१२
-
सदेवतार्थस् तत्संयोगात् -३,२.१३
-
प्रतिपत्तिर् इति चेत् स्विष्टकृद्वदुभयसंस्कारः स्यात् -३,२.१४
-
कृत्स्नोपदेशाद् उभयत्र सर्ववचनम् -३,२.१५
-
यथार्थं वा शेषभूतसंस्कारात् -३,२.१६
-
वचनाद् इति चेत् -३,२.१७
-
प्रकरणाविभागाद् उभे प्रति कृत्स्नशब्दः -३,२.१८
-
लिङ्गक्रमसमाख्यानात् काम्ययुक्तं समामनानम् -३,२.१९
-
अधिकारे च मन्त्रविधिर् अतदाख्येषु शिष्टत्वात् -३,२.२०
-
तदाख्यो वा प्रकरणोपपत्तिभ्याम् -३,२.२१
-
अनर्थकश् चोपदेशः स्याद् असम्बन्धात् फलवता न ह्य् उपस्थानं फलवत् -३,२.२२
-
सर्वेषां चोपदिष्टत्वात् -३,२.२३
-
लिङ्गसमाख्यानाभ्यां भक्षार्थतानुवाकस्य -३,२.२४
-
तस्य रूपोपदेशाभ्याम् अपकर्षोऽर्थस्य चोदितत्वात् -३,२.२५
-
गुणाभिधानान् मन्द्रादिर् एकमन्त्रः स्यात् तयोर् एकार्थसंयोगात् -३,२.२६
-
लिङ्गविशेषनिर्देशात् समानविधानेष्व् अनैन्द्राणाम् अमन्त्रत्वम् -३,२.२७
-
यथादेवतं वा तत्प्रकृतित्वं हि दर्शयति -३,२.२८
-
पुनरभ्युन्नीतेषु सर्वेषाम् उपलक्षणं द्विशेषत्वात् -३,२.२९
-
अनयाद् वा पूर्वस्यानुपलक्षणम् -३,२.३०
-
ग्रहणाद् वापनयः स्यात् -३,२.३१
-
पात्नीवते तु पूर्ववत् -३,२.३२
-
ग्रहणाद् वापनीतं स्यात् -३,२.३३
-
त्वष्टारं तूपलक्षयेत् पानात् -३,२.३४
-
अतुल्यत्वात् तु नैवं स्यात् -३,२.३५
-
त्रिंशच् च परार्थत्वात् -३,२.३६
-
वषट्कारश् च कर्तृवत् -३,२.३७
-
छन्दः प्रतिषेधस् तु सर्वगामित्वात् -३,२.३८
-
ऐन्द्राग्ने तु लिङ्गभाबात् स्यात् -३,२.३९
-
एकस्मिन् वा देवतान्तराद् विभागवत् -३,२.४०
-
छन्दश् च देवतावत् -३,२.४१
-
सर्वेषु वाभावाद् एकच्छन्दसः -३,२.४२
-
सर्वेषां वैकमन्त्र्यम् ऐतिशायनस्य भक्तिपानत्वात् सवनाधिकारो हि -३,२.४३
-
श्रुतेर् जाताधिकारः स्यात् -३,३.१
-
वेदो वा प्रायदर्शनात् -३,३.२
-
लिङ्गाच् च -३,३.३
-
धर्मोपदेशाच् च न हि द्रव्येण सम्बन्धः -३,३.४
-
त्रयीविद्याख्या च तद्विद् धि -३,३.५
-
व्यक्तिक्रमे यथाश्रुतीति चेत् -३,३.६
-
न सर्वस्मिन् निवेशात् -३,३.७
-
वेदसंयोगान् न प्रकरणेन बाध्यते -३,३.८
-
गुणमुख्यव्यतिक्रमे तदर्थत्वान् मुख्येन वेदसंयोगः -३,३.९
-
भूयस्त्वेनोभयश्रुति -३,३.१०
-
असंयुक्तं प्रकरणाद् इति कर्तव्यतार्थित्वात् -३,३.११
-
क्रमश् च देशसामान्यात् -३,३.१२
-
आख्या चैवम तदर्थत्वात् -३,३.१३
-
श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां समवाये पारदौर्बल्यम् अर्थविप्रकर्षात् -३,३.१४
-
अहीनो वा प्रकरणाद् गौणः -३,३.१५
-
असंयोगात् तु मुख्यस्य तस्माद् अपकृष्येत -३,३.१६
-
द्वित्वबहुत्वयुक्तं वा चोदनात् तस्य -३,३.१७
-
पक्षेणार्थकृतस्येति चेत् -३,३.१८
-
नकृतेर् एकसंयोगात् -३,३.१९
-
जाघनी चैकदेशत्वात् -३,३.२०
-
चोदना वापूर्वत्वात् -३,३.२१
-
एकदेश इति चेत् -३,३.२२
-
न प्रकृतेर् अशास्त्रनिष्पत्तेः -३,३.२३
-
सन्तर्दनं प्रकृतौ क्रयणवदनर्थलोपात् स्यात् -३,३.२४
-
उत्कर्षो वा ग्रहणाद् विशेषस्य -३,३.२५
-
कर्तृतो वा विशेषस्य तन्निमित्तत्वात् -३,३.२६
-
क्रतुतो वार्थवादान् उपपत्तेः स्यात् -३,३.२७
-
संस्थाश् च कर्तृवद् धारणार्थाविशेषात् -३,३.२८
-
उक्थ्यादिषु वार्थस्य विद्यमानत्वात् -३,३.२९
-
अविशेषात् स्तुतिर् व्यर्थेति चेत् -३,३.३०
-
स्याद् अनित्यत्वात् -३,३.३१
-
सङ्ख्यायुक्तं क्रतोः प्रकरणात् स्यात् -३,३.३२
-
नैमित्तिकं वा कर्तृसंयोगाल् लिङ्गस्य तन्निमित्तत्वात् -३,३.३३
-
पौष्णं पैषणं विकृतौ प्रतीयेताचोदनात् प्रकृतौ -३,३.३४
-
तत्सर्वार्थम् अविशेषात् -३,३.३५
-
चरौवार्थोक्तं पुरोडाशेऽर्थविप्रतिषेधात् पशौ न स्यात् -३,३.३६
-
चराव् अपीति चेत् -३,३.३७
-
न पक्तिनामत्वात् -३,३.३८
-
एकस्मिन्न् एकसंयोगात् -३,३.३९
-
धर्माविप्रतिषेधाच् च -३,३.४०
-
अपि वा सद्वितीये स्याद् देवतानिमित्तत्वात -३,३.४१
-
लिङ्गदर्शनाच् च -३,३.४२
-
वचनात् सर्वपेषणं तं प्रति शास्त्रवत्वाद् अर्थाभावाद् विचराव् अपेषणं भवति -३,३.४३
-
एकस्मिन् वार्थधर्मत्वाद् ऐन्द्राग्नव् अदुभयोर् न स्याद् अचोदितत्वात् -३,३.४४
-
हेतुमात्रम् अदन्तत्वम् -३,३.४५
-
वचनं परम् -३,३.४६
-
निवीताम् इति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात् -३,४.१
-
अपदेशो वार्थस्य विद्यमानतत्त्वात् -३,४.२
-
विधिस्तवर्पूर्वत्वात् स्यात् -३,४.३
-
स प्रायात् कर्मधर्मः स्यात् -३,४.४
-
वाक्यशेषत्वात् -३,४.५
-
तत्प्रकरणे यत् तत् संयुक्तम् अविप्रतिषेधात् -३,४.६
-
तत्प्रधाने वा तुल्यवत् प्रसंख्यानाद् इतरस्य तदर्थत्वात् -३,४.७
-
अर्थवादो वा प्रकरणात् -३,४.८
-
विधिना चैकवाक्यत्वात् -३,४.९
-
दिग्विभागश् च तद्वत् सम्बन्धस्यार्थहेतुत्वात् -३,४.१०
-
परुषि दितपूर्णघृतविदग्धं च तद्वत् -३,४.११
-
अकर्म क्रतुसंयुक्तं संयोगान् नित्यानुवादः स्यात् -३,४.१२
-
विधिर् वा संयोगान्तरात् -३,४.१३
-
अहीनवत् पुरुषस् तदर्थत्वात् -३,४.१४
-
प्रकरणविशेषाद् वा तद्युक्तस्य संस्कारो द्रव्यवत् -३,४.१५
-
व्यपदेशाद् अपकृष्येत -३,४.१६
-
शंयौ च सर्वपरिदानात् -३,४.१७
-
प्रागपरोधान् मलवद् वाससः -३,४.१८
-
अन्नप्रतिषेधाच् च -३,४.१९
-
अप्रकरणे तु तद्वर्मस् ततो विशेषात् -३,४.२०
-
अद्रव्यत्वात् तु शेषः स्यात् -३,४.२१
-
वेदसंयोगात् -३,४.२२
-
द्रव्यसंयोगाच् च -३,४.२३
-
स्याद् वास्य संयोगवत् फलेन सम्बन्धस् तस्मात् कर्मैतिशायनः -३,४.२४
-
शेषाः प्रकरणेऽविशेषात् सर्वकर्मणाम् -३,४.२५
-
होमास् तु व्यवतिष्ठेर् अन्नाहवनीयसंयोगात् -३,४.२६
-
शेषश् च समाख्यानात् -३,४.२७
-
दोषात् त्व् इष्टिर् लौकिके स्याच् छास्त्राद् धि वैदिक न दोषः स्यात् -३,४.२८
-
अर्थवादो वानुपपातत् तस्माद् यज्ञे प्रतीयेत -३,४.२९
-
अचोदित च कर्मभेदात् -३,४.३०
-
लिङ्गाद् आर्त्विजे स्यात् -३,४.३१
-
पानव्यापच् च तद्वत् -३,४.३२
-
दोषात् तु वैदिके स्याद् अर्थाद् धि लौकिके न दोषः स्यात् -३,४.३३
-
तत्सर्वत्राविशेषात् -३,४.३४
-
स्वामिनो वा तदर्थत्वात् -३,४.३५
-
लिङ्गदर्शनाच् च -३,४.३६
-
सर्वप्रदानं हविषस् तदर्थत्वात् -३,४.३७
-
निरवदानात् तु शेषः स्यात् -३,४.३८
-
उपायो वा तदर्थत्वात् -३,४.३९
-
कृतत्वात् तु कर्मणः सकृत् स्याद् द्रव्यस्य गुणभूतत्वात् -३,४.४०
-
शेषदर्शनाच् च -३,४.४१
-
अप्रयोजकत्वाद् एकस्मात् क्रियेरञ् छेषस्य गुणभूतत्वात् -३,४.४२
-
संस्कृतत्वाच् च -३,४.४३
-
सर्वेभ्यो वा कारणाविशेषात् संस्कारस्य तदर्थत्वात् -३,४.४४
-
लिङ्गदर्शनाच् च -३,४.४५
-
एकस्माच् चेद् यथाकाम्यम् अविशेषात् -३,४.४६
-
मुख्याद् वा पूर्वकालत्वात् -३,४.४७
-
भक्षाश्रवणाद् दानशब्दः परिक्रये -३,४.४८
-
तत्संस्तवाच् च -३,४.४९
-
भक्षार्थो वा द्रव्ये समत्वात् -३,४.५०
-
व्यादेशाद् दानसंस्तुतिः -३,४.५१
-
आज्याच् च सर्वसंयोगात् -३,५.१
-
कारणाच् च -३,५.२
-
एकस्मिन्त् समवत्तशब्दात् -३,५.३
-
आज्ये च दर्शनात्स्विष्टकृदर्थवदस्य -३,५.४
-
अशेषत्वात् तु नैवं स्यात् सर्वादानाद् अशेषता -३,५.५
-
साधारण्यान् न ध्रुवायां स्यात् -३,५.६
-
अवत्तत्वाच् च जुह्वां तस्य च होमसंयोगात् -३,५.७
-
चमसवद् इति चेत् -३,५.८
-
न चोदनाविरोधाद् धविः प्रकल्पनात्वाच् च -३,५.९
-
उत्पन्नाधिकारात् सति सर्ववचनम् -३,५.१०
-
जातिविशेषात् परम् -३,५.११
-
अन्त्यम् अरेकार्थे -३,५.१२
-
साकम्प्रस्थाय्ये स्विष्टकृद् इडं च तद्वत् -३,५.१३
-
सौत्रामण्यां च ग्रहेषु -३,५.१४
-
तद्वच् च शेषवचनम् -३,५.१५
-
द्रव्यैकत्वे कर्मभेदात् प्रतिकर्म क्रियेरन् -३,५.१६
-
अविभागाच् च शेषस्य सर्वान् प्रत्यविशिष्ठत्वात् -३,५.१७
-
ऐन्द्रवायवे तु वचनात् प्रतिकर्म भक्षः स्यात् -३,५.१८
-
सोमेऽवचनाद् भक्षो न विद्यते -३,५.१९
-
स्याद् वान्यार्थदर्शनात् -३,५.२०
-
वचनानि त्व् अपूर्वत्वात् तस्माद् यथोपदेशं स्युः -३,५.२१
-
चमसेषु समाख्यानात् संयोगस्य तन्निमित्तत्त्वात् -३,५.२२
-
उद्गातृचमसमेकः श्रुतिसंयोगात् -३,५.२३
-
सर्वे वा सर्वसंयोगात् -३,५.२४
-
स्तोत्रकारिणां वा तत्संयोगाद् बहुश्रुतेः -३,५.२५
-
सर्वे तु वेदसंयोगात् कारणाद् एकदेशे स्यात् -३,५.२६
-
ग्रावस्तुतो भक्षो न विद्यतेऽनाम्नानात् -३,५.२७
-
हारियोजने वा सर्वसंयोगात् -३,५.२८
-
चमसिनां वा सन्निधानात् -३,५.२९
-
सर्वेषां तु विधित्वात् तदर्था चमसिश्रुतिः -३,५.३०
-
वषट्काराच् च भक्षयेत् -३,५.३१
-
होमाभिषबाभ्यां च -३,५.३२
-
प्रत्यक्षोपदेशाच् चमसानाम् अव्यक्तः शेषे -३,५.३३
-
स्याद् वा कारणभावाद् अनिर्देशश् चमसानां कर्तुस् तद्वचनत्वात् -३,५.३४
-
चमसे चान्यदर्शनात् -३,५.३५
-
एकपात्रे क्रमाद् अध्वर्युः पूर्वो भक्षयेत् -३,५.३६
-
होता वा मन्त्रवर्णात् -३,५.३७
-
वचनाच् च -३,५.३८
-
कारणानुपूर्व्याच् च -३,५.३९
-
वचनाद् अनुज्ञातभक्षणम् -३,५.४०
-
तदुपहूत उपह्वयस्वेत्य् अनेनानुज्ञापयेलिङ्गात् -३,५.४१
-
तत्रार्थात् प्रतिवचनम् -३,५.४२
-
तदेकत्राणां समवायात् -३,५.४३
-
याज्यापनयेनापनीतो भक्षः प्रवरवत् -३,५.४४
-
यष्टुर् वा कारणागमात् -३,५.४५
-
प्रवृत्तत्वात् प्रवरस्यानपायः -३,५.४६
-
फलचमसो नैमित्तिको भक्षविकारः श्रुतिसंयोगात् -३,५.४७
-
इज्याबिकारो वा संस्कारस्य तदर्थत्वात् -३,५.४८
-
होमात् -३,५.४९
-
चमसैश् च तुल्यकालत्वात् -३,५.५०
-
लिङ्गदर्शनाच् च -३,५.५१
-
अनुप्रसर्पिषु सामान्यात् -३,५.५२
-
ब्रह्मणा वा तुल्यशब्दत्वात् -३,५.५३
-
तत् सर्वार्थम् अप्रकरणात् -३,६.१
-
प्रकृतौ वाद्विरुक्तत्वात् -३,६.२
-
तद्वर्जं तु वचनप्राप्ते -३,६.३
-
दर्शनाद् इति चेत् -३,६.४
-
न चोदनैकार्थ्यात् -३,६.५
-
उत्पत्तिर् इति चेत् -३,६.६
-
न तुल्यत्वात् -३,६.७
-
चोदनार्थकार्त्स्न्यात् तु मुख्यविप्रतिषेधात् प्रकृत्यर्थः -३,६.८
-
प्रकरणविशेषात् तु विकृतौ विरोधि स्यात् -३,६.९
-
नैमित्तिकं तु प्रकृतौ तद्विकारः संयोगविशेषात् -३,६.१०
-
इष्टयर्थमग्न्याधेयं प्रकरणात् -३,६.११
-
न वा तासां तदर्थत्वात् -३,६.१२
-
लिङ्गदर्शनाच् च -३,६.१३
-
तत्प्रकृत्यर्थं यथान्येऽनारभ्यवादाः -३,६.१४
-
सर्वार्थ वाग्न्यधानस्य स्वकालत्वात् -३,६.१५
-
तासाम् अग्निः प्रकृतितः प्रयाजवत् स्यात् -३,६.१६
-
न वा तासां तदर्थत्वात् -३,६.१७
-
तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषात् -३,६.१८
-
स्थानाच् च पूर्वस्य -३,६.१९
-
श्वस् त्व् एकेषां तत्र प्राक्श्रुतिर् गुणार्था -३,६.२०
-
तेनोत्कृष्टस्य कालविधिर् इति चेत् -३,६.२१
-
नैकदेशत्वात् -३,६.२२
-
अर्थेनेति चेत् -३,६.२३
-
न श्रुतिविप्रतिषेधात् -३,६.२४
-
स्थानात् तु पूर्वस्य संस्कारस्य तदर्थत्वात् -३,६.२५
-
लिङ्गदर्शनाच् च -३,६.२६
-
अचोदना गुणार्थेन -३,६.२७
-
दोहयोः कालभेदाद् असंयुक्तं शृतं स्यात् -३,६.२८
-
प्रकरणविभागाद् वा तत्संयुक्तस्य कालशास्त्रम् -३,६.२९
-
तद्वत् सवनान्तरे ग्रहाम्नानम् -३,६.३०
-
रशना च लिङ्गदर्शनात् -३,६.३१
-
आराच् छिष्टम् असंयुक्तम् इतरैः सन्निधानात् -३,६.३२
-
संयुक्तं वा तदर्थत्वाच् छेषस्य तन्निमित्तत्वात् -३,६.३३
-
निर्देशाद् व्यवतिष्ठेत -३,६.३४
-
अग्न्यङ्गम् अप्रकरणे तद्वत् -३,६.३५
-
नैमित्तिकम् अतुल्यत्वाद् असमानविथानां स्यात् -३,६.३६
-
प्रतिनिधिश् च मिमांसा-३,६.३७
-
तद्वत्प्रयोजनैकत्वात् -३,६.३८
-
अशास्त्रलक्षणत्वाच्च -३,६.३९
-
नियमार्था गुणश्रुतिः -३,६.४०
-
संस्थास् तु समानविधानाः प्रकरणाविशेषात् -३,६.४१
-
व्यपदेशश् च तुल्यवत् -३,६.४२
-
विकासस् तु कामसंयोगे नित्यस्य समत्वात् -३,६.४३
-
अपि वा द्विरुक्तत्वात् प्रकृतेर् भविष्यन्तीति -३,६.४४
-
बचनात् तु समुच्चयः -३,६.४५
-
प्रतिषेधाच् च पूर्वलिङ्गनाम् -३,६.४६
-
गुणविशेषाद् एकस्य व्यपदेशः -३,६.४७
-
प्रकरणविशेषाद् असंयुक्तं प्रधानस्य -३,७.१
-
सर्वेषां वा शेषत्वस्यातत्प्रयुक्तत्वात् -३,७.२
-
आरादपीति चेत् -३,७.३
-
न तद्वाक्यं हि तदर्थत्वात् -३,७.४
-
लिङ्गदर्शनाच् च -३,७.५
-
फलसंयोगात् तु स्वामियुक्तं प्रधानस्य -३,७.६
-
चिकीर्षयो च संयोगात् -३,७.७
-
तथाभिधानेन -३,७.८
-
तद्युक्ते तु फलश्रुतिस् तस्मात् सर्वचिकीर्षा स्यात् -३,७.९
-
गुणाभिधानात् सर्वार्थम् अभिधानम् -३,७.१०
-
दीक्षादक्षिणं तु वचनात् प्रधानस्य -३,७.११
-
निवृत्तिदर्शनाच्च -३,७.१२
-
तथा यूपस्य वेदि -३,७.१३
-
देशमात्रं वा शिष्टेनैकवाक्यत्वात् -३,७.१४
-
सामधेनीस् तद् अन्वाहुर् इति हविर् द्धानयोर् वचनात् सामधेनीनाम् -३,७.१५
-
देशमात्रं वा प्रत्यक्षं ह्य् अर्थकर्म सोमस्य -३,७.२६
-
समाख्यानं च तद्वत् -३,७.१७
-
शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात् स्वयं प्रयोगे स्यात् -३,७.१८
-
उत्सर्गे तु प्रधानत्वाच् छेषकारी प्रधानस्य तस्माद् अन्यः स्वयं वा स्यात् -३,७.१९
-
अन्यो वा स्यात् परिक्रयाम्नानाद् विप्रतिषेधात् प्रत्यग् आत्मनि -३,७.२०
-
तत्रार्थात् कर्तृपरिमाणं स्याद् अनियमोऽविशेषात् -३,७.२१
-
अपि वा श्रुति भेदात् प्रतिनामधेयं स्युः -३,७.१२
-
एकस्य कर्मभेदाद् इति चेत् -३,७.१३
-
नोत्पत्तौ हि -३,७.१४
-
चमसाध्वर्यवश् च तैर् व्यपदेशात् -३,७.१५
-
उत्पत्तौ तु बहुश्रुतेः -३,७.१६
-
दशत्वं लिङ्गदर्शनात् -३,७.१७
-
शमिता च शब्दभेदात् -३,७.१८
-
प्रकरणाद् वोत्पत्त्यसंयोगात् -३,७.२९
-
उपगाश् च लिङ्गदर्शनात् -३,७.३०
-
विक्रयी त्वन्यः कर्मणोऽचोदित्वात् -३,७.३१
-
कर्मकार्यात् सर्वेषाम् ऋत्विक्त्वम् अविशेषात् -३,७.३२
-
न वा परिसंख्यानात् -३,७.३३
-
पक्षेणेति चेत् -३,७.३४
-
न सर्वेषाम् अधिकारः -३,७.३५
-
नियमस् तु दक्षिणाभिः श्रुतिसंयोगात् -३,७.३६
-
उक्त्वा च यजमानत्वं तेषां दीक्षाबिधानात् -३,७.३७
-
स्वामिसप्तदशाः कर्मसामान्यात् -३,७.३८
-
ते सर्वार्थाः प्रयुक्तत्वाद् अग्नयश् च स्वकालत्वात् -३,७.३९
-
तत्सयोगात् कर्मणो व्यवस्था स्यात् संयोगास्यार्थवत्वात् -३,७.४०
-
तस्योपदेशसमाख्यानेन निर्देशः -३,७.४१
-
तद्वच् च लिङ्गदर्शम् -३,७.४२
-
प्रैषानुवचनं मैत्रावरुणस्योपदेशात् -३,७.४३
-
पुरोऽनुवाक्याधिकारो वा प्रैषसन्निधानात् -३,७.४४
-
प्रातर् अनुवाके च होतृदर्शनात् -३,७.४५
-
चमसांश्चमसाध्वर्यवः सामाख्यानात् -३,७.४६
-
अध्वर्युर्वा तन्न्यायत्वात् -३,७.४७
-
चमसे चान्यदर्शनात् -३,७.४८
-
अशक्तौ ते प्रतीयेरन् -३,७.४९
-
वेदोपदेशात् पूर्ववद्वेदान्यत्वे यथोपदेशं स्युः -३,७.५०
-
तद्गुणाद् वा स्वधर्मः स्याद् अधिकारसामथ्यात् सहाङ्गैर् अव्यक्तः शेषे -३,७.५१
-
स्वामिकर्मपरिक्रयः कर्मणस् तदर्थत्वात् -३,८.१
-
वचनाद् इतरेषां स्यात् -३,८.२
-
संस्कारास् तु पुरुषसामर्थ्ये यथावेदं कर्मवद्व्यवतिष्ठेरन् -३,८.३
-
याजमानास् तु तत्प्रधानत्वात् कर्मवत् -३,८.४
-
व्यपदेशाच् च -३,८.५
-
गुणत्त्वे तस्य निर्देशः -३,८.६
-
चोदना प्रति भावाच् च -३,८.७
-
अतुल्यत्वाद् असमानविधानाः स्युः -३,८.८
-
तपश् च फलसिद्धित्वाल् लोकवत् -३,८.९
-
वाक्यशेषश् च तद्वत् -३,८.१०
-
वचनाद् इतरेषां स्यात् -३,८.११
-
गुणत्वाच् च वेदेन न व्यवस्था स्यात् -३,८.१२
-
तथा कामोऽर्थसंयोगात् -३,८.१३
-
व्यपदेशाद् इतरेषां स्यात् -३,८.१४
-
मन्त्राश् चाकर्मकरणास् तद्वत् -३,८.१५
-
विप्रयोगे च दर्शनात् -३,८.१६
-
द्व्याम्नातेषूभौ द्व्याम्नानस्यार्थवत्त्वात् -३,८.१७
-
ज्ञाते च वाचनं न ह्य् अविद्वान् विहितोऽस्ति -३,८.१८
-
याजमाने समाख्यानात् कर्माणि याजमानं स्युः -३,८.१९
-
अध्वर्युर् वा तदर्थो हि न्यायपूर्वे समाख्यानम् -३,८.२०
-
विप्रतिषेधे करणः समावायविशेषाद् इतरम् अन्यस् तेषां यतो विशेषः स्यात् -३,८.२१
-
प्रैषेणु च पराधिकारात् -३,८.२२
-
अध्वर्युस् तु दर्शनात् -३,८.२३
-
गौणो वा कर्मसामान्यात् -३,८.२४
-
ऋत्विक् फलं करणेष्व् अर्थत्त्वात् -३,८.२५
-
स्वामिनो वा तदर्थत्वात् -३,८.२६
-
लिङ्गदर्शनाच् च -३,८.२७
-
कर्मार्थ फलं तेषां स्वामिनं प्रत्यर्थवत्त्वात् -३,८.२८
-
व्यपदेशाच् च -३,८.२९
-
द्रव्यसंस्कारः प्रकारणाविशेषात् सर्वकर्मणाम् -३,८.३०
-
निर्देशात् तु विकृताव् अपूर्वस्यानधिकारः -३,८.३१
-
विरोधे च श्रुतिविशेषाद् अव्यक्तः शेषे -३,८.३२
-
अपनयस् त्व् एकदेशस्य विद्यमानसंयोगात् -३,८.३३
-
विकृतौ सर्वार्थः शेषः प्रकृतिवत् -३,८.३४
-
मुख्यार्थो वाङ्गस्याचोदितत्वात् -३,८.३५
-
सन्निधानाविशेषाद् असम्भवेद् अतदङ्गानाम् -३,८.३६
-
आधानेऽपि तथेति चेत् -३,८.३७
-
नाप्रकरणत्वाद् अङ्गस्यातन्निमित्तत्वात् -३,८.३८
-
तत्काले वा लिङ्गदर्शनात् -३,८.३९
-
सर्वेषां वाविशेषात् -३,८.४०
-
न्यायोक्ते लिङ्गदर्शनम् -३,८.४१
-
मांसं तु सवनीयानां चोदनाविशेषात् -३,८.४२
-
भक्तिर् असन्निधावन्याय्येति चेत् -३,८.४३
-
स्यात् प्रकृतिलिङ्गाद् वैराजवत् -३,८.४४
-
अथातः क्रत्वर्थपुरुषार्थयोर् जिज्ञासा -४,१.१
-
यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणाविभक्तत्वात् -४,१.२
-
तदुत्सर्गे कर्माणि पुरुषार्थाय शास्त्रस्यानतिशङ्क्यत्वान् न च द्रव्यं चिकीर्ष्यते तेनार्थेनाभिसम्बन्धात् क्रियायां पुरुषश्रुतिः -४,१.३
-
अविशेषात् तु शास्त्रस्य यथाश्रुति फलानि स्युः -४,१.४
-
अपि वा कारणाग्रहणे तदर्थम् अर्थस्यानभिसम्बन्धात् -४,१.५
-
तथा च लोकभूतेषु -४,१.६
-
द्रव्याणि त्व् अविशेषेणानर्थक्यात् प्रदीयेरन् -४,१.७
-
स्वेन त्वर्थे न सम्बन्धो द्रव्याणां पृथगर्थत्वात् तस्माद् यथाश्रुति स्युः -४,१.८
-
चोद्यन्ते चार्थकर्मसु -४,१.९
-
लिङ्गदर्शनाच् च -४,१.१०
-
तत्रैकत्वमयज्ञाङ्गम् अर्थस्य गुणभूतत्वात् -४,१.११
-
एकश्रुतित्वाच् च -४,१.१२
-
प्रतीयते इति चेत् -४,१.१३
-
नाशब्दं तत्प्रमाणत्वात् पूर्ववत् -४,१.१४
-
शब्दवत् तूपलभ्यते तदागमे हि तद्दृश्यते तस्य ज्ञानं हि यथान्येषाम् -४,१.१५
-
तद्वच् च लिङ्गदर्शनम् -४,१.१६
-
तथा च लिङ्गम् -४,१.१७
-
आश्रयिष्व् अविशेषेण भावोऽर्थः प्रतीयेत -४,१.१८
-
चोदनायां त्व् अनारम्भोऽविभक्तत्वान् न ह्य् अन्येन विधीयते -४,१.१९
-
स्याद् वा द्रव्यचिकीर्षायां भावोऽर्थे च गुणभूतताश्रयाद् धि गुणीभावः -४,१.२०
-
अर्थे समवैषम्यतो द्रव्यकर्मणाम् -४,१.२१
-
एकनिष्पत्तेः सर्वे समं स्यात् -४,१.२२
-
संसर्गरसनिश्पत्तेरामिक्षा वा प्रधानं स्यात् -४,१.२३
-
मुख्यशब्दाभिसंस्तवाच् च -४,१.२४
-
पदकर्माप्रयोजकं नयनस्य परार्थत्वात् -४,१.२५
-
अर्थाभिधानकर्म च भविष्यता संयोगस्य तन्निमित्तत्वात् तदर्थो हि विधीयते -४,१.२६
-
पशाव् अनालम्भाल् लोहितशकृतोर् अकर्मत्वम् -४,१.२७
-
एकदेशद्रव्यश् चोत्पत्तौ वद्यमानसंयोगात् -४,१.२८
-
निर्देशात् तस्यान्यद् अर्थाद् इति चेत् -४,१.२९
-
न शेषसन्निधानात् -४,१.३०
-
कर्मकार्यात् -४,१.३१
-
लिङ्गदर्शनाच् च -४,१.३२
-
अभिघारणे विप्रकर्षाद् अनूयाजवत् पात्रभेदः स्यात् -४,१.३३
-
न वा पात्रत्वाद् अपात्रत्वं त्व् एकदेशत्वात् -४,१.३४
-
हेतुत्वाच् च सहप्रयोगस्य -४,१.३५
-
अभावदर्शनाच् च -४,१.३६
-
सति सव्यवचनम् -४,१.३७
-
न तस्येति चेत् -४,१.३८
-
स्यात् तस्य मुख्यत्वात् -४,१.३९
-
समानयनं तु मुख्यं स्याल् लिङ्गदर्शनात् -४,१.४०
-
वचने हि हेत्वसामर्थ्यम् -४,१.४१
-
तत्रोत्पत्तिर् अविभक्ता स्यात् -४,१.४२
-
तत्र जौहवम् अनूयाजप्रतिषेधार्थम् -४,१.४३
-
औपभृतं तथेति चेत् -४,१.४४
-
स्याज् जुहूप्रतिषेधान् नित्यानुवादः -४,१.४५
-
तदष्टसङ्ख्यं श्रवणात् -४,१.४६
-
अनुग्रहाच् च जौहवस्य -४,१.४७
-
द्वयोस् तु हेतुसामर्थयं श्रवणं च समानयने -४,१.४८
-
स्वरुस् त्व् अनेकनिष्पत्तिः स्वकर्मशब्दत्वात् -४,२.१
-
जात्यन्तराच् च शङ्कते -४,२.२
-
तदेकदेशो वा स्वरुत्वस्य तन्निमित्तत्वात् -४,२.३
-
शकलश्रुतेश् च -४,२.४
-
प्रतियूपं च दर्शनात् -४,२.५
-
आदाने करोतिशब्दः -४,२.६
-
शाखायां तत्प्रधानत्वात् -४,२.७
-
शाखायां तत्प्रधानत्वाद् उपवेषेण विभागः स्याद् वैषम्यं तत् -४,२.८
-
श्रुत्यपायाच् च -४,२.९
-
हरणे तु जुहोतिर् योगसामान्याद् द्रव्याणां चार्थशेषत्वात् -४,२.१०
-
प्रतिपत्तिर् वा शब्दस्य तत्प्रधानत्वात् -४,२.११
-
अर्थेऽपि चेत् -४,२.१२
-
न तस्यानधिकाराद् अर्थस्य च कृतत्वात् -४,२.१३
-
उत्पत्त्यसंयोगात् प्रणीतानाम् आज्यवद् विभागः स्यात् -४,२.१४
-
संयवनार्थानां वा प्रतिपत्तिर् इतरासां तत्प्रधानत्वात् -४,२.१५
-
प्रासनवन् मैत्रावरुणस्य दण्डप्रदानं कृतार्थत्वात् -४,२.१६
-
अर्थकर्म वा कर्तृसंयोगात् स्रग्वत् -४,२.१७
-
कर्मयुक्ते च दर्शनात् -४,२.१८
-
उत्पत्तौ येन संयुक्तं तदर्थं तच्छ्रुतिहेतुत्वात् तस्यार्थान्तरगमने शेषत्वात् प्रतिपत्तिः स्यात् -४,२.१९
-
सौमिके च कृतार्थत्वात् -४,२.२०
-
अर्थकर्म वाभिधानसंयोगात् -४,२.२१
-
प्रतिपत्तिर् वा तन्न्यायत्वाद् देशार्थावभृथश्रुतिः -४,२.२२
-
कर्तृदेशकालानाम् अचोदनं प्रयोगे नित्यसमवायात् -४,२.२३
-
नियमार्था वा श्रुतिः -४,२.२४
-
तथा द्रव्येषु गुणश्रुतिर् उत्पत्तिसंयोगात् -४,२.१५
-
संस्कारे च तत्प्रधानत्वात् -४,२.२६
-
यजति चोदनाद्रव्यदेवताक्रियं समुदाये कृतार्थत्वात् -४,२.२७
-
तदुक्ते श्रवणाज् जुहोतिर् आसेचनाधिकः स्यात् -४,२.२८
-
विधेः कर्मापवर्गित्वाद् अर्थान्तरे विधिप्रदेशः स्यात् -४,२.२९
-
अपि वोत्पत्तिसंयोगाद् अर्थसम्बन्धोऽविशिष्टानां प्रयोगैकत्वहेतुः स्यात् -४,२.३०
-
द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर् अर्थवादः स्यात् -४,२.३१
-
उत्पत्तेश् चातत्प्रधानत्वात् -४,३.२
-
फलं तु तत्प्रधानायाम् -४,३.३
-
नैमित्तिके विकारत्वात् क्रतुप्रधानम् अन्यत् स्यात् -४,३.४
-
एकस्य तूभयत्वे संयोगपृथक्त्वम् -४,३.५
-
शेष इति चेत् -४,३.६
-
नार्थपृथक्त्वात् -४,३.७
-
द्रव्याणान्तु क्रियार्थानां संस्कारः क्रतुधर्मस्यात् -४,३.८
-
पृथक्त्वाद्व्यवतिष्ठेत -४,३.९
-
चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत न ह्य् अशब्दं प्रतीयते -४,३.१०
-
अपि वाम्नानसामथर्थ्याच् चोदनार्थेन गम्येतार्थानां ह्य् अर्थत्वेन वचनानि प्रतीयन्तेऽर्थतोप्य् असमर्थानाम् आनन्तर्येऽप्य् असम्बन्धस् तस्माच् छ्रुत्येकदेशः सः -४,३.११
-
वाक्यार्थश् च गुणार्थवत् -४,३.१२
-
तत्सर्वार्थम् अनादेशात् -४,३.१३
-
एकं वा चोदनैकत्वात् -४,३.१४
-
स स्वर्गः स्यात् सर्वान् प्रत्यविशिष्टत्वात् -४,३.१५
-
प्रत्ययाच् च -४,३.१६
-
क्रतौ फलार्थवादमङ्गवत् कार्ष्णाजिनिः -४,३.१७
-
फलमात्रेयो निर्देशाद् अश्रुतौ ह्य् अनुमानं स्यात् -४,३.१८
-
अङ्गेषु स्तुतिः परार्थत्वात् -४,३.१९
-
काम्ये कर्मणि नित्यः स्वर्गे यथा यज्ञाङ्गे क्रत्वर्थः -४,३.२०
-
वीते च कारणे नियमात् -४,३.२१
-
कामो वा तत्संयोगेन चोद्यते -४,३.२२
-
अङ्गेषु स्तुतिः परार्थत्वात् -४,३.२३
-
वीते च नियमस् तदर्थम् -४,३.२४
-
सर्वकाम्यम् अङ्गकामैः प्रकरणात् -४,३.२५
-
फलोपदेशो वा प्रधानशब्दसंयोगात् -४,३.२६
-
तत्र सर्वेऽविशेषात् -४,३.२७
-
योगसिद्धिर् वार्थस्योत्पत्यसंयोगित्वात् -४,३.२८
-
समवाये चोदनासंयोगस्यार्थवत्वात् -४,३.२९
-
कालश्रुतौ काल इति चेत् -४,३.३०
-
नासमवायात्प्रयोजनेन -४,३.३१
-
उभयार्थाम् इति चेत् -४,३.३२
-
न शब्दैकत्वात् -४,३.३३
-
प्रकरणाद् इति चेत् -४,३.३४
-
नोत्पत्तिसंयोगात् -४,३.३५
-
अनुत्पत्तौ तु कालः स्यात् प्रयोजनेन सम्बन्धात् -४,३.३६
-
उतपत्तिकालविशये कालः स्याद् वाक्यस्य तत्प्रधानत्वात् -४,३.३७
-
फलसंयोगस् त्व् अचोदिते न स्याद् अशेषभूतत्वात् -४,३.३८
-
अङ्गानां तूपघातसंयोगो निमित्तार्थः -४,३.३९
-
प्रधानेनाभिसंयोगाद् अङ्गानां मुख्यकालत्वम् -४,३.४०
-
अपवृत्ते तु चोदना तत्सामान्यात् स्वकाले स्यात् -४,३.४१
-
प्रकरणाविभागे च विप्रतिषिद्धं ह्य् उभयम् -४,४.१
-
अपि वाङ्गमनिज्याः स्युस् ततो विशिष्टत्वात् -४,४.२
-
मध्यस्थं यस्य तन्मध्ये -४,४.३
-
सर्वासां वा समत्वाच् चोदनातः स्यान् न हि तस्य प्रकरणं देशार्थम् उच्यते मध्ये -४,४.४
-
प्रकरणाविभागे च विप्रतिषिद्धं ह्य् उभयम् -४,४.५
-
अपि वा कालमात्रं स्याद् अदर्शनाद् विशेशस्य -४,४.६
-
फलवद् वोक्तहेतुत्वाद् इतरस्य प्रधानं स्यात् -४,४.७
-
दधिग्रहो नैमित्तिकः श्रुतिसंयोगात् -४,४.८
-
नित्यश् च ज्येष्ठशब्दात् -४,४.९
-
सार्वरूप्याच् च -४,४.१०
-
नित्यो वा स्याद् अर्थवादस्तयोः कर्मण्य् असम्बन्धाद् भङ्गित्वाच् चान्तरायस्य -४,४.११
-
वैश्वानरश् च नित्यः स्यान् नित्यैः समानसङ्ख्यत्वात् -४,४.१२
-
पक्षे वोत्पन्नसंयोगात् -४,४.१३
-
षट्चितिः पूर्ववत्त्वात् -४,४.१४
-
ताभिश् च तुल्यसंख्यानात् -४,४.१५
-
अर्थवादोपपत्तेश् च -४,४.१६
-
एकचितिर् वा स्याद् अपवृक्ते हि चोद्यते निमित्तेन -४,४.१७
-
विप्रतिषेधात् ताभिः समानसङ्ख्यत्वम् -४,४.१८
-
पितृयज्ञः स्वकालत्वाद् अनङ्गं स्यात् -४,४.१९
-
तुल्यवच् च प्रसङ्ख्यानात् -४,४.२०
-
प्रतिषिद्धे च दर्शनात् -४,४.२१
-
पश्वङ्ग रशमा स्यात् तदागमे विधानात् -४,४.२२
-
यूपाङ्गं वा तत्संस्कारात् -४,४.२३
-
अर्थवादश् च तदर्थवत् -४,४.२४
-
स्वरुश्चाप्य् एकदेशत्वात् -४,४.२५
-
निष्क्रयश् च तदङ्गवत् -४,४.२६
-
पश्वङ्गं वार्थकर्मत्वात् -४,४.२७
-
भक्त्या निष्क्रयवादः स्यात् -४,४.२८
-
दर्शपूर्णमासयोर् इज्याः प्रधानान्य् अविशेषात् -४,४.२९
-
अपि वाङ्गानि कानि चिद्येश्वङ्गत्वेन संस्तुतिः सामान्यो ह्य् अभिसंस्तवः -४,४.३०
-
तथा चान्यार्थदर्शनम् -४,४.३१
-
अवशिष्टं तु कारणं प्रधानेषु गुणस्य विद्यमानत्वात् -४,४.३२
-
नानुक्तेऽन्यार्थदर्शनं परार्थत्वात् -४,४.३३
-
पृथवत्वे त्व् अभिधानयोर् निवेशः श्रुतितो व्यपदेशाच् च तत्पुनर्मुख्यलक्षणं यत्फलवत्वं तत्सन्निधाव् असंयुक्तं तदङ्गंस्याद्भागित्वात् कारणस्याश्रुतश् चान्यसम्बन्धः -४,४.३४
-
गुणाश् च नामसंयुक्ता विधीयन्ते नाङ्गेषूषपद्यन्ते -४,४.३५
-
तुल्या च कारणश्रुतिर् अन्यैर् अङ्गाङ्गिसम्बन्धः -४,४.३६
-
उत्पत्ताव् अभिसम्बन्धस् तस्माद् अङ्गोपदेशः स्यात् -४,४.३७
-
तथा चान्यार्थदर्शनम् -४,४.३८
-
ज्योतिष्टोमे तुल्यान्य् अविशिष्टं हि कारणम् -४,४.३९
-
गुणानां तूत्पत्तिवाक्येन सम्बन्धात् कारणश्रुतिस् तस्मात् सोमः प्रधानं स्यात् -४,४.४०
-
तथा चान्यार्थदर्शनम् -४,४.४१
-
श्रुतिलक्षणम् आनुपूर्व्यं तत्प्रमाणत्वात् -५,१.१
-
अर्थाच् च -५,१.२
-
अनियमोऽन्यत्र -५,१.३
-
क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात् -५,१.४
-
अशाब्द इति चेत् स्याद् वाक्यशब्दत्वात् -५,१.५
-
अर्थकृते वानुमानं स्यात् क्रत्वेकत्वे परार्थत्वात् स्वेन त्व् अर्थेन सम्बन्धस् तस्मात् स्वशब्दम् उच्येत -५,१.६
-
तथा चान्यार्थदर्शनम् -५,१.७
-
प्रवृत्या तुल्यकालानां गुणानां तदुपक्रमात् -५,१.८
-
सर्वम् इति चेत् -५,१.९
-
नाकृतत्वात् -५,१.१०
-
क्रत्वन्तरवद् इति चेत् -५,१.११
-
नासमवायात् -५,१.१२
-
स्थानाच् चोत्पत्तिसंयोगात् -५,१.१३
-
मुख्यक्रमेण वाङ्गानां तदर्थत्वात् -५,१.१४
-
प्रकृतौ तु स्वशब्दत्वाद्याक्रमं प्रतीयेत -५,१.१५
-
मन्त्रतस् तु विरोधे स्यात् प्रयोगरूपसामर्थ्यात् तस्माद् उत्पत्तिदेशः सः -५,१.१६
-
तद्वचनाद् विकृतौ यथा प्रधानं स्यात् -५,१.१७
-
विप्रतिपत्तौ वा प्रकृत्यन्वयाद् यथाप्रकृति -५,१.१८
-
विकृतिः प्रकृतिधर्मत्वात् तत्काला स्याद् यथा शिष्टम् -५,१.१९
-
अपि वा क्रमकालसंयुक्ता सद्यः क्रियेत तत्र विधेर् अनुमानात् प्रकृतिधर्मलोपः स्यात् -५,१.२०
-
कालोत्कर्ष इति चेत् -५,१.२१
-
न तत्सम्बन्धात् -५,१.२२
-
अङ्गानां मुख्यकालत्वाद् यथोक्तम् उत्कर्षे स्यात् -५,१.२३
-
तदादि वाभिसम्बन्धात् तदन्तम् अपकर्षे स्यात् -५,१.२४
-
प्रवृत्या कृतकालानाम् -५,१.२५
-
शब्दविप्रतिषेधाच् च -५,१.२६
-
असंयोगात् तु वैकृतं तद् एव प्रतिकृष्येत. मिमांसा-५,१.२७
-
प्रासङ्गिकं च नोत्कर्षेद् असंयोगात् -५,१.२८
-
तथापूर्वम् -५,१.२९
-
सान्तपनीया तूत्कर्षेद् अग्निहोत्रं सवनवद् वैगुण्यात् -५,१.३०
-
अञ्यवायाच् च मिमांसा-५,१.३१
-
असम्बन्धात् तु नोत्कर्षेत् -५,१.३२
-
प्रापणाच् च निमित्तस्य -५,१.३३
-
सम्बन्धात् सवनोत्कर्मः -५,१.३४
-
षोडशी चोक्थ्यसंयोगात् -५,१.३५
-
सन्निपाते प्राधानानाम् एकैकस्य गुणानां सर्वकर्म स्यात् -५,२.१
-
सर्वेषां वैकजातीयं कृतानुपूर्व्यत्वात् -५,२.२
-
कारणाद् अभ्यावृत्तिः -५,२.३
-
मुष्टिकपालावदानाञ्जनाभ्यञ्जनवपनपावनेषु चैकेन -५,२.४
-
सर्वाणि त्व् एककार्यत्वादेषां तद्गुणत्वात् -५,२.५
-
संयुक्ते तु प्रक्रमात् तदङ्गं स्याद् इतरस्य तदर्थत्वात् -५,२.६
-
वचनात् तु परिव्याणान्तम् अञ्जनादिः स्यात् -५,२.७
-
कारणाद्वा(न) वसर्गः स्याद् यथा पात्रवृद्धिः -५,२.८
-
न वा शब्दकृतत्वान् न्यायमात्रमितरदर्थात् पात्रविवृद्धिः -५,२.९
-
पशुगणे तस्यतस्यापवर्जयेत् पश्वैकत्वात् -५,२.१०
-
दैवतैर् वैककर्म्यात् -५,२.११
-
मन्त्रस्य चार्थवत्त्वात् -५,२.१२
-
नानाबीजेष्वेकमुलूखलं विभवात् -५,२.१३
-
विवृद्धिर् वा नियामादानुपूर्व्यस्य तदर्थत्वात् -५,२.१४
-
एकं वा तण्डुलभावाद् धन्तेस् तदर्थत्वात् -५,२.१५
-
विकारे त्व् अनूयाजानां पात्रभेदोऽर्थभेदात् स्यात् -५,२.१६
-
प्रकृतेः पूर्वोक्तत्वाद् अपूर्वम् अन्ते स्यान् न ह्य् अचोदितस्य शेषाम्नानम् -५,२.१७
-
मुख्यानन्तर्यमात्रेयस् तेन तुल्यश्रुतित्वाद् अशब्दत्वात् प्राकृतानां व्यवायः स्यात् -५,२.१८
-
अन्ते तु बादरायणस् तेषां प्रधानशब्दत्वात् -५,२.१९
-
तथा चान्यार्थदर्शनम् -५,२.२०
-
कृतदेशात् तु पूर्वेषां स देशः स्यात् तेन प्रत्यक्षसंयोगान् नयायमात्रमितरत् -५,२.२१
-
प्रकृताच् च पुरस्ताद् यत् -५,२.२२
-
सन्निपातश् चेद् यथोक्तमन्ते स्यात् -५,२.२३
-
विवृद्धिः कर्मभेदात् पृषदाज्यवत् तस्यतस्योपदिश्येत -५,३.१
-
अपि वा सर्वसङ्ख्यत्वाद् विकारः प्रतीयेत -५,३.२
-
स्वस्थानात् तु विवृध्येरन् कृतानुपूर्व्यत्वात् -५,३.३
-
समिध्यमानवतीं समिद्धवतीं चान्तरेण धाय्याः स्युर् द्यावापृथिञ्योरन्तरालं समर्हणात् -५,३.४
-
तच्छब्दो वा -५,३.५
-
उष्णिक्ककुभोरन्ते दर्शनात् -५,३.६
-
स्तोमविवृद्धौ वहिष्पवमाने पुरस्तात् पर्यासाद् आगन्तवः स्युस् तथा हि दृष्टं द्वादशाहे -५,३.७
-
पर्यास इति चान्ताख्या -५,३.८
-
अन्ते वा तदुक्तम् -५,३.९
-
वचनात् तु द्वादशाहे -५,३.१०
-
अतद्विकारश् च -५,३.११
-
तद्विकारेऽप्य् अपूर्वत्वात् -५,३.१२
-
अन्ते तूत्तरयोर् दध्यात् -५,३.१३
-
अपि वा गायत्रीबृहत्यनुष्टुप्सु वचनात् -५,३.१४
-
ग्रहेष्टकम् औपानुवाक्यं सवनचितिशेषः स्यात् -५,३.१५
-
क्रत्वग्निशेषा वा चोदितत्वाद् अचोदनानुपूर्वस्य -५,३.१६
-
अन्ते स्युर् अव्यवायात् -५,३.१७
-
लिङ्गदर्शनाच् च -५,३.१८
-
मध्यमायां तु वचनाद् ब्राह्मणवत्यः -५,३.१९
-
प्राग्लोकम्पृणायास् तस्याः सम्पूरणार्थत्वात् -५,३.२०
-
संस्कृते कर्म संस्काराणां तदर्थत्वात् -५,३.२१
-
अनन्तरं व्रतं तद्भूतत्वात् -५,३.२२
-
पूर्वं च लिङ्गदर्शनात् -५,३.२३
-
अर्थवादो वार्थस्य विद्यमानत्वात् -५,३.२४
-
न्यायविप्रतिषेधाच् च -५,३.२५
-
सञ्चिते त्व् अग्निचिद् युक्तं प्रापणान् निमित्तस्य -५,३.२६
-
क्रत्वन्ते वा प्रयोगवचनाभावात् -५,३.२७
-
अग्नेः कर्मत्वनिर्देशात् -५,३.२८
-
परेणावेदनाद् दीक्षितः स्यात् सर्वैर् दीक्षाभिसम्बन्धात् -५,३.२९
-
इष्ट्यन्ते वा तदर्था ह्य् अविशेषार्थसन्वन्धात् -५,३.३०
-
समाख्यानं च तद्वत् -५,३.३१
-
अङ्गवत् क्रतूनाम् आनुपूर्व्यम् -५,३.३२
-
न वासम्बन्धात् -५,३.३३
-
काम्यत्वाच् च -५,३.३४
-
आनर्थक्यान् नेति चेत् -५,३.३५
-
स्याद् विद्यार्थत्वाद् यथा परेषु सर्वस्वारात् -५,३.३६
-
य एतेनेत्य् अग्निष्टोमः प्रकरणात् -५,३.३७
-
लिङ्गाच् च -५,३.३८
-
अथान्येनेति संस्थानां सन्निधानात् -५,३.३९
-
तत्प्रकृतेर् वापत्तिविहारौ न तुल्येषूपपद्यते -५,३.४०
-
प्रशसा च विहरणाभावात् -५,३.४१
-
विधिप्रत्ययाद् वा न ह्य् अकस्मात् प्रशंसा स्यात् -५,३.४२
-
एकस्तोमे वा क्रतुसंयोगात् -५,३.४३
-
सर्वेषां वा चोदनाविशेषात् प्रशंसा स्तोमानाम् -५,३.४४
-
क्रमकोयोऽर्थशब्दाभ्यां श्रुतिविशेषाद् अर्थपरत्वाच् च -५,४.१
-
अवदानाभिघारणासादनेष्व् आनुपूर्व्यं प्रवृत्या स्यात् -५,४.२
-
यथारप्रदानं वा तदर्थत्वात् -५,४.३
-
लिङ्गदर्शनाच् च -५,४.४
-
वचनाद् इष्टिपूर्वत्वम् -५,४.५
-
सोमश् चैकेषाम् अग्नयाधेयस्यर्तुनक्षत्रातिक्रमवचनात् तदन्तेनानर्थकं हि स्यात् -५,४.६
-
तदर्थवचनाच् च नाविशेषात् तदर्थत्वं -५,४.७
-
अयक्ष्यमाणस्य च पवमानहविषां कालनिर्देशाद् आनन्तर्याद् विशङ्का स्यात् -५,४.८
-
इष्टिर् अयक्ष्यमाणस्य तदर्थ्ये न सोमपूर्वत्वम् -५,४.९
-
उत्कर्षाद् ब्राह्मणस्य सोमः स्यात् -५,४.१०
-
पौर्णमासी वा श्रुतिसंयोगात् -५,४.११
-
सर्वस्य वैककर्म्यात् -५,४.१२
-
स्याद् वा विधिस् तदर्थेन -५,४.१३
-
प्रकरणात् तु कालः स्यात् -५,४.१४
-
स्वकाले स्याद् अविप्रतिषेधात् -५,४.१५
-
अपनयो वाधानस्य सर्वकालत्वात् -५,४.१६
-
पौर्णमास्य् ऊर्ध्वं सोमाद् ब्राह्मणस्य वचनात् -५,४.१७
-
एकं वा शब्दसामर्थ्यात् प्राक् कृत्स्नविधानम् -५,४.१८
-
पुरोडाशस् त्व् अनिर्देशे तद्युक्ते देवताभावात् -५,४.१९
-
आज्यमपीति चेत् -५,४.२०
-
न मिश्रदेवतत्वाद् ऐन्द्राग्नवत् -५,४.२१
-
विकृतेः प्रकृतिकालत्वात् सद्यस्कालोत्तरा विकृतिस् तयोः प्रत्यक्षशिष्टत्वात् -५,४.२२
-
द्वैयहकाल्ये तु यथान्यायम् -५,४.२३
-
वचनाद् वैककाल्यं स्यात् -५,४.२४
-
सन्नाय्याग्नीषोमीयविकारा ऊर्ध्वं सोमात्प्रकृतिवत् -५,४.२५
-
तथा सोमविकारा दर्शपूर्णमासाभ्याम् -५,४.२६
-
द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः -६,१.१
-
असाधकं तु तादर्थ्यात् -६,१.२
-
प्रत्यर्थं चाभिसंयोगात्कर्मतो ह्य् अभिसम्बन्धस् तस्मात् कर्मोपदेशः स्यात् -६,१.३
-
फलार्थत्वात् कर्मणः शास्त्रं सर्वाधिकारं स्यात् -६,१.४
-
कर्तुर् वा श्रुतिसंयोगाद् विधिः कार्त्स्न्येन गम्यते -६,१.५
-
लिङ्गविशेषनिर्देशात् पुंयुक्तम् ऐतिशायनः -६,१.६
-
तदुक्तित्वाच् च दोषश्रुतिर् अविज्ञाते -६,१.७
-
जातिं तु बादरायणोऽविशेषात् तस्मात् स्त्र्य् अपि प्रतीयेत जात्यर्थस्याविशिष्टत्वात् -६,१.८
-
चोदितत्वाद् यथाश्रुति -६,१.९
-
द्रव्यवत्त्वात् तु पुंसां स्याद् द्रव्यसंयुक्तं क्रयविक्रयाभ्याम् अद्रव्यत्वं स्त्रीणां द्रव्यैः समानयोगित्वात् -६,१.१०
-
तथा चान्यार्थदर्शनम् -६,१.११
-
तादर्थ्यात् कर्म तादर्थ्यम् -६,१.१२
-
फलोत्साहाविशेषात् तु -६,१.१३
-
अर्थेन च समवेतत्वात् -६,१.१४
-
क्रयस्य थर्ममात्रत्वम् -६,१.१५
-
स्ववत्ताम् अपि दर्शयति -६,१.१६
-
स्ववतोस् तु वचनाद् ऐककर्म्यं स्यात् -६,१.१७
-
लिङ्गदर्शनाच् च -६,१.१८
-
क्रीतत्वात् तु भक्त्या स्वामित्वम् उच्यते -६,१.१९
-
फलार्थित्वात् तु स्वामित्वेनाभिसम्बन्धः -६,१.२०
-
फलवत्तां च दर्शयति -६,१.२१
-
द्व्याधानं च द्वियज्ञवत् -६,१.२२
-
गुणस्य तु विधानत्वात् पत्न्या द्वितीयशब्दः स्यात् -६,१.२३
-
तस्या यावदुक्तम् आशीर् ब्रह्मचर्यम् अतुल्यत्वात् -६,१.२४
-
चातुर्वर्ण्यम् अविशेषात् -६,१.२५
-
निर्देशाद् वा त्रयाणां स्याद् अग्न्याधेयेऽसम्बन्धः क्रतुषु ब्राह्मणश्रुतेर् इत्य् आत्रेयः -६,१.२६
-
निमित्तार्थे न बादरिस् तस्मात् सर्वाधिकारं स्यात् -६,१.२७
-
अपि वान्यार्थदर्शनाद् यथाश्रुति प्रतीयेत -६,१.२८
-
निर्देशात् तु पक्षे स्यात् -६,१.२९
-
वैगुण्यान् नेति चेत् -६,१.३०
-
न काम्यत्वात् -६,१.३१
-
संस्कारे च तत्प्रधानत्वात् -६,१.३२
-
अपि वा वेदनिर्देशाद् अपशूद्राणां प्रतीयेत -६,१.३३
-
गुणार्थित्वान् नेति चेत् -६,१.३४
-
संस्कारस्य तदर्थत्वाद् विद्यायां पुरुषश्रुतिः -६,१.३५
-
विद्यानिर्देशान् नेति चेत् -६,१.३६
-
अबैद्यत्वाद् अभावः कर्मणि स्यात् -६,१.३७
-
तथा चान्यार्थदर्शनम् -६,१.३८
-
त्रयाणां द्रव्यसम्पन्नः कर्मणी द्रव्यसिद्धत्वात् -६,१.३९
-
अनित्यत्वात् तु नैवं स्याद् अर्थाद् धि द्रव्यसंयोगः -६,१.४०
-
अङ्गहीनश् च तद्धर्मा -६,१.४१
-
उत्पत्तौ नित्यसंयोगात् -६,१.४२
-
अत्र्यार्षेयस्य हानं स्यात् -६,१.४३
-
वचनाद् रथकारस्याधानेऽस्य सर्वशेषत्वात् -६,१.४४
-
न्याय्यो वा कर्मसंयोगाच् छूद्रस्य प्रतिषिद्धतत्वात् -६,१.४५
-
अकर्मत्वात् तु नैवं स्यात् -६,१.४६
-
आनर्थक्यं च संयोगात् -६,१.४७
-
गुणार्थेनेति चेत् -६,१.४८
-
उक्तम् अनिमित्तत्वम् -६,१.४९
-
सौधन्वनास् तु हीनत्वान् मन्त्रवर्णात् प्रतीयेरन् -६,१.५०
-
रथपतिर् निषादः स्याच् छब्दसामर्थ्यात् -६,१.५१
-
लिङ्गदर्शनाच् च -६,१.५२
-
पुरुषार्थैकसिद्धित्वात् तस्य तस्याधिकारः स्यात् -६,२.१
-
अपि चोत्पत्तिसंयोगो यथा स्यात् सत्वदर्यशनं तथाभावो विभागे स्यात् -६,२.२
-
प्रयोगे पुरुषश्रुतेर् यथाकामी प्रयोगे स्यात् -६,२.३
-
प्रत्यर्थं श्रुतिभाव इति चेत् -६,२.४
-
तादर्थ्ये न गुणार्थतानुक्तेऽर्थान्तरत्वात् कर्तुः प्रधानभूतत्वात् -६,२.५
-
अपि वा कामसंयोगे सम्बन्धात् प्रयोगायोपदिश्येत प्रत्यर्थं हि विधिश्रुतिर् विषाणावत् -६,२.६
-
अन्यस्य स्याद् इति चेत् -६,२.७
-
अन्यार्थेनाभिसम्बन्धः -६,२.८
-
फलकामो निमित्तम् इति चेत् -६,२.९
-
न नित्यत्वात् -६,२.१०
-
कर्म तथेति चेत् -६,२.११
-
न समवायात् -६,२.१२
-
प्रकमात् तु नियम्येतारम्भस्य क्रियानिमित्तत्वात् -६,२.१३
-
फलार्थित्वाद् वानियमो यथानुपक्रान्ते -६,२.१४
-
नियमो वा तन्निमित्तत्वात् कर्तुस् तत्कारणं स्यात् -६,२.१५
-
लोके कर्माणि वेदवत् ततोऽधिपुरुषज्ञानम् -६,२.१६
-
अपराधेऽपि च तैः शास्त्रम् -६,२.१७
-
अशास्त्रात् तूपसम्प्राप्तिः शास्त्रं स्यान् न प्रकल्पकं तस्माद् अर्थेन गम्येताप्राप्ते शास्त्रम् अर्थवत् -६,२.१८
-
प्रतिषेधेष्व् अकर्मत्वात् क्रिया स्यात् प्रतिषिद्धानां विभक्तत्वाद् अकर्मणाम् -६,२.१९
-
शास्त्राणां त्व् अर्थवत्वेन पुरुषार्थो विधीयते तयोर्
-
असमवायित्वात् तादर्थ्ये विध्यतिक्रमः -६,२.२०
-
तस्मिंस् तु शिष्यमाणानि जननेन प्रवर्तेरन् -६,२.२१
-
अपि वा वेदतुल्यत्वाद् उपायेन प्रवर्तेरन् -६,२.२२
-
अभ्यासोऽकर्मशेषत्वात् पुरुषार्थो विधीयते -६,२.२३
-
तस्मिन्न् असम्भवन्न् अर्थात् -६,२.२४
-
न कालेभ्य उपदिश्यन्ते -६,२.२५
-
दर्शनात् काललिङ्गानां कालविधानम् -६,२.२६
-
तेषाम् औत्पत्तिकत्वाद् आगमेन प्रवर्तेत -६,२.२७
-
तथा हि लिङ्गदर्शनम् -६,२.२८
-
तथान्तःक्रतुप्रयुक्तानि -६,२.२९
-
आचाराद् गृह्यमाणेषु तथा स्यात् पुरुषार्थत्वात् -६,२.३०
-
ब्राह्मणस्य तु सोमविद्याप्रजम् ऋणवाक्येन संयोगात् -६,२.३१
-
सर्वशक्तौ प्रवृत्तिः स्यात् तथाभूतोपदेशात् -६,३.१
-
अपि वाप्य् एकदेशे स्यात् प्रधाने ह्य् अर्थनिर्वृत्तिर् गुणमात्रम् इतरत् तदर्थत्वात् -६,३.२
-
तदकर्मणि च दोषस् तस्मात् ततो विशेषः स्यात् प्रधानेनाभिसम्बन्धात् -६,३.३
-
कर्माभेदं तु जैमिनिः प्रयोगवचनैकत्वात् सर्वेषाम् उपदेशः स्याद् इति -६,३.४
-
अर्थस्य व्यपवर्गित्वाद् एकस्यापि प्रयोगे स्याद् यथा क्रत्वन्तरेषु -६,३.५
-
विध्यपराधे च दर्शनात् समाप्तेः -६,३.६
-
प्रायश्चित्तविधानाच् च -६,३.७
-
काम्येषु चैवम् अर्थित्वात् -६,३.८
-
असंयोगात् तु नैवं स्याद् विधेः शब्दप्रमाणत्वात् -६,३.९
-
अकर्मणि चाप्रत्यवायात् -६,३.१०
-
क्रियाणाम् आश्रितत्वाद् द्रव्यान्तरे विभागः स्यात् -६,३.११
-
अपि वाव्यतिरेकाद् रूपशब्दाविभागाच् च गोत्ववद् ऐककर्म्यं स्यान् नामधेयं च सत्त्ववत् -६,३.१२
-
श्रुतिप्रमाणत्वाच् छिष्टाभावेऽनागमोऽन्यस्याशिष्टत्वात् -६,३.१३
-
क्वचिद् विधानाच् च -६,३.१४
-
आगमो वा चोदनार्थाविशेषात् -६,३.१५
-
नियमार्थः क्वाचिद् विधिः -६,३.१६
-
तन् नित्यं तच्चिकीर्षा हि -६,३.१७
-
न देवताग्निशब्दक्रियमन्यार्थसंयोगात् -६,३.१८
-
देवतायां च तदर्थत्वात् -६,३.१९
-
प्रतिषिद्धं चाविशेषेण हि तच्छ्रुतिः -६,३.२०
-
तथा स्वामिनः फलसमवायात् फलस्य कर्मयोगित्वात् -६,३.२१
-
बहूनां तु प्रवृत्तेऽन्यमागमयेद् अवैगुण्यात् -६,३.२२
-
स स्वामी स्यात् संयोगात् -६,३.२३
-
कर्मकरो वा भृतत्वात् -६,३.२४
-
तस्मिंश् च फलदर्शनात् -६,३.२५
-
स तद्धर्मा स्यात् कर्मसंयोगात् -६,३.२६
-
सामान्यं तच्चिकीर्षा हि -६,३.२७
-
निर्देशात् तु विकल्पे यत् प्रवृत्तम् -६,३.२८
-
अशब्दम् इति चेत् -६,३.२९
-
नानङ्गत्वात् -६,३.३०
-
वचनाच् चान्याय्यम् अभावे तत्सामान्येन प्रतिनिधिर् अभावाद् इतरस्य -६,३.३१
-
न प्रतिनिधौ समत्वात् -६,३.३२
-
स्याच् छ्रुतिलक्षणे नियतत्वात् -६,३.३३
-
न तदीप्सा हि -६,३.३४
-
मुख्याधिगमे मुख्यम् आगमो हि तदभावात् -६,३.३५
-
प्रबृत्तेऽपीति चेत् -६,३.३६
-
नानर्थकत्वात् -६,३.३७
-
द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात् -६,३.३८
-
अर्थद्रव्यविरोधेऽर्थो द्रव्याभावे तदुत्पत्तेर् द्रव्याणाम् अर्थशेषत्वात् -६,३.३९
-
विधिर् अप्य् एकदेशे स्यात् -६,३.४०
-
अपि वार्थस्य शक्यत्वाद् एकदेशेन निर्वर्तेतार्थानाम् अविभक्तत्वाद् गुणमात्रम् इतरत् तदर्थत्वात् -६,३.४१
-
शेषाद् द्व्यवदाननाशे स्यात् तदर्थत्वात् -६,४.१
-
निर्देशाद् वान्यद् आगमयेत् -६,४.२
-
अपि वा शेषभाजां स्याद् विशिष्टकारणत्वात् -६,४.३
-
निर्देशाच् छेषभक्षोऽन्यैः प्रधानवत् -६,४.४
-
सर्वैर् वा समवायात् स्यात् -६,४.५
-
निर्देशस्य गुणार्थत्वम् -६,४.६
-
प्रधाने श्रुतिलक्षणम् -६,४.७
-
अर्थवद् इति चेत् -६,४.८
-
न चोदनाविरोधात् -६,४.९
-
अर्थसमवायत् प्रायश्चित्तम् एकदेशेऽपि -६,४.१०
-
न त्व् अशेषे वैगुण्यात् तदर्थं हि -६,४.११
-
स्याद् वा प्राप्तनिमित्तत्वाद् अतद्धर्मो नित्यसंयोगान् न हितस्य गुणार्थेनानित्यत्वात् -६,४.१२
-
गुणानां च परार्थत्वाद् वचनाद् व्यपाश्रय स्यात् -६,४.१३
-
भेदार्थम् इति -६,४.१४
-
न शेषभूतत्वात् -६,४.१५
-
अनर्थकश् च सर्वनाशे स्यात् -६,४.१६
-
क्षामे तु सर्वदाहे स्याद् एकदेशस्यावर्जनीयत्वात् -६,४.१७
-
दर्शनाद् एकदेशे स्यात् -६,४.१८
-
अन्येन वैतच् छास्त्राद् धि कारणप्राप्तिः -६,४.१९
-
तद्धविःशब्दान् नेति चेत् -६,४.२०
-
स्याद् अन्यायत्वादिज्यागामी हविः शब्दस् तल्लिङ्गसंयोगात् -६,४.२१
-
यथाश्रुतीति चेत् -६,४.२२
-
न तल्लक्षणत्वाद् उपपातो हि कारणम् -६,४.२३
-
होमाभिषवभक्षणं च तद्वत् -६,४.२४
-
उभाभ्यां वा न हि तयोर् धर्मशास्त्रम् -६,४.२५
-
पुनर् आधेयम् ओदनवत् -६,४.२६
-
द्रव्योत्पत्तेर् वोभयोः स्यात् -६,४.२७
-
पञ्चशरावस् तु द्रव्यश्रुतेः प्रतिनिधिः स्यात् -६,४.२८
-
चोदना वा द्रव्यदेवताविधिर् अवाच्ये हि -६,४.२९
-
स प्रत्यामनेत् स्थानात् -६,४.३०
-
अङ्गविधिर् वा निमित्तसंयोगात् -६,४.३१
-
विश्वजित्वप्रवृत्ते भावः कर्मणि स्यात् -६,४.३२
-
निष्क्रयवादाच् च -६,४.३३
-
वत्ससंयोगे व्रतचोदना स्यात् -६,४.३४
-
कालो वोत्पन्नसंयोगाद् यथोक्तस्य -६,४.३५
-
अर्थापरिमाणाच् च -६,४.३६
-
वत्सस् तु श्रुतिसंयोगात् तदङ्गं स्यात् -६,४.३७
-
कालस् तु स्याद् अचोदनात् -६,४.३८
-
अनर्थकश् च कर्मसंयोगे -६,४.३९
-
अवचनाच् च स्वशब्दस्य -६,४.४०
-
कालश् चेत् सन्नयत्पक्षे तल्लिङ्गसंयोगात् -६,४.४१
-
कालार्थत्वाद् वोभयोः प्रतीयेत -६,४.४२
-
प्रस्तरे शाखाश्रयणवत् -६,४.४३
-
कालविधिर् वोभयोर् विद्यामानत्वात् -६,४.४४
-
अतत्संस्कारार्थत्वाच् च -६,४.४५
-
तस्माच् च विप्रयोगे स्यात् -६,४.४६
-
उपवेषश् च पक्षे स्यात् -६,४.४७
-
अभ्युदये कालापराधाद् इज्याचोदना स्याद् यथा पञ्चशरावे -६,५.१
-
अपनयो वा विद्यानत्वात् -६,५.२
-
तद्रूपत्वाच् च शब्दानाम् -६,५.३
-
आतञ्चनाभ्यासस्य दर्शनात् -६,५.४
-
अपूर्वत्वाद् विधानं स्यात् -६,५.५
-
पयोदोषात् पञ्चशरावेऽदुष्टं हीतरत् -६,५.६
-
सान्नाय्योऽपि तथेति चेत् -६,५.७
-
न तस्यादुष्टत्वाद् अविशिष्टं हि कारणम् -६,५.८
-
लक्षणार्थाश्रुतिः -६,५.९
-
उपांशुयाजेऽवचनाद् यथाप्रकृति -६,५.१०
-
अपनयो वा प्रवृत्या यथेतरेषाम् -६,५.११
-
निरुप्ते स्यात् तत्संयोगात् -६,५.१२
-
प्रवृत्ते वा प्रापणान् निमित्तस्य -६,५.१३
-
लक्षणमात्रम् इतरत् -६,५.१४
-
तथा चान्यार्थदर्शनम् -६,५.१५
-
अनिरुप्तेऽभ्युदिते प्राकृतीभ्यो निर्वपेद् इत्य् आश्मरथ्यस् तण्डुलभूतेष्व् अपनयात् -६,५.१६
-
व्यूर्ध्वभाग्भ्यस् त्व् आलेखनस् तत्कारित्वाद् देवतापनयस्य -६,५.१७
-
विनिरुप्ते न मुष्टीनाम् अपनयस् तद्गुणत्वात् -६,५.१८
-
अप्राकृतेन हि संयोगस् तत्स्थानीयत्वात् -६,५.१९
-
अभावाच् चेतरस्य स्यात् -६,५.२०
-
सान्नाय्यसंयोगान् नासन्नायतः स्यात् -६,५.२१
-
औषधसंयोगाद् वोभयोः -६,५.२२
-
वैगुण्यान् नेति चेत् -६,५.२३
-
नातत्संस्कारत्वात् -६,५.२४
-
साम्युत्थाने विश्वजित्क्रीते विभागसंयोगात् -६,५.२५
-
प्रवृते वा प्रापणान् निमित्तस्य -६,५.२६
-
आदेशार्थेतरा श्रुतिः -६,५.२७
-
दीक्षापरिमाणे यथाकाम्यविशेषात् -६,५.२८
-
द्वादशाहस् तु लिङ्गात् स्यात् -६,५.२९
-
पौर्णमास्याम् अनियमोऽविशेषात् -६,५.३०
-
आनन्तर्यात् तु चैत्री स्यात् -६,५.३१
-
माघी वैकाष्टकाश्रुतेः -६,५.३२
-
अन्या अपीति चेत् -६,५.३३
-
न भक्तित्वाद् एषा हि लोके -६,५.३४
-
दीक्षापराधे चानुग्रहात् -६,५.३५
-
उत्थाने चानुप्ररोहात् -६,५.३६
-
अस्यां च सर्वलिङ्गानि -६,५.३७
-
दीक्षाकालस्य शिष्टत्वाद् अतिक्रमे नियतानाम् अनुत्कर्षः प्राप्तकालत्वात् -६,५.३८
-
उत्कर्षो वा दीक्षितत्वाद् अविशिष्टं हि कारणम् -६,५.३९
-
तत्र प्रतिहोमो न विद्यते यथा पूर्वेषाम् -६,५.४०
-
कालप्राधान्याच् च -६,५.४१
-
प्रतिषेधाच् चोर्ध्वम् अवभृथादेष्टे -६,५.४२
-
प्रतिहोमश् चेत् सायम् अग्निहोत्रप्रभृतीनि हूयेरन् -६,५.४३
-
प्रातस् तु षोडशिनि -६,५.४४
-
प्रायश्चित्तम् अधिकारे सर्वत्र दोषमामान्यात् -६,५.४५
-
प्रकरणे वा शब्दहेतुत्वात् -६,५.४६
-
अतिद्विकारश् च -६,५.४७
-
व्यापन्नस्याप्सु गतौ यद् अभोज्यम् आर्याणां तत् प्रतीयेत -६,५.४८
-
विभागश्रुतेः प्रायश्चित्तं यौगपद्ये न विद्यते -६,५.४९
-
स्याद् वा प्राप्तनिमित्तत्वात् कालमात्रम् एकम् -६,५.५०
-
तत्र विप्रतिषेधाद् विकल्पः स्यात् -६,५.५१
-
प्रयोगान्तरे वोभयानुग्रहः स्यात् -६,५.५२
-
न चैकसंयोगात् -६,५.५३
-
पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत् -६,५.५४
-
यद्य् उद्गाता जघन्यः स्यात् पुनर् यज्ञे सर्ववेदसं दद्याद् यथेतरस्मिन् -६,५.५५
-
अहर्गणे यस्मिन्न् अपच्छेदस् तद् आवर्तेत कर्म पृथक्त्वात् -६,५.५६
-
सन्निपाते वैगुण्यात् प्रकृतिवत् तुल्यकल्पा यजेरन् -६,६.१
-
वचनाद् वाशिरोवत्स्यात् -६,६.२
-
न वानारभ्यवादत्वात् -६,६.३
-
स्याद् वा यज्ञार्थत्वाद् औदुम्बरीवत् -६,६.४
-
न तत्प्रधानत्वात् -६,६.५
-
औदुम्बर्याः परार्थत्वात् कपालवत् -६,६.६
-
अन्येनापीति चेत् -६,६.७
-
नैकत्वात्तस्य चानधिकाराच् छब्दस्य चाविभक्तत्वात् -६,६.८
-
सन्निपातात् तु निमित्तविघातः स्याद् बृहद्रथन्तरवद् विभक्तशिष्टत्वाद् वसिष्ठनिर्वर्त्ये -६,६.९
-
अपि वा कृत्स्नसंयोगाद् अविघातः प्रतीयेत स्वामित्वेनाभिसंबन्धात् -६,६.१०
-
साम्नोः कर्मवृद्ध्यैकदेशेन संयोगे गुणत्वेनाभिसंबन्धस् तस्मात् तत्र विघातः स्यात् -६,६.११
-
वचनात् तु द्विसंयोगस् तस्माद् एकस्य पाणिवत् -६,६.१२
-
अर्थाभावात् तु नैवं स्यात् -६,६.१३
-
अर्थानां च विभक्तत्वान् न तच्छ्रुतेन संबन्धः -६,६.१४
-
प्राणेः प्रत्यङ्गभावाद् असंबन्धः प्रतीयेत -६,६.१५
-
सत्राणि सर्ववर्णामाम् अविशेषात् -६,६.१६
-
लिङ्गदर्शनाच् च -६,६.१७
-
ब्राह्मणानां वेतरयोर् आर्त्विज्यभावात् -६,६.१८
-
वचनाद् इति चेत् -६,६.१९
-
न स्वामित्वं हि विधीयते -६,६.२०
-
गार्हपते वा स्याताम् अविप्रतिषेधात् -६,६.२१
-
न वा कल्पविरोधात् -६,६.२२
-
स्वामित्वाद् इतरेषाम् अहीने लिङ्गदर्शनम् -६,६.२३
-
वासिष्ठानां वा ब्रह्मत्वनियमात् -६,६.२४
-
सर्वेषां वा प्रतिप्रसवात् -६,६.२५
-
विश्वामित्रस्य हौत्रनियमाद् भृगुशुनकवसिष्ठानाम् अनधिकारः -६,६.२६
-
विहारस्य प्रभुत्वाद् अनग्नीनाम् अपि स्यात् -६,६.२७
-
सारस्वते च दर्शनात् -६,६.२८
-
प्रायश्चित्तविधानाच् च -६,६.२९
-
साग्नीनां वेष्टिपूर्वत्वात् -६,६.३०
-
स्वार्थेन च प्रयुक्तत्वात् -६,६.३१
-
सन्निवापं च दर्शयति -६,६.३२
-
जुह्वादीनाम् अप्रयुक्तत्वात् संदेहे यथाकामी प्रतीयेत -६,६.३३
-
अपि वान्यानि पात्राणि साधारणानि कुर्वीरन् विप्रतिषेधाच् छास्त्रकृत्वात् -६,६.३४
-
प्रायश्चित्तम् आपदि स्यात् -६,६.३५
-
पुरुषकल्पेन विकृतौ कर्तृनियमः स्याद् यज्ञस्य तद्गुणत्वाद् अभावाद् इतरान् प्रत्येकस्मिन्न् अधिकारः स्यात् -६,६.३६
-
लिङ्गाच् चेज्याविशेषवत् -६,६.३७
-
न वा संयोगपृथक्त्वाद् गुणस्येज्याप्रधानत्वाद् असंयुक्ता हि चोदना -६,६.३८
-
इज्यायां तद्गुणत्वाद् विशेषेण नियमयेत -६,६.३९
-
स्वदाने सर्वम् अविशेषात् -६,७.१
-
यस्य वा प्रभुः स्याद् इतरस्याशक्यत्वात् -६,७.२
-
न भूमिः स्यात् सर्वान् प्रत्यविशिष्टत्वात् -६,७.३
-
अकार्यत्वाच् च ततः पुनर् विशेषः स्यात् -६,७.४
-
नित्यत्वाच् चानित्यैर् नास्ति संबन्धः -६,७.५
-
शूद्रश् च धर्मशास्त्रत्वात् -६,७.६
-
दक्षिणाकाले यत् स्वं तत् प्रतीयेत तद्दानसंयोगात् -६,७.७
-
अशेषत्वात् तदन्तः स्यात् कर्मणो द्रव्यसिद्धित्वात् -६,७.८
-
अपि वा शेषकर्म स्यात् क्रतोः प्रत्यक्षशिष्टत्वात् -६,७.९
-
तथा चान्यार्थदर्शनम् -६,७.१०
-
अशेषं तु समञ्जसादानेन शेषकर्म स्यात् -६,७.११
-
नादानस्यानित्यत्वात् -६,७.१२
-
दीक्षासु विनिर्देशाद् अक्रत्वर्थेन संयोगस् तस्माद् अविरोधः स्यात् -६,७.१३
-
अहर्गणे च तद्धर्मः स्यात् सर्वेषाम् अविशेषात् -६,७.१४
-
द्वादशशतं वा प्रकृतिवत् -६,७.१५
-
अतद्गुणत्वात् नैवं स्यात् -६,७.१६
-
लिङ्गदर्शनाच् च -६,७.१७
-
विकारः सन्न् उभयतोऽविशेषात् -६,७.१८
-
अधिकं वा प्रतिप्रसवात् -६,७.१९
-
अनुग्रहाच् च पादवत् -६,७.२०
-
अपरिमिते शिष्टस्य सङ्ख्याप्रतिषेधस् तच्छ्रुतित्वात् -६,७.२१
-
कल्पान्तरं वा तुल्यवत् प्रसङ्ख्यानात् -६,७.२२
-
अनियमोऽविशेषात् -६,७.२३
-
अधिकं वा स्याद् बहूर्थत्वाद् इतरेषां सन्निधानात् -६,७.२४
-
अर्थवादश् च तदर्थवत् -६,७.२५
-
परकृतिपुराकल्पं च मनुष्यधर्मः स्याद् अर्थाय ह्य् अनुकीर्तनम् -६,७.२६
-
तद्युक्ते च प्रतिषेधात् -६,७.२७
-
निर्देशाद् वा तद्धर्मः स्यात् पञ्चावत्तवत् -६,७.२८
-
विधौ तु वेदसंयोगाद् उपदेशः स्यात् -६,७.२९
-
अर्थवादो वा विधिशेषत्वात् तस्मान् नित्यानुवादः स्यात् -६,७.३०
-
सहस्रसंवत्सरं तदायुषाम् असंभवान् मनुष्येषु -६,७.३१
-
अपि वा तदधिकारान् मनुष्यधर्मः स्यात् -६,७.३२
-
नासामर्थ्यात् -६,७.३३
-
सम्बन्धादर्शनात् -६,७.३४
-
स कुलकल्पः स्याद् इति कार्ष्णाजिनिर् एकस्मिन्न् असंभवात् -६,७.३५
-
अपि वा कृत्स्नसंयोगाद् एकस्यैव प्रयोगः स्यात् -६,७.३६
-
विप्रतिषेधात् तु गुण्यन्यतरः स्याद् इति लावुकायनः -६,७.३७
-
संवत्सरो विचालित्वात् -६,७.३८
-
सा प्रकृतिः स्याद् अधिकारात् -६,७.३९
-
अहानि वाभिसंख्यत्वात् -६,७.४०
-
इष्टिपूर्वत्वाद् अक्रतुशेषो होमः संस्कृतेष्व् अग्निषु स्याद् पूर्वोऽप्य् आधानस्य सर्वशेषत्वात् -६,८.१
-
इष्टित्वे न तु संस्तवश् चतुर्होतॄन् असंस्कृतेषु दर्शयति -६,८.२
-
उपदेशस् त्व् अपूर्वत्वात् -६,८.३
-
स सर्वेषाम् अविशेषात् -६,८.४
-
अपि वा क्रत्वभावाद् अनाहिताग्नेर् अशेषभूतनिर्देशः -६,८.५
-
जपो वानग्निसंयोगात् -६,८.६
-
इष्टित्वेन संस्तुते होमः स्याद् अनारभ्याग्निसंयोगाद् इतरेषाम् अवाच्यत्वात् -६,८.७
-
उभयोः पितृयज्ञवत् -६,८.८
-
निर्देशो वानाहिताग्नेर् अनारभ्याग्निसंयोगात् -६,८.९
-
पितृयज्ञे संयुक्तस्य पुनर् वचनम् -६,८.१०
-
उपनयन्न् आदधीत होमसंयोगात् -६,८.११
-
स्थपतीष्टवल् लौकिके वा विद्याकर्मानुपूर्वत्वात् -६,८.१२
-
आधानं च भार्यासंयुक्तम् -६,८.१३
-
अकर्म चोर्ध्वम् आधानात् तत्समवायो हि कर्मभिः -६,८.१४
-
श्राद्धवद् इति चेत् -६,८.१५
-
न श्रुतिविप्रतिषेधात् -६,८.१६
-
सर्वार्थत्वाच् च पुत्रार्थो न प्रयोजयेत् -६,८.१७
-
सोमपानात् तु प्रापणं द्वितीयस्य तस्माद् उपयच्छेत् -६,८.१८
-
पितृयज्ञे तु दर्शनात् प्राग् आधानात् प्रतीयेत -६,८.१९
-
स्थपतीष्टिः प्रयाजवद् अग्नयाधेयं प्रयोजयेत् तादर्थ्याच् चापवृज्येत -६,८.२०
-
अपि वा लौकिकेऽग्नौ स्याद् आधानस्यासर्वशेषत्वात् -६,८.२१
-
अवकीर्णिपशुश् च तद्वद् आधानस्याप्राप्तकलत्वात् -६,८.२२
-
उदगयनपूर्वपक्षाहः पुण्याहेषु दैवानि स्मृतिरूपान्य् आर्थदर्शनात् -६,८.२३
-
अहनि च कर्मसाकल्यम् -६,८.२४
-
इतरेषु तु पित्र्याणि -६,८.२५
-
याच्ञाक्रयणम् अविद्यमाने लोकवत् -६,८.२६
-
नियतं वार्थवत्वात् स्यात् -६,८.२७
-
तथा भक्षप्रैषाच् छादनसंज्ञप्तहोमद्वेषम् -६,८.२८
-
अनर्थकं त्व् अनित्यं स्यात् -६,८.२९
-
पशुचोदनायाम् अनियमोऽविशेषात् -६,८.३०
-
छागो वा मन्त्रवर्णात् -६,८.३१
-
न चोदनाविरोधात् -६,८.३२
-
आर्षेयवद् इति चेत् -६,८.३३
-
न तत्र ह्य् अचोदित्वात् -६,८.३४
-
नियमो वैकार्थ्यं ह्य् अर्थभेदाद् भेदः पृथवत्वेनाभिधानात् -६,८.३५
-
अनियमो वार्थान्तरत्वाद् अन्यत्वं व्यतिरेकशब्दभेदाभ्याम् -६,८.३६
-
रूपाल् लिङ्गाच् च -६,८.३७
-
छागे न कर्माख्या रूपलिङ्गाभ्याम् -६,८.३८
-
रूपान्यत्वान् न जातिशब्दः स्यात् -६,८.३९
-
विकारो नौत्पत्तिकत्वात् -६,८.४०
-
स नैमित्तिकः पशोर् गुणस्याचोदितत्वात् -६,८.४१
-
जातेर् वा तत्प्रायवचनार्थवत्वाभ्याम् -६,८.४२
-
श्रुतिप्रमाणत्वाच् छेषाणां मुख्यभेदे यथाधिकारं भावः स्यात् -७,१.१
-
उत्पत्त्यर्थाविभागाद् वा सत्त्ववद् ऐकधर्म्यं स्यात् -७,१.२
-
चोदनाशेषभावाद् वा तद्भेदाद् व्यवतिष्ठेरन्न् उत्पत्तेर् गुणभूतत्वात् -७,१.३
-
सत्वे लक्षणसंयोगात् सार्वत्रिकं प्रतीयेत -७,१.४
-
अविभागात् तु नैवं स्यात् -७,१.५
-
द्व्यर्थत्वं च विप्रतिषिद्धम् -७,१.६
-
उत्पत्तौ विध्यभावाद् वा चोदनायां प्रवृत्तिः स्यात् ततश् च कर्मभेदः स्यात् -७,१.७
-
यदि वाप्य् अभिधानवत् सामान्यात् सर्वधर्मः स्यात् -७,१.८
-
अर्थस्य त्व् अविभक्तत्वात् तथा स्याद् अभिधानेषु पूर्ववत्त्वात् प्रयोगस्य कर्मणः शब्दभाव्यत्वाद् विभागाच् छेषाणाम् अप्रवृत्तिः स्यात् -७,१.९
-
स्मृतिर् इति चेत् -७,१.१०
-
न पूर्ववत्वात् -७,१.११
-
अर्थस्य शब्दभाव्यत्वात् प्रकरणनिबन्धनाच् छब्दाद् एवान्यत्र भावः स्यात् -७,१.१२
-
सामाने पूर्ववत्वाद् उत्पन्नाधिकारः स्यात् -७,१.१३
-
श्येनस्येति चेति -७,१.१४
-
नासन्निधानात् -७,१.१५
-
अपि वा यद्य् अपूर्वत्वाद् इतरदधिकार्थे ज्यौतिष्टोमिकाद् विधेस् तद्वाचकं समानं स्यात् -७,१.१६
-
पञ्चसञ्चरेष्व् अर्थवादातिदेशः सन्निधानात् -७,१.१७
-
सर्वस्य वैकशब्द्यात् -७,१.१८
-
लिङ्गदर्शनाच् च -७,१.१९
-
विहिताम्नानान् नेति चेत् -७,१.२०
-
नेतरार्थत्वात् -७,१.२१
-
एककपालैन्द्राग्नौ च तद्वत् -७,१.२२
-
एककपालानां वैश्वदेविकः प्रकृतिर् आग्रयणे सर्वहोमापरिवृत्तिदर्शनाद् अवभृथे च सकृद् द्व्यवदानस्य वचनात् -७,१.२३
-
साम्नोऽभिधानशब्देन प्रवृत्तिः स्याद् यथाशिष्टम् -७,२.१
-
शब्दैस् त्व् अर्थविधित्वाद् अर्थान्तरेऽप्रवृत्तिः स्यात् पृथग्भावात् क्रियाया ह्य् अभिसम्बन्धः -७,२.२
-
स्वार्थे वा स्यात् प्रयोजनं क्रियायास् तदङ्गभावेनोपदिश्येरन् -७,२.३
-
शब्दमात्रम् इति चेत् -७,२.४
-
नौत्पत्तिकत्वात् -७,२.५
-
शास्त्रं चैवम् अनर्थकं स्यात् -७,२.६
-
स्वरस्येति चेत् -७,२.७
-
नार्थाभावाच् छ्रुतेर् असंबन्धः -७,२.८
-
स्वरस् तूत्पत्तिषु स्यान् मात्रावर्णाविभक्तत्वात् -७,२.९
-
लिङ्गदर्शनाच् च -७,२.१०
-
अश्रुतेस् तु विकारस्योत्तरासु यथाश्रुति -७,२.११
-
शब्दानां चासामञ्जस्यम् -७,२.१२
-
अपि तु कर्मशब्दः स्याद् भावोऽर्थः प्रसिद्धग्रहणत्वाद् विकारो ह्य् अविशिष्टोऽन्यैः -७,२.१३
-
अद्रव्यं चापि दृश्यते -७,२.१४
-
तस्य च क्रिया ग्रहणार्था नानार्थेषु विरूपित्वाद् अर्थो ह्य् आसामलौकिको विधानात् -७,२.१५
-
तस्मिन् संज्ञाविशेषाः स्युर् विकारपृथक्त्वात् -७,२.१६
-
योनिशस्याश् च तुल्यवद् इतराभिर् विधीयन्ते -७,२.१७
-
अयोनौ चापि दृश्यतेऽतथायोनि -७,२.१८
-
ऐकार्थ्ये नास्ति वैरूप्यम् इति चेत् -७,२.१९
-
स्याद् अर्थान्तरेष्व् अनिष्पत्तेर् यथा पाके -७,२.२०
-
शब्दानां च सामञ्जस्यं -७,२.२१
-
उक्तं क्रियाभिधानं तच्छ्रुताव् अन्यत्र विधिप्रदेशः स्यात् -७,३.१
-
अपूर्वे वापि भागित्वात् -७,३.२
-
नाम्नस् त्व् औत्पत्तिकत्वात् -७,३.३
-
प्रत्यक्षाद् गुणसंयोगात् क्रियाभिधानं स्यात् तदभावेऽप्रसिद्धं स्यात् -७,३.४
-
अपि वा सत्रकर्मणि गुणार्थैषा श्रुतिः स्यात् -७,३.५
-
विश्वजिति सर्वपृष्ठे तत्पूर्वकत्वाज् ज्यौतिष्टोमिकानि पृष्ठान्य् अस्ति च पृष्ठशब्दः -७,३.६
-
षडहाद् वा तत्र हि चोदना -७,३.७
-
लिङ्गाच् च -७,३.८
-
उत्पन्नाधिकारो ज्योतिष्टोमः -७,३.९
-
द्वयोर् विधिर् इति चेत् -७,३.१०
-
न व्यर्थत्वात् सर्वशब्दस्य -७,३.११
-
तथावभृथः सोमात् -७,३.१२
-
प्रकृतेर् इति चेत् -७,३.१३
-
न भक्तित्वात् -७,३.१४
-
लिङ्गदर्शनाच् च -७,३.१५
-
द्रव्यादेशे तद्द्रव्यः श्रुतिसंयोगात् पुरोडाशस् त्व् अनादेशे तत्प्रकृतित्वात् -७,३.१६
-
गुणविधिस् तु न गृह्णीयात् समत्वात् -७,३.१७
-
निर्मन्थ्यादिषु चैवम् -७,३.१८
-
प्रणयनं तु सौमिकम् अवाच्यं हीतरत् -७,३.१९
-
उत्तरवेदिप्रतिषेधश् च तद्वत् -७,३.२०
-
प्राकृतं वानामत्वात् -७,३.२१
-
परिसङ्ख्यर्थं श्रवणं गुणार्थवादो वा -७,३.२२
-
प्रथमोत्तमयोः प्रणयनमुत्तरवेदिप्रतिषेधात् -७,३.२३
-
मध्यमयोर् वा गत्यर्थवादात् -७,३.२४
-
औत्तरवेदिकोऽनारभ्यवादप्रतिषेधः -७,३.२५
-
स्वरसामैककपालामिक्षं च लिङ्गदर्शनात् -७,३.२६
-
चोदनासामान्याद् वा -७,३.२७
-
कर्मजे कर्म यूपवत् -७,३.२८
-
रूपं वाशेषभूतत्वात् -७,३.२९
-
विशये लौकिकः स्यात् सर्वार्थत्वात् -७,३.३०
-
न वैदिकम् अर्थनिर्देशात् -७,३.३१
-
तथोत्पत्तिर् इतरेषां समत्वात् -७,३.३२
-
संस्कृतं स्यात् तच्छब्दत्वात् -७,३.३३
-
भक्त्या वायज्ञशेषत्वाद् गुणानाम् अभिधानत्वात् -७,३.३४
-
कर्मणः पृष्टशब्दः स्यात् तथाभूतोपदेशात् -७,३.३५
-
अभिधानोपदेशाद् वा विप्रतिषेधाद् द्रव्येषु पृष्ठशब्दः स्यात् -७,३.३६
-
इतिकर्तव्यता विधेर् यजतेः पूर्ववत्त्वम् -७,४.१
-
स लौकिकः स्याद् दृष्टप्रवृत्तित्वात् -७,४.२
-
वचनात् तु ततोऽन्यत्वम् -७,४.३
-
लिङ्गेन वा नियम्येत लिङ्गस्य तद्गुणत्वात् -७,४.४
-
अपि वान्यायपूर्वत्वाद् यत्र नित्यानुवादवचनानि स्युः -७,४.५
-
मिथो विप्रतिषेधाच् च गुणानां यथार्थतल्पना स्यात् -७,४.६
-
भागित्वात् तु नियम्येत गुणानाम् अभिधानत्वात् सम्बन्धाद् अभिधानवद् यथा धेनुः किशोरेण -७,४.७
-
उत्पत्तीनां समत्वाद् वा यथाधिकारं भावः स्यात् -७,४.८
-
उत्पत्तिशेषवचनं च विप्रतिषिद्धम् एकस्मिन् -७,४.९
-
विध्यन्तो वा प्रकृतिवच् चोदनायां प्रवर्तेत तथा हि लिङ्गदर्शनम् -७,४.१०
-
लिङ्गहेतुत्वाद् अलिङ्गे लौकिकं स्यात् -७,४.११
-
लिङ्गस्य पूर्ववत्तवाच् चोदनाशब्दसामान्याद् एकेनापि निरूप्येत यथा स्थालीपुलाकेन -७,४.१२
-
द्वादशाहिकम् अहर्गणे तत्प्रकृतित्वाद् ऐकाहिकम् अधिकागमात् तदाख्यं स्याद् एकाहवत् -७,४.१३
-
लिङ्गाच् च -७,४.१४
-
न वा क्रत्वभिधानाद् अधिकानाम् अशब्दत्वम् -७,४.१५
-
लिङ्गं संघातधर्मः स्यात् तदर्थापत्तेर् द्रव्यवत् -७,४.१६
-
न वार्थधर्मत्वात् संघातस्य गुणत्वात् -७,४.१७
-
अर्थापत्तेर् द्रव्येषु धर्मलाभः स्यात् -७,४.१८
-
प्रवृत्त्या नियतस्य लिङ्गदर्शनम् -७,४.१९
-
विहारदर्शनं विशिष्टस्यानारभ्यवादानां प्रकृत्यर्थतवात् -७,४.२०
-
अथ विशेषलक्षणम् -८,१.१
-
यस्य लिङ्गमर्थसंयोगादभिधानवत् -८,१.२
-
प्रवृत्तित्वादिष्टेः सोमे प्रवृत्तिः स्यात् -८,१.३
-
लिङ्गदर्शनाच्च -८,१.४
-
कृत्स्वविधानाद्वापूर्वत्वम् -८,१.५
-
स्त्रुगभिघारणाभावस्य च नित्यानुवादात् -८,१.६
-
विधिरिति चेत् -८,१.७
-
न वाक्यशेषत्वात् -८,१.८
-
शङ्कतेचानुपोषणात् -८,१.९
-
दर्शनमैष्टिकानां स्यात् -८,१.१०
-
इष्टिषु दर्शपूर्णमासयोः प्रवृत्तिः स्यात् -८,१.११
-
पशौ च लिङ्गदर्शनात् -८,१.१२
-
दैक्षस्य चेतरेषु -८,१.१३
-
ऐकादशिनेषु सौत्यस्य द्वैरशन्यस्य दर्शनात् -८,१.१४
-
तत्प्रवृत्तिर्गणेषु स्यात्प्रतिपशु यूपदर्शनात् -८,१.१५
-
अव्यक्तासु तु सोमस्य -८,१.१६
-
गणेषु द्वादशाहस्य -८,१.१७
-
गव्यस्य च तदादिषु -८,१.१८
-
निकायिनां च पूर्वस्योत्तरेषु प्रवृत्तिः स्यात् -८,१.१९
-
कर्मणस्त्वप्रवृत्तित्वात्फलनियमकर्तृ समुदायस्यानन्वयस्तद्बन्धनत्वात् -८,१.२०
-
प्रवृत्तौ चापि तादर्थ्यात् -८,१.२१
-
अश्रुतित्वाच्च -८,१.२२
-
गुणकामेष्वाश्रितत्वात्प्रवृत्तिः स्यात् -८,१.२३
-
निवृत्तिर्वा कर्मभेगात् -८,१.२४
-
अपि वातद्विकारत्वात्क्रत्वर्थत्वात्प्रवृत्तिः स्यात् -८,१.२५
-
एककर्मणि विकत्पोऽविभागो हि चोदनैकत्वात् -८,१.२६
-
लिङ्गसाधारण्याद्विकल्पः स्यात् -८,१.२७
-
ऐकार्थ्याद्वा नियम्येत पूर्ववत्त्वाद्विकारो हि -८,१.२८
-
अश्रुतित्वान्नेति चेत् -८,१.२९
-
स्याल्लिङ्गभावात् -८,१.३०
-
तथा चान्यार्थदर्शनम् -८,१.३१
-
विप्रतिपत्तौ हविषा नियम्येत कर्मणस्तदुपाख्यत्वात् -८,१.३२
-
तेन च कर्मसंयोगात् -८,१.३३
-
गुणत्वेनदेवताश्रुतिः -८,१.३४
-
हिरण्यमाज्यधर्मस्तेजस्त्वात् -८,१.३५
-
धर्मानुग्रहाच्च -८,१.३६
-
औषधं वा विशदत्वात् -८,१.३७
-
चरुशब्दाच्च -८,१.३८
-
तस्मिंश्च श्रपणश्रुतेः -८,१.३९
-
मधूदके द्रव्यसामान्यात्पयोविकारः स्यात् -८,१.४०
-
आज्यं वा वर्णसामान्यात् -८,१.४१
-
धर्मानुग्रहाच्च -८,१.४२
-
पूर्वस्य चाविशिष्टत्वात् -८,१.४३
-
वाजिने सोमपूर्वत्वं सौत्रामण्याञ्च ग्रहेषु ताच्छब्द्यात् -८,२.१
-
अनुवषट्कारच्च -८,२.२
-
समुपहूय भक्षणाच्च -८,२.३
-
क्रयणश्रपणपुरोरुगुपयामग्रहणासादनवासोपनहनञ्च तद्वत् -८,२.४
-
हविषा वा नियम्येत तद्विकारत्वात् -८,२.५
-
प्रशंसा सोमशब्दः -८,२.६
-
वचनानीतराणि -८,२.७
-
व्यपदेशश्च तद्वत् -८,२.८
-
पशुपुरोडाशस्य च लिङ्गदर्शनम् -८,२.९
-
पशुः पुरोडाशविकारः स्याद्देवतासामान्यात् -८,२.१०
-
प्रोक्षणातच्च -८,२.११
-
पर्यग्निकरणाच्च -८,२.१२
-
सान्नाय्यं वा तत्प्रभवत्वात् -८,२.१३
-
तस्य च पात्रदर्शनात् -८,२.१४
-
दध्नः स्यान्मूर्तिसामान्यात् -८,२.१५
-
पयो वा कालसामान्यात् -८,२.१६
-
पश्र्वानन्तर्यात् -८,२.१७
-
द्रवत्वं चाविशिष्टम् -८,२.१८
-
आमिक्षोभयभाव्यत्वादुभयविकारः स्यात् -८,२.१९
-
एकं वा चोदनैकत्वात् -८,२.२०
-
दधिसंघातसामान्यात् -८,२.२१
-
पयो वा तत्प्रधानत्वाल्लोकवद्दध्नस्तदर्थत्वात् -८,२.२२
-
धर्मानुग्रहाच्च -८,२.२३
-
सत्रमहीनश्च द्वादशाहस्तस्योभयथा प्रवृत्तिरैककर्म्यात् -८,२.२४
-
अपि वा यजतिश्रुतेरहीनभूतप्रवृत्तिः स्यात्प्रकृत्या तुल्य शब्दत्वात् -८,२.२५
-
द्विरात्रादीनामेकादशरात्रादहीनत्वं यजतिचोदनात् -८,२.२६
-
त्रयोदशरात्रादिषु सत्रभूतस्तेष्वासनोपायिचोदनात् -८,२.२७
-
लिङ्गाच्च -८,२.२८
-
अन्यतरतोऽतिरात्रत्वात् पञ्चदशरात्रस्याहीनत्वं कुण्डगयिनामयनस्य च चद्भूतेष्वहूनत्वं कुण्डगयिनामयनस्य दर्शनात् -८,२.२९
-
अहीनवचनाच्च -८,२.३०
-
सत्रे वोपायिचोदनात् -८,२.३१
-
सत्रलिङ्गञ्चदर्शयति -८,२.३२
-
हविर्गणे परमुत्तरस्य देशसामान्यात् -८,३.१
-
देवतया वा नियम्येतशब्दत्त्वादितरस्याश्रुतित्वात् -८,३.२
-
गणचोदनायां यस्य लिङ्गं तदावृत्तिः प्रतीयेताग्नेयवत् -८,३.३
-
नानाहानि वा संघातत्वात्प्रवृत्तिलिङ्गेन चोदनात् -८,३.४
-
तथा चान्यार्थदर्शनम् -८,३.५
-
कालाभ्यासेऽपि बादरिः कर्मभेदात् -८,३.६
-
तदावृत्तिं तु जैमिनिरह्रामप्रत्यक्षसंख्यत्वात् -८,३.७
-
संस्थागणेषु तदभ्यासः प्रतीयेत कृतलक्षणग्रहणात् -८,३.८
-
अधिकाराद्वा प्रकृतिस्तस्तद्विशिष्टा स्यादभिधानस्य तन्निमित्तत्वात् -८,३.९
-
गणादुपचयस्तत्प्रकृतित्वात् -८,३.१०
-
एकाहाद्वा तेषां समत्वात्स्यात् -८,३.११
-
गायत्रीषु प्राकृतीनामवच्छेदः प्रकृत्त्याधिकारात्संख्या त्वादग्निष्टोमवदव्यतिरेकात्तदाख्यत्वम् -८,३.१२
-
तन्नित्यवच्च प्रथक्सतीषु तद्वचनम् -८,३.१३
-
न विंशतौ दशेति चेत् -८,३.१४
-
ऐकसंख्यमेव स्यात् -८,३.१४
-
गुणाद्वाद्रव्यशब्दः स्यादसर्वविषयत्वात् -८,३.१६
-
गोत्वच्च समन्वयः -८,३.१७
-
संख्यायाश्च शब्दत्वात् -८,३.१८
-
इतरस्याश्रुतित्वाच्च -८,३.१९
-
द्रव्यान्तरेऽनिवेशादुक्थ्यलोपैर्विशिष्टं स्यात् -८,३.२०
-
अशास्त्रलक्षमत्वाच्च -८,३.२१
-
उत्पत्तिनामधेयत्वाद्भतया पृथक्सतीषु स्यात् -८,३.२२
-
वचनमिति चेत् -८,३.२३
-
यावदुक्तम् -८,३.२४
-
अपूर्वे च विकल्पः स्याद्यदि संख्याविधानम् -८,३.२५
-
ऋग्गुणत्वान्नेति चेत् -८,३.२६
-
तथा पूर्ववति स्यात् -८,३.२७
-
गुणावेशश्च सर्वत्र -८,३.२८
-
निष्पन्नग्रहणान्नेति चेत् -८,३.२९
-
तथेहापिस्यात् -८,३.३०
-
यदि वाविशये नियमः प्रकृत्युपबन्धाच्छरेष्वपि प्रसिद्धः स्यात् -८,३.३१
-
द्रष्टः प्रयोग इतिचेत् -८,३.३२
-
तथा शरेष्वपि -८,३.३३
-
भत्तयेति चेत् -८,३.३४
-
तथेतरस्मिन् -८,३.३५
-
अर्थस्य चासमाप्तत्वान्न तासामेकदेशे स्यात् -८,३.३६
-
दर्विहोमो यज्ञाभिधानं होमसंयोगात् -८,४.१
-
स लौकिकानां स्यात्कर्तुस्तदाख्यत्वात् -८,४.२
-
सर्वेषां वा दर्शनाद्वास्तुहोमे -८,४.३
-
जुहोतिचोदनानां वा तत्संयोगात् -८,४.४
-
द्रव्योपदेशाद्वा गुणाभिधानं स्यात् -८,४.५
-
न लौकिकानामाचारग्रहणत्वाच्छब्दवतां चान्यार्थविधानात् -८,४.६
-
दर्शनाच्चान्यपात्रस्य -८,४.७
-
तथाग्निहविषोः -८,४.८
-
उक्तश्चार्थसम्बन्धः -८,४.९
-
तस्मिन्सोमः प्रवर्तेताव्यक्तत्वात् -८,४.१०
-
न वा स्वाहाकारेण संयोगाद्वाषट्कारस्य च निर्देशात्तन्त्रेतेन विप्रतिषेधात् -८,४.११
-
शब्दान्तरत्वात् -८,४.१२
-
लिङ्गदर्शनाच्च -८,४.१३
-
उत्तरार्थस्तु स्वाहाकारो यथा साप्तदश्यं तत्राविप्रतिषिद्धा पुनः प्रवृत्तिर्लिङ्गदर्शनात्पशुवत् -८,४.१४
-
अनुत्तरार्थोवार्ऽथवत्त्वादानर्थक्याद्धि प्राकृतस्योपरोधःस्यात् -८,४.१५
-
न प्रकृतावपीति चेत् -८,४.१६
-
उक्तं समवाये पारदौर्बल्यम् -८,४.१७
-
तच्चोदना वेष्टेः प्रवृत्तित्वाद्विधिः स्यात् -८,४.१८
-
शब्दसानर्थ्याच्च -८,४.१९
-
लिङ्गदर्शनाच्च -८,४.२०
-
तत्राभावस्य हेतुत्वाद्गुणार्थेस्याददर्शनम् -८,४.२१
-
विधिरिति चेत् -८,४.२२
-
न वाक्यशेषत्वाद्गुणार्थे च समाधानं नानात्वेनोपपद्यते -८,४.२३
-
येषां वापरयोर्हेमस्तेषां स्यादविरोधात् -८,४.२४
-
तत्रौषधानि चोद्यन्ते तानि स्थानेन गम्येरन् -८,४.२५
-
लिङ्गाद्वा शेषहोमयोः -८,४.२६
-
प्रतिपत्ति तु ते भवतस्तस्मादताद्विकारत्वम् -८,४.२७
-
सन्निपाते विरोधिनामप्रवृत्तिः प्रतीयेत विध्युत्पत्तिव्यवस्थानादर्थस्यापरिणेघत्वाद्वचनाद् अतिदेशः स्यात् -८,४.१८
-
यज्ञकर्म प्रधानं तद्धि चोदनाभूतं तस्य द्रव्येषु संस्कारस्तत्प्रयुक्तस्तदर्थत्वात् -९,१.१
-
संस्कारे युज्यमानानां तादर्थ्यात्तत्प्रयुक्तं स्यात् -९,१.२
-
तेन त्वर्थेन यज्ञस्य संयोगाद्धर्मसम्बन्धस्तस्माद्यज्ञ प्रयुक्तं स्यात्संस्कारस्य तदर्थत्वात् -९,१.३
-
फलदेवतयोश्च -९,१.४
-
न चोदनाती हि ताद्गुण्यम् -९,१.५
-
देवता वा प्रयोजयेदतिथिवद्भोजनस्यतदर्थत्वात् -९,१.६
-
अर्थापत्याच -९,१.७
-
ततश्च तेन सम्बन्धः -९,१.८
-
अपि वा शब्दपूर्वत्वाद्यज्ञकर्म प्रधानं स्याद्गुणत्वे देवताश्रुतिः -९,१.९
-
अतिथौ तत्प्रधानत्वमभावः कर्मणि स्यात्तस्य प्रीतिप्रधानत्वात् -९,१.१०
-
द्रव्यसंख्याहितुसमुदायं वा श्रुतिसंयोगात् -९,१.११
-
अर्थकारिते च द्रव्येण न व्यवस्था स्यात् -९,१.१२
-
अर्थो वा स्यात्प्रयोजनमितरेषामचोदनात्तस्य च गुणभूतत्वात् -९,१.१३
-
अपूर्वत्वाद्व्यवस्था स्यात् -९,१.१४
-
तत्प्रयुक्तत्वे च धर्मस्य सर्वविषयत्वम् -९,१.१५
-
तद्यक्तस्येति चेत् -९,१.१६
-
नाश्रुतित्वात् -९,१.१७
-
अधिकारादिति चेत् -९,१.१८
-
तुल्येषु नाधिकारः स्यादचोदितश्च सम्बन्धः पृथक्सतां यज्ञार्थेनाभिसम्बन्धस्तस्माद्यज्ञप्रयोजनम् -९,१.१९
-
देशबद्धमुपांशुत्वं तेषां स्याछ्रुतिनिर्देशात्तस्य च तत्रभावात् -९,१.२०
-
यज्ञस्य वा तत्संयोगात् -९,१.२१
-
अनुवादश्च तदर्थवत् -९,१.२२
-
प्रणीतादि तथेति चेत् -९,१.२३
-
न यज्ञस्याश्रुतित्वात् -९,१.२४
-
तद्देशानां वा संघातस्यचोदितत्वात् -९,१.२५
-
अग्निधर्मः प्रतिष्टकं संघातात्पौर्णमासीवत् -९,१.२६
-
अग्नेर्वा स्याद्द्रव्यैकत्वादितरासां तदर्थ त्वात् -९,१.२७
-
चोदनासमुदायात्तु पौर्ण मास्यां तथा स्यात् -९,१.२८
-
पत्नीसंयाजान्तत्वं सर्वेषामविशेषात् -९,१.२९
-
लिङ्गाद्वा प्रागुत्तमात् -९,१.३०
-
अनुवादो वा दोक्षा यथा नक्तं संस्थापनस्य -९,१.३१
-
स्याद्वानारभ्य विधानादन्ते लिङ्ग विरोधात् -९,१.३२
-
अभ्यासः सामिधेनीनां प्राथम्यात्स्थानधर्मःस्यात् -९,१.३३
-
इष्ट्यावृतौ प्रयाजवदावर्तेतारम्भणीया -९,१.३४
-
सकृद्वाऽरम्भसंयागादेकः पुनरारम्भो यावज्जीवप्रयोगात् -९,१.३५
-
अर्थाभिधानसंयोगान्मन्त्रेषु शेषभावः स्यात्तत्राचोदितमप्राप्तं चोदिताभिधानात् -९,१.३६
-
ततश्चावचनन्तेषामितरार्थं प्रयुज्यते -९,१.३७
-
गुणशब्दस्तथेति चेत् -९,१.३८
-
नसमवायात् -९,१.३९
-
चोदिते तु परार्थत्वाद्विधिवदविकारः स्यात् -९,१.४०
-
विकारस्तत्प्रधाने स्यात् -९,१.४१
-
असंयोगात्तदर्थेषु तद्विशिष्टं प्रतीयेत -९,१.४२
-
कर्माभावादेवमिति चेत् -९,१.४३
-
न परर्थत्वात् -९,१.४४
-
लिङ्गविशेषनिर्देशात्समानविधानेष्वप्राप्ता सारस्वती स्त्रीत्वात् -९,१.४५
-
पश्र्वभिधानाद्वा तद्धि चोदनाभूतं पुंविषयं पुनः पशुत्वम् -९,१.४६
-
विशेषो वा तदर्थनिर्देशात् -९,१.४७
-
पशुत्वं चैकशब्द्यात् -९,१.४८
-
यथोक्तं वा सन्निधानात् -९,१.४९
-
आम्नातादन्यदधिकारे वचनाद्विकारः स्यात् -९,१.५०
-
द्वैधं वा तुल्यहेतुत्वात्सामान्याद्विकल्पः स्यात् -९,१.५१
-
उपदेशाच्च साम्नः -९,१.५२
-
नियमो वा श्रुतिविशेषादितरत्साप्तदश्यवत् -९,१.५३
-
अगाणाच्छब्दान्यत्वे तथाभूतोपदेशः स्यात् -९,१.५४
-
यत्स्थाने बा तद्गीतिः स्यात्पदान्यत्वप्रधानत्वात् -९,१.५५
-
गानसंयोगाच्च -९,१.५६
-
वचनमिति चेत् -९,१.५७
-
न तत्प्रधानत्वात् -९,१.५८
-
सामानि मन्त्रमेके स्मृत्युपदेशाभ्याम् -९,२.१
-
तदुक्तदोषम् -९,१.२
-
कर्म वा विधिलक्षणम् -९,२.३
-
तादृग्द्रव्यं वचनात्पाकयज्ञवत् -९,२.४
-
तत्रीविप्रतिपिद्धो द्रव्यान्तरे व्यतिरेतकः प्रदेशश्च -९,२.५
-
शब्दार्थत्वात्तुनैवं स्यात् -९,२.६
-
परार्थत्वाच्च शब्दानाम् -९,२.७
-
असम्बन्धश्च कर्मणा शब्दयोः पृथगर्थत्वात् -९,२.८
-
संस्कारश्चाप्रकरणेऽग्निवत्स्यात्प्रयुक्तत्वात् -९,२.९
-
अकार्यत्वाच्च शब्दानामप्रयोगः प्रतीयेत -९,२.१०
-
आश्रितत्वाच्च -९,२.११
-
प्रयुज्यत इति चेत् -९,२.१२
-
ग्रहणार्थं प्रयुज्येत -९,२.१३
-
तृचे स्याच्छ्रुतिनिर्देशात् -९,२.१४
-
शब्दार्थत्वाद्विकारस्य -९,२.१५
-
दर्शयति च -९,२.१६
-
वाक्यानां तु विभक्तत्वात्प्रतिशब्दं समाप्तिः स्यात्सं स्कारस्य तदर्थत्वात् -९,२.१७
-
तथा चान्यार्थ दर्शनम् -९,२.१८
-
अनवानोपदेशश्च तद्वत् -९,२.१९
-
अभ्यासेनेतरा श्रुतिः -९,२.२०
-
तदभ्यासः समासु स्यात् -९,२.२१
-
लिङ्गदर्शनाच्च -९,२.२२
-
नैमित्तिकं तूत्तरात्वमानन्तर्यात्प्रतीयेत -९,२.२३
-
ऐकार्थ्याच्च तदभ्यासः -९,२.२४
-
प्रागाथिकं तु -९,२.२५
-
प्रगाथे च -९,२.२७
-
लिङ्गदर्शनाव्यतिरेतकाच्च -९,२.२८
-
अर्थैकत्वाद्विकल्पः स्यात् -९,२.२९
-
अर्थैकत्वाद्विकल्पः स्यादृक्सामयोस्तदर्थत्वात् -९,२.३०
-
वचनाद्विनियोगः स्यात् -९,२.३१
-
सामप्रदेशे विकारस्तदपेक्षः स्याच्छास्त्रकृत्वात् -९,२.३२
-
वर्णे तु वादरिर्यथाद्रव्यं द्रव्यप्यतिरेकात् -९,२.३३
-
स्तोभस्यैके द्रव्यान्तरे निवृत्तिमृग्वत् -९,२.३४
-
सर्वातिदेशस्तु सामान्याल्लीकवद्विकारः स्यात् -९,२.३५
-
अन्वयञ्चापि दर्शयति -९,२.३६
-
निवृत्तिर्वार्ऽथलोपात् -९,२.३७
-
अन्वयोवार्थवादः स्यात् -९,२.३८
-
अधिकञ्च विवर्णञ्च जैमिनिः स्तोभशब्दत्वात् -९,२.३९
-
धर्मस्यार्थकृतत्वाद्द्रव्यगुणविकारव्यतिक्रमप्रतिषेधे चोजनानुबन्धः समवायात् -९,२.४०
-
तदुत्पत्तेस्तु निष्टत्तिस्तत्कृतत्वात्स्यात् -९,२.४१
-
अवेश्येरन्वार्थवत्त्वात्संरकारस्य तदर्थत्वात् -९,२.४२
-
आख्या चैवं तदावेशाद्विकृतौ स्यादपूर्वत्वात् -९,२.४३
-
परार्थेन त्वर्थसामान्यं संस्कारस्य तदर्थत्वात् -९,२.४४
-
क्रियेरन्वार्थनिर्वृत्तेः -९,२.४५
-
एकार्थत्वादविभागः स्यात् -९,२.४६
-
निर्देशाद्वा व्यवतिष्ठेरन् -९,२.४७
-
अप्राकृते तद्विकाराद्विरोधाद्यवतिष्ठेरन् -९,२.४८
-
उभयसाम्नि चैवमेकार्थापत्तेः -९,२.४९
-
स्वार्थत्वाद्वा व्यवस्था स्यात्प्रकृतिवत् -९,२.५०
-
पार्वणहोमयोस्तवप्रवृत्तिः समुदायार्थसंयोगात्तगभीज्याहि -९,२.५१
-
कालस्येति चेत् -९,२.५२
-
नाप्रकरणत्वात् -९,२.५३
-
मन्त्रवर्णाच्च -९,२.५४
-
तदभावेऽग्निवगिति चेत् -९,२.५५
-
नाधिकारकत्वात् -९,२.५६
-
उभयोरविशेषात् -९,२.५७
-
यदभीज्या वा तद्विषयौ -९,२.५८
-
प्रयाजेऽपीति चेत् -९,२.५९
-
नाचीदितत्वात् -९,२.६०
-
प्रकृतौ यथोत्पत्तिवचनमर्थानां तथोत्तरस्यां ततौ तत्प्रकृतित्वात्वादर्थे चाकार्यत्वात् -९,३.१
-
लिङ्गदर्शनाच्च -९,३.२
-
जातिनैमित्तिकं यथास्थानम् -९,३.३
-
अविकारमेकेऽनार्षत्वात् -९,३.४
-
लिङ्गदक्शनाच्च -९,३.५
-
निकारो वातदुक्तहेतुः -९,३.६
-
लिङ्गं मन्त्रचिकीर्षार्थम् -९,३.७
-
नियमो वोभयभागित्वात् -९,३.८
-
लौकिके दोषसंयोगादपवृक्ते हिचोद्यते निमित्तेन प्रकृतौ स्यादभागित्वात् -९,३.९
-
अन्यायस्त्वविकारेणा द्रष्टप्रतिघातित्वादविशेषाच्च तेनास्य -९,३.१०
-
विकारो वा तदर्थत्वात् -९,३.११
-
अपित्वन्यायसम्बन्धात्प्रकृतिवत्परेष्वपियथार्थं स्यात् -९,३.१२
-
यथार्थं त्वन्यायस्याचोदितत्वात् -९,३.१३
-
छन्दसि तु यथादृष्टम् -९,३.१४
-
विप्रतिपत्तौ विकल्पः स्यात्तत्सत्वाद्गुणे त्वन्यायकल्पनैकदेशत्वात् -९,३.१५
-
प्रकरणविशेषाच्च -९,३.१६
-
अर्थाभावात्तु नैवं स्याद्गुणनात्रमितरत् -९,३.१७
-
द्यावोस्तथेति चेत् -९,३.१८
-
नोत्पत्तिशब्दत्वात् -९,३.१९
-
अपूर्वे त्वविकारोऽप्रदेशात्प्रतीयेत -९,३.२०
-
विकृतौ चापि तद्वचनात् -९,३.२१
-
अध्रिगुः सवनीयेषु तद्वत्समानविधानाश्चेत् -९,३.२२
-
प्रतिनिधौ चाविकारात् -९,३.२३
-
अनाम्नानादशब्दत्वमभावाच्चेतरस्य स्यात् -९,३.२४
-
तादर्थ्याद्वा तदाख्यंस्यात्संस्कारैरविशिष्चत्वात् -९,३.२५
-
उक्तञ्च तत्त्वमस्य -९,३.२६
-
संसर्गिषु चार्थस्यास्थितपरिमाणत्वात् -९,३.२७
-
लिङ्गदर्शनाच्च -९,३.२८
-
एकधेत्येकसंयोगादभ्यासेनाभिधानं स्यात् -९,३.२९
-
अविकारो वा बहूनामेककर्मवत् -९,३.३०
-
सकृत्त्वं चैकध्यं स्यादेकत्वात्त्वचोऽनभिप्रेतं तत्प्रकृतित्वात्परेष्वभ्यासेन विवृद्धावभिधानां स्यात् -९,३.३१
-
मेधपतित्वं स्वामिदेवतस्य समवायात्सर्वत्र च प्रयुक्तत्वात्तस्याचान्यायनिगदत्वात्सर्वत्रैवाविकारः स्यात् -९,३.३२
-
अपि वा द्विसमवायोऽर्थान्यत्वे यथासंख्यं प्रयोगः स्यात् -९,३.३३
-
स्वामिनो वैकशब्द्यादुत्कर्षो देवतायां स्यात्पत्न्यां द्वितीयशब्दः स्यात् -९,३.३४
-
देवता तु तदाशीष्ट्वात्सम्प्राप्तत्वात्स्वात्स्वामिन्यनर्थिका स्यात् -९,३.३५
-
उत्सर्गाच्च भक्त्यातस्मिन्पतित्वं स्यात् -९,३.३६
-
उत्कृष्येतैकसंयुक्तो द्विदेवते सम्भवात् -९,३.३७
-
एकस्तु समवायात्तस्य तल्लक्षणत्वात् -९,३.२८
-
संसर्गित्वाच्च तस्मात्तेन विकल्पः स्यात् -९,३.३९
-
एकत्वेपि गुणानपायात् -९,३.४०
-
नियमो बहुदेवते विकारः स्यात् -९,३.४१
-
विकल्पो वा प्रकृतिवत् -९,३.४२
-
अर्थान्तरे विकारः स्याद्देवतापृथक्त्वादेकाभिसमवायात्स्यात् -९,३.४३
-
षड्विंशतिरभ्यासेन पशुगणे तत्प्रकृतित्वाद्गाणस्य प्रविभक्तत्वादविकारे हि तासामकार्त्स्न्येनाभिसम्बन्धो विकारान्न समासः स्यादसंयोगाच्च सर्वाभिः -९,४.१
-
अभ्यासेऽपि तथेति चेत् -९,४.२
-
न गुणादर्थकृतत्वाच्च -९,४.३
-
समासेऽपि तथेति चेत् -९,४.४
-
नासम्भवात् -९,४.५
-
स्वाभिश्च वचनं प्रकृतौ तथेह स्यात् -९,४.६
-
वङ्क्रीणान्तु प्रधानत्त्वात्समासेनाभिधानं स्यात्प्राधान्यमध्रिगोस्तदर्थत्वात् -९,४.७
-
तासां च कृत्स्नवचनात् -९,४.८
-
अपि त्वसन्निपातित्वात्पत्नीवदाम्नातेनाभिधानं स्यात् -९,४.९
-
विकारस्तु प्रदेशत्वाद्यजमानवत् -९,४.१०
-
अपूर्वत्वात्तथा पत्न्याम् -९,४.११
-
अनाम्नातस्त्वविकारात्सङ्ख्यासु सर्वगामित्वात् -९,४.१२
-
सङ्खाया त्वेवं प्रधानं स्याद्वङ्क्रयः पुनः प्रधानम् -९,४.१३
-
अनाम्नातवचनमवचनेन हि वङ्क्रीणां स्यान्निर्देशः -९,४.१४
-
अभ्यासो वाविकारात्स्यात् -९,४.१५
-
पशुस्त्वेवं प्राधानंस्यादभ्यासस्य तन्निमित्तत्वात्तस्मात्समासशब्दः स्यात् -९,४.१६
-
अश्वस्य चतुस्त्रिंशत्तस्य वचनाद्वैशेषिकम् -९,४.१७
-
तत्प्रतिषिध्य प्रकृतिर्नियुज्यते सा चतुस्त्रिंशद्वाच्यत्वात् -९,४.१८
-
ऋगावास्यादाम्नातत्वादविकल्पश्च न्याय्यः -९,४.१९
-
तस्यां तु वचनादैरवत्पदविकारः स्यात् -९,४.२०
-
सर्वप्रतिषेधो वासंयागात्पदेन स्यात् -९,४.२१
-
वनिष्ठुसन्निधानादुरूकेण वपाभिधानम् -९,४.२२
-
प्रशसास्याभिधानम् -९,४.२३
-
बाहुप्रशंसा वा -९,४.२४
-
श्येन-शला-कश्यप- कवषस्त्रेकपर्णेष्वाकृतिवचनं प्रसिद्धसन्निधानात् -९,४.२५
-
कार्त्स्न्यं वा स्यात्तथाभावात् -९,४.२६
-
अध्रिगोश्च तदर्थत्वात् -९,४.२७
-
प्रासङ्गिके प्रायश्चत्तं न विद्यते परार्थत्वात्तदर्थे हिविधीयते -९,४.२८
-
धारणे च परार्थत्वात् -९,४.२९
-
क्रियार्थत्वादितरेषु कर्म स्यात् -९,४.३०
-
न तूत्पन्ने यस्य चोदनाप्राप्तकालत्वात् -९,४.३१
-
प्रदानदर्शनं श्रपणे तद्धर्मभोजनार्थत्वात्संसर्गाच्च मधूदकवत् -९,४.३२
-
संस्कारप्रतिषेधश्च तद्वत् -९,४.३३
-
तत्प्रतिषेधे च तथाभूतस्य वर्जनात् -९,४.३४
-
अधर्मत्वमप्रदानात्प्रणीतार्थे विधानादतुल्यत्वादसंसर्गः -९,४.३५
-
परो नित्यानुवादः स्यात् -९,४.३६
-
विहितप्रतिषेधो वा -९,४.३७
-
वर्जने गुणभावित्वात्तदुक्तप्रतिषेधात्स्यात्कारणात्केवलाशनम् -९,४.३८
-
व्रतधर्माच्चलेपवत् -९,४.३९
-
रसप्रतिषेधो वा पुरुषधर्मत्वात् -९,४.४०
-
अभ्युदये दोगापनयः स्वधर्मा स्यात्प्रवृत्तत्वात् -९,४.४१
-
शृतोपदेशाच्च -९,४.४२
-
अपनयो वार्थान्तरे विधानाच्चरुपयोवत् -९,४.४३
-
लक्षणार्था शृतश्रुतिः -९,४.४४
-
श्रयणानां त्वपूर्वत्वात्प्रदानार्थेविधानं स्यात् -९,४.४५
-
गुणो वा श्रयणार्थत्वात् -९,४.४६
-
अर्थवादश्च तदथवत् -९,४.४७
-
श्रुतेश्च तत्प्रधानत्वत् -९,४.४८
-
अर्थवादश्च तदथवत -९,४.४९
-
संस्कारं प्रति भावाच्च तस्मादप्यप्रधानम् -९,४.५०
-
पर्यग्निकृतानामुत्सर्गे तादर्थ्यमुपधानवत् -९,४.५१
-
शेषप्रतिषेधो वार्ऽथाभावादिडान्तवत् -९,४.५२
-
पूर्वत्त्वाच्च शब्दस्य संस्थापयतीति चाप्रबृत्तेनोपपद्यते -९,४.५३
-
प्रबृत्तेर्यज्ञहेतुत्वात्प्रतिषेधे संस्काराणामकर्म स्यात्तत्कारितत्वाद्यथा प्रयाजप्रतिषेधे ग्रहणमाजेयस्य -९,४.५४
-
क्रिया वा स्यादवच्छेदादकर्म सर्वहानं स्यात् -९,४.५५
-
आज्यसंस्थाप्रतिनिधिः स्याद्द्रब्योत्सर्गात् -९,४.५६
-
समाप्तिवचनात् -९,४.५७
-
चोदना वा कर्मोत्सर्गादन्यैः स्यादविशिष्टत्वात् -९,४.५८
-
अनिज्यां च वनस्पतेः प्रसिद्धान्तेन दर्शयति -९,४.५९
-
संस्था तद्देवतत्वात्स्यात् -९,४.६०
-
विधेः प्रकरणान्तरेऽतिदेशात्सर्वकर्म स्यात् -१०,१.१
-
अपि वाभिधानसंस्कारद्रव्यर्थे क्रियेत तादर्थ्यात् -१०,१.२
-
तेषामप्रत्यक्षविशिष्टत्वात् -१०,१.३
-
इष्ठिरारम्भसंयोगादङ्गभूतान्निवर्तेतारमभस्य प्रधानसंयोगात् -१०,१.४
-
प्रधानाच्चान्यसंयुक्तात्कसर्वारम्भान्निवर्तेतानङ्गत्वात् -१०,१.५
-
तस्यां तु स्यात्प्रयाजवत् -१०,१.६
-
न वाङ्गभूतत्वात् -१०,१.७
-
एकवाक्यत्वाच्च -१०,१.८
-
कर्म च द्रव्यसंयोगार्थमर्थाभावान्निवर्तेत तादर्थ्यं श्रुतिसंयोगात् -१०,१.९
-
स्थाणौ तु देशमात्रत्वादनिबृत्तिः प्रतीयेत -१०,१.१०
-
अपि वा शेषभूतत्वात्संस्कारः प्रतीयेत -१०,१.११
-
समाख्यानं च तद्वत् -१०,१.१२
-
मन्त्रवर्णश्च तद्वत् -१०,१.१३
-
प्रयाजे च तन्न्यायत्वात् -१०,१.१४
-
लिङ्गदर्शनाच्च -१०,१.१५
-
तथाज्यभागाग्निरपीति चेत् -१०,१.१६
-
व्यपदेशाद्देवतान्तरम् -१०,१.१७
-
समत्वाच्च -१०,१.१८
-
पशावपीति चेत् -१०,१.१९
-
न तदभूतवचनात् -१०,१.२०
-
लिङ्गदर्शनाच्च -१०,१.२१
-
गुणो वा स्यात्कपालवद्गुणभूतविकाराच्च -१०,१.२२
-
अपि वा शेषभूतत्वात्तत्संस्कारः प्रतीयेत स्वाहाकारवदङ्गानामर्थसंयोगात् -१०,१.२३
-
व्यृद्धवचनञ्च विप्रतिपत्तौ तदर्थत्वात् -१०,१.२४
-
गुणेपीति चेत् -१०,१.२५
-
नासंहानात्करालवत् -१०,१.२६
-
ग्रहाणाञ्च सम्प्रतिपत्तौ तद्वचनं तदर्त्वात् -१०,१.२७
-
ग्रहाभावे च तद्वचनम् -१०,१.२८
-
देवतायाश्च हेतुत्वं प्रसिद्धं तेन दर्शयति -१०,१.२९
-
अविरुद्वोपपत्तिरर्थापत्तेः शृतवद्भूतविकारः स्यात् -१०,१.३०
-
स द्व्यर्थः स्यादुभयोः श्रुतिभूतत्वाद्विप्रतिपत्तौ तादर्थ्याद्विकारत्लमुक्तं तस्यार्थवादत्वम् -१०,१.३१
-
विप्रतिपत्तौ तासामाख्याविकारः स्यात् -१०,१.३२
-
अभ्यासो वा प्रयाजवदेकदेशोऽन्यदेवत्यः -१०,१.३३
-
चरुर्हविर्विकारः स्यादिज्यासंयोगात् -१०,१.३४
-
प्रसिद्धग्रहणत्वाच्च -१०,१.३५
-
ओदनो वान्नसंयोगात् -१०,१.३६
-
न द्व्यर्थत्वात् -१०,१.३७
-
कपालविकारो वा विशयेऽर्थोपपत्तिभ्याम् -१०,१.३८
-
गुणमुख्यविशेषाच्च -१०,१.३९
-
तच्छ्रुतौ चान्यहविष्ठात् -१०,१.४०
-
लिङ्गदर्शनाच्च -१०,१.४१
-
ओदनो वा प्रयुक्तत्वात् -१०,१.४२
-
अपूर्वव्यपदेशाच्च -१०,१.४३
-
तथा च लिङ्गदर्शनम् -१०,१.४४
-
स कपाले प्रकृत्या स्यादन्यस्य चाश्रुतित्वात् -१०,१.४५
-
एकस्मिन्वाविप्रतिषेधात् -१०,१.४६
-
न वार्ऽथान्चरसंयोगादपूपे पाकसंयुक्तं धारणार्थं तरौ भवति तत्रार्थात्पात्रलाभः स्यादन्यमोऽविशेषात् -१०,१.४७
-
चरौ वा लिङ्गदर्शनात् -१०,१.४८
-
तस्मिन्पेषणमनर्थलोपात्स्यात् -१०,१.४९
-
अक्रिया वा अपूपहेतुत्वात् -१०,१.५०
-
पिण्डार्थत्वाच्च संयवनम् -१०,१.५१
-
संवपनञ्च तादर्थ्यात् -१०,१.५२
-
सन्तापनमधःश्रपणात् -१०,१.५३
-
उपधानं च तादर्थ्यात् -१०,१.५४
-
पृथुश्र्लक्ष्णे वानपूपत्वात् -१०,१.५५
-
अभ्यूहश्चोपरिपाकार्थत्वात् -१०,१.५६
-
तथावज्वलनम् -१०,१.५७
-
व्युद्धृत्यासादनं च प्रकृतावश्रुतित्वात् -१०,१.५८
-
कृष्णलेष्वर्थलोपाकः स्यात् -१०,२.१
-
स्याद्वा प्रत्यक्षशिष्टत्वात्प्रदानवत् -१०,२.२
-
उपस्तरणाभिघारणयोपमृतार्थत्वादकर्म स्यात् -१०,२.३
-
क्रियेत वार्ऽथवादत्वात्तयोः संसर्गबेतुत्वात् -१०,२.४
-
अकर्म वा चतुर्भिराप्तिवचनात्सह पूर्णं पुनश्चतुरवत्तम् -१०,२.५
-
क्रिया वा मुख्यावदानपरिमाणात्सामन्यात्तद्गुणत्वम् -१०,२.६
-
तेषां चैकावदानत्वात् -१०,२.७
-
आप्तिः संख्या समानत्वात् -१०,२.८
-
सतोस्त्वाप्तिवचनं व्यर्थम् -१०,२.९
-
विकल्पस्त्वेकावदानत्वात् -१०,२.१०
-
सर्वविकारे त्वभ्यसानर्थक्यं हविषो हीतरस्य स्यादपि वा स्विष्टकृतः स्यादितरस्यान्याय्यत्वात् -१०,२.११
-
अकर्म वा संसर्गार्थनिवृत्तस्मादाप्तिसमर्थत्वं -१०,२.१२
-
भक्षाणां तु प्रत्यर्थत्वादकर्म स्यात् -१०,२.१३
-
स्याद्वा निर्धानदर्शनात् -१०,२.१४
-
वचनं वाज्यभक्षस्य प्रकृतौ स्यादभागित्वात् -१०,२.१५
-
वचनं वा हिरण्यस्य प्रदानवदाज्यस्. गुणभूतत्वात् -१०,२.१६
-
एकधोपहारे सहत्वं ब्रह्मभक्षाणां प्रकृतौ विहितत्वात् -१०,२.१७
-
सर्वत्वं च तेषामधिकारात्स्यात् -१०,२.१८
-
पुरिषापनयो वा तेषामवाच्यत्वात् -१०,२.१९
-
पुरुषापनयात्स्वकालत्वम् -१०,२.२०
-
एकार्थत्वादविभागः स्यात् -१०,२.२१
-
ऋत्विद्जानं धर्ममात्रार्थं स्याद्ददातिसामर्थ्यात् -१०,२.२२
-
परिक्रयार्थं वा कर्मसंयोगाल्लोकवत् -१०,२.२३
-
दक्षिणायुक्तवचनाच्च -१०,२.२४
-
नचान्येनानम्येत परिक्रीयात्कर्मणः परार्थत्वात् -१०,२.२५
-
परिक्रीतवचनाच्च -१०,२.२६
-
सनिवन्येव भृति वचनात् -१०,२.२७
-
नैष्कर्तृकेण समस्तवाच्च -१०,२.२८
-
शेषभक्षाश्च तद्वत् -१०,२.२९
-
संस्कारो वा द्रव्यस्य परार्थत्वात् -१०,२.३०
-
शेषे च समत्वात् -१०,२.३१
-
स्वामिनि त दर्शनात्तत्सामान्यादितरेषान्तथात्वम् -१०,२.३२
-
तथा चान्यार्थदर्शनम् -१०,२.३३
-
वरणमृत्विजामानमनार्थत्वात्सत्रे न स्यात्स्वकर्मत्वात् -१०,२.३४
-
परिक्रयश्च तादर्थ्यात् -१०,२.३५
-
प्रतिषेघश्च कर्मवत् -१०,२.३६
-
स्याद्वाप्रासर्पिकस्य धर्ममात्रत्वात् -१०,२.३७
-
न दक्षिणाशब्दात्तस्मान्नित्यानुवादः स्यात् -१०,२.३८
-
उदवसानीयः सत्रधर्मा स्यात्तदङ्गत्वात्तत्र दाने धर्ममात्रं स्यात् -१०,२.३९
-
न त्वेतत्प्रकृतित्वाद्विभक्तचोदितत्वाच्च -१०,२.४०
-
तेषां तु वचवाद्द्वियज्ञवत्सहप्रयोगः स्यात् -१०,२.४१
-
तत्रान्यानृत्विजो वृणीरन् -१०,२.४२
-
एकैकशस्तवविप्रतिषेधात्प्रकृतेश्चैकसंयोगात् -१०,२.४३
-
कामेष्टौ च दानशब्दात् -१०,२.४४
-
वचनं वा सत्रत्वात् -१०,२.४५
-
द्वेष्ये च चोदनाद्दक्षिणापनयात् -१०,२.४६
-
अस्थियज्ञोऽविप्रतिषेधादितरेषां स्याद्विप्रतिषेधादस्थ्नाम् -१०,२.४७
-
यावादुक्तमुपयोगः स्यात् -१०,२.४८
-
यदि तु वचनात्तेषां जपसंस्कारमर्थलुप्तं सेष्टि तदर्थत्वात -१०,२.४९
-
काम्यानि तु न विद्यन्ते कामा ज्ञामाद्यथेतरस्यानुच्यमानानि -१०,२.५०
-
ईहार्थाश्चाभावात्सूक्तवाकवत् -१०,२.५१
-
स्युर्वार्ऽथवादत्वात् -१०,२.५२
-
नेच्छाभिधानात्तदभावादितरस्मिन् -१०,२.५३
-
स्युर्वा होतृकामाः -१०,२.५४
-
न तदाषीष्ट्वात् -१०,२.५५
-
सर्वस्वारस्यदिष्टगतौ समापनं न विद्यते कर्मणो जीवसंयोगात् -१०,२.५६
-
स्याद्वोभयोः प्रत्क्षशिष्टत्वात् -१०,२.५७
-
गते करमास्थियज्ञवत् -१०,२.५८
-
जीवत्यवचनमायुराशिषस्तदर्थत्वात् -१०,२.५९
-
वचनं वा भागित्वात्प्राग्यथोक्तात् -१०,२.६०
-
क्रिया स्याद्धर्ममात्राणाम् -१०,२.६१
-
गुणलोपे च मुख्यस्य -१०,२.६२
-
मुष्टिलोपात्तु संख्यालोपस्तद्गुणत्वात्स्यात् -१०,२.६३
-
न निर्वापशेषत्वात् -१०,२.६४
-
संख्यातु चोदनां प्रति सामान्यात्तद्विकारः संयोगाच्च परं मुष्ठेः -१०,२.६५
-
न चोदनाभिसम्बन्धात्प्रक्रतौ संस्कारयोगात् -१०,२.६६
-
औतपत्तिके तु द्रव्यतो विकारः स्यादकार्यात्वात् -१०,२.६७
-
नैमितेतिके तु कार्यत्वात्प्रकृतेः स्यात्त दापत्तेः -१०,२.६८
-
विप्रतिषेधे तद्वचनात्प्राकृतगुणलोपः स्यात्तेनच कर्मसंयोगात् -१०,२.६९
-
परेषां प्रतिषेधः स्यात् -१०,२.७०
-
प्रतिषेधाच्च -१०,२.७१
-
अर्थाभावे संस्कारत्वं स्यात् -१०,२.७२
-
अर्थेन च विपर्यासे तादर्यात्तत्त्वमेव स्यात् -१०,२.७३
-
विकृतौ शब्दवत्त्वात्प्रधानस्य गुणानामधिकोत्पत्तिः सन्निधानात् -१०,३.१
-
प्रकृतिवत्तस्य चानुपरोधः -१०,३.२
-
चोदनाप्रभुत्वाच्च -१०,३.३
-
प्रधानं त्वङ्गसंयुक्तं तथाभूतमपूर्वं स्यात्तस्य विध्युपलक्षणात्सर्वो हि पूर्ववान्विधिरविशेषात्प्रवर्तितः -१०,३.४
-
न चाङ्गविधिरनङ्गे स्यात् -१०,३.५
-
कर्मणश्चै कशब्द्यात्सन्निधाने विधेराख्यासंयोगो गुणेनतद्विकारः स्याच्छब्दस्य विधिगामित्वाद्गुणस्य चोपदेश्यत्वात् -१०,३.६
-
अकार्यत्वाच्च नाम्नः -१०,३.७
-
तुल्याच प्रभुता गुणे -१०,३.८
-
सर्वमेवंप्रधानमिति चेत् -१०,३.९
-
तथाभूतेनसंयोगाद्यथार्थविधयः स्युः -१०,३.१०
-
विधित्वं चाविशिष्ठ मेवं प्राकृतानां वैकृतैः कर्मणायोगात्तस्मात्सर्वं प्रधानार्थम् -१०,३.११
-
समत्वाच्च तदुत्पत्तेः संस्कारैरधिकारः स्यात् -१०,३.१२
-
हिरण्यगर्भः पूर्वस्य मन्त्रलिङ्गात् -१०,३.१३
-
प्रकृत्यनुपरोधाच्च -१०,३.१४
-
उत्तरस्य वा मन्त्रार्थित्वात् -१०,३.१५
-
विध्यतिदेशात्तच्छ्रुतौ बिकारः स्याद्गुणानामुपदेश्यत्वात् -१०,३.१६
-
पूर्वस्मिश्चामन्त्रत्वदर्शनात् -१०,३.१७
-
संस्कारे तु क्रियान्तर तस्य विधयकत्वात् -१०,३.१८
-
प्रकृत्यनुपरोधाच्च -१०,३.१९
-
विधेस्तु तत्र भावात्सन्देहे यस्य शब्दस्तदर्थः स्यात् -१०,३.२०
-
संस्कारसामर्थ्याद्गुणसंयोगाच्च -१०,३.२१
-
विप्रतिषेधात्क्रियाप्रकरणे स्यात् -१०,३.२२
-
षड्भिर्ःदीक्षयतीति तासां मन्त्रविकारः श्रुतिसंयोगात् -१०,३.२३
-
अभ्यासात्तु प्रधानस्य -१०,३.२४
-
आवृत्त्या मन्त्रकर्म स्यात् -१०,३.२५
-
अपिवा प्रतिमन्त्रत्वात्प्राकृतानामहानिः स्यादन्यायश्च कृतेऽभ्यासः -१०,३.२६
-
पौर्वापर्यञ्चाभ्यासे नोपपद्यते नैमित्तिकत्वात् -१०,३.२७
-
तत्प्रथक्त्वं च दर्शयति -१०,३.२८
-
न चाविशेषाद्व्यपदेशः स्यात् -१०,३.२९
-
अग्न्याधेयस्य नैमित्तिके गुणविकारे दक्षिणादानमधिकं स्याद्वाक्यसंयोगात् -१०,३.३०
-
शैष्ठत्वाच्चेतरासां यथास्थानम् -१०,३.३१
-
विकारस्त्वप्रकरणे हि काम्यानि -१०,३.३२
-
शङ्कते च निवृत्तेरुभयत्वंहिश्रूयते -१०,३.३३
-
वासो वत्सञ्च सामान्यात् -१०,३.३४
-
अर्थापत्तेस्तद्धर्माः स्यान्निमित्ताख्याभिसंयोगात् -१०,३.३५
-
दाने पाकोऽर्थलक्षणः -१०,३.३६
-
पाकस्थ चान्नकारित्त्वात् -१०,३.३७
-
तथाभिघारणस्य -१०,३.३८
-
द्रव्यविधिसन्निधौ सङ्ख्या तेषां गुणत्वात्स्यात् -१०,३.३९
-
समत्वात्तु गुणानामेकस्य श्रुतिसंयोगात् -१०,३.४०
-
यस्य वा सन्निधाने स्याद्वाक्यतोह्यभिसम्बन्धः -१०,३.४१
-
असंयुक्तास्तु तुल्यवदितराभिर्विधीयन्ते तस्मात्सर्वाधिकारः स्यात् -१०,३.४२
-
असंयोगाद्विधिश्रुतावेकजाताधिकारः स्याच्छ्रुत्याकोपात्क्रतोः -१०,३.४३
-
शब्जार्थश्चापि लोकवत् -१०,३.४४
-
सापशूनामुत्पत्तितो विभागात् -१०,३.४५
-
अनियमोऽविशेषात् -१०,३.४६
-
भागित्वाद्वा गवां स्यात् -१०,३.४७
-
प्रत्ययात् -१०,३.४८
-
लिङ्गदर्शनाच्च -१०,३.४९
-
तत्र दानं विभागेन प्रदानानां पृथक्त्वात् -१०,३.५०
-
परिक्राच्च लोकवत् -१०,३.५१
-
विभागं चापि दर्शयति -१०,३.५२
-
समं स्यादश्रुतित्वात् -१०,३.५३
-
अपि वा कर्मवैषम्यात् -१०,३.५४
-
अतुल्याः स्युः परिक्रये विषमाख्या विधिश्रुतौ परिक्रयान्न कर्मण्युपपद्यते दर्शनाद्विशेषस्य तथाभ्युदये -१०,३.५५
-
तस्य धेनुरिति गवां प्रकृतौ विभक्तचोदितत्वात्सामान्यात्तद्विकारः स्याद्यथेष्टिर्गुणशब्देन -१०,३.५६
-
सर्वस्य वा क्रतुसंयोगादेकत्वं दक्षिणार्थस्य गुणानां कार्यैकत्वादर्थे विकृतौ श्रुतिभूतं स्यात्तस्मात् समवायाद्धिकर्मभिः -१०,३.५७
-
चोदनानामनाश्रयाल्लिङ्गेन नियमः स्यात् -१०,३.५८
-
एका पञ्चेति धेनुवत् -१०,३.५९
-
त्रिवत्सश्च -१०,३.६०
-
तथा च लिङ्गदर्शनम् -१०,३.६१
-
एके ति श्रुतिभूतत्वात्सङ्ख्यया गवां लिङ्गविशेषेण -१०,३.६२
-
प्राकाशौ तथेति चेत् -१०,३.६३
-
अपि त्ववयवार्थत्वाद्विभक्तप्रकृतित्वाद्गुणेदन्ताविकारः स्यात् -१०,३.६४
-
धेनुवच्चाश्चदक्षिणा स ब्रह्मण इति पुरुषापनयो यथा हिरण्यस्य -१०,३.६५
-
एके तु कर्तृसंयोगात्स्रग्वत्तस्य लिङ्गविशेषेण -१०,३.६६
-
अपि वा तदधिकाराद्धिरण्यवद्विकारः स्यात् -१०,३.६७
-
तथा च सोमचमसः -१०,३.६८
-
सर्वविकारो वा क्रत्वर्थे प्रतिषेधात् पशूनां -१०,३.६९
-
ब्रह्मदानेऽविशिष्टमिति चेत् -१०,३.७०
-
उत्सर्गस्य क्रत्वर्थत्वात्प्रतिषिद्धस्य कर्मस्यान्न च गौणः प्रयोजनमर्थः स दक्षिणानां स्यात् -१०,३.७१
-
यदि तु ब्रह्मणस्तदूनं तद्विकारः स्यात् -१०,३.७२
-
सर्वं वा पुरुषापनयात्तासां क्रतुप्रधानत्वात् -१०,३.७३
-
यजुर्युक्तेऽध्वर्योर्दक्षिणा विकारः स्यात् -१०,३.७४
-
अपि वा श्रुतिभूतत्वात्सर्वासां तस्य भागो नियम्यते -१०,३.७५
-
प्रकृतिलिङ्गासंयागात्कर्मसंस्कारंविकृतावधिकं स्यात् -१०,४.१
-
चोदनालिङ्गसंयोगे तद्विकारः प्रतीयेत प्रकृतिसन्निधानात् -१०,४.२
-
सर्वत्र तु ग्रहाम्नानमधिकं स्यात्प्रकृतिवत् -१०,४.३
-
अधिकैश्चैकवाक्यत्वात् -१०,४.४
-
लिङ्गदर्शनाच्च -१०,४.५
-
प्राजापत्येषु चाम्नानात् -१०,४.६
-
आमने लिङ्गदर्शनात् -१०,४.७
-
उपगेषु शरवत्स्यात्प्रकृतिलिङ्गसयोगात् -१०,४.८
-
आनर्थक्यात्त्वधिकं स्यात् -१०,४.९
-
संस्कारे चान्यसंयोगात् -१०,४.१०
-
प्रयाजवदिति चेत् -१०,४.११
-
नार्थान्यत्वात् -१०,४.१२
-
आच्छादने त्वैकार्थ्यात्प्राकृतस्य विकारः स्यात् -१०,४.१३
-
अधिकं वान्यार्थत्वात् -१०,४.१४
-
समुच्चयं च दर्शयति -१०,४.१५
-
सामस्वर्थान्तरश्रुतेरविकारः प्रतीयेत -१०,४.१६
-
अर्थे त्वश्रूयमाणे शेषत्वात्प्राकृतस्य विकारः स्यात् -१०,४.१७
-
सर्वेषामविशेषात् -१०,४.१८
-
एकस्या वा श्रुतिसामर्थ्यात्प्रकृतेश्चाविकारात् -१०,४.१९
-
स्तोमविबृद्धौ त्वधिकं स्यादविबृद्धौ द्रव्यविकारः स्यादितरस्याश्रुतित्वाच्च -१०,४.२०
-
पवमाने स्यातां तस्मिन्नावापोद्वापदर्शनात् -१०,४.२१
-
वचनानित्वपूर्वत्वात् -१०,४.२२
-
विधिशब्दस्य मन्त्रत्वे भावः स्यात्तेन चोदना -१०,४.२३
-
शेषाणां वा चोदनैकत्वात्तस्मात्सर्वत्र श्रूयते -१०,४.२४
-
तथोत्तरस्यान्ततौ तत्प्रकृतित्वात् -१०,४.२५
-
प्राकृतस्य गुणश्रुतौ सगुणेनाभिधानं स्यात् -१०,४.२६
-
अविकारो वार्ऽथशब्दानपायात्स्याद्द्रव्यवत् -१०,४.२७
-
तथारम्भासमवायद्वा चोदितेनाभिधानं स्यादर्थस्य श्रुतिसमवायित्वादवचने च गुणशाःस्त्रमनर्थकंस्यात् -१०,४.२८
-
द्रव्येष्वारम्भगामित्वादर्थे विकारः सामर्थ्यात् -१०,४.२९
-
बुधन्वान्पवमानवद्विशेषनिर्देशात् -१०,४.३०
-
मन्त्रनिशेषनिर्देशान्न देवताविकारः स्यात् -१०,४.३१
-
विधिनिगमभेदात्प्रकृतौ तत्प्रकृतित्वाद्विकृतावपिभेदः स्यात् -१०,४.३२
-
यथोक्तं वा विप्रतिपत्तेर्न चोदना -१०,४.३३
-
स्विष्टकृद्देवतान्यत्वे तच्छब्दत्वान्निवर्तेत -१०,४.३४
-
संयोगो वार्ऽथापत्तेरभिधानस्य कर्मजत्वात् -१०,४.३५
-
सगुणस्य गुणलोपे निगमेषु यावदुक्तं स्यात् -१०,४.३६
-
सर्वस्य वैककर्म्यात् -१०,४.३७
-
स्विष्टकृदावापिकोऽनुयाजे स्यात्प्रयोजनवदङ्गानामर्थसंयोगात् -१०,४.३८
-
अन्वाहेति च शस्त्रवत्कर्म स्याच्चोदनान्तरात् -१०,४.३९
-
संस्कारो वा चोदितस्य शब्दस्य वचनार्थत्वात् -१०,४.४०
-
स्याद्गुणार्थत्वात् -१०,४.४१
-
मनोतायां तु वचनादविकारः स्यात् -१०,४.४२
-
पृष्ठार्थेऽन्यद्रथन्तरात्तद्योनिपूर्वत्वादृचां प्रविभक्तत्वात् -१०,४.४३
-
स्वयोनौ वा सर्वाख्यत्वात् -१०,४.४४
-
यूपवदिति चेत् -१०,४.४५
-
न कर्मसंयोगात् -१०,४.४६
-
कार्यत्वादुत्तरयोर्यथाप्रकृति -१०,४.४७
-
समानदेवते वा तृचस्याविभागात् -१०,४.४८
-
ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः कर्मत्वादविकारः स्यात् -१०,४.४९
-
उभयपानात्पृषदाज्ये दध्नःस्यादुपलक्षणं निगमेषु पातव्यस्योपलक्षणात् -१०,४.५०
-
न वा परार्थत्वाद्यज्ञपतिवत् -१०,४.५१
-
सायाद्वा आवाहनस्य तादर्थ्यात् -१०,४.५२
-
न वा संस्कारशब्दत्वात् -१०,४.५३
-
स्याद्वाद्रव्याभिधानात् -१०,४.५४
-
दध्नस्तुगुणभूतत्वादाज्यपानिगमाः स्युर्गुणत्वं श्रुतेराज्यप्रधानत्वात् -१०,४.५५
-
दधिवा स्यात्प्रधानमाज्ये प्रथमान्त्यसंयोगात् -१०,४.५६
-
अपिवाज्यप्रधानत्वाद्गुणार्थे व्यपदेशे भक्त्या संस्कारशब्दः स्यात् -१०,४.५७
-
अपि वाख्याविकारत्वात्तेन स्यादुपलक्षणम् -१०,४.५८
-
न वा स्याद्गुणशास्त्रत्वात् -१०,४.५९
-
आनुपूर्व्यवतामेकदेशग्रहणेष्वागमवदन्त्यलोपः स्यात् -१०,५.१
-
लिङ्गदर्शनाच्च -१०,५.२
-
विकल्पो वा समत्वात् -१०,५.३
-
क्रमादुपजनोऽन्तेस्यात् -१०,५.४
-
लिङ्गमविशिष्टं सङ्ख्याया हि तद्वचनम् -१०,५.५
-
आदितो वा प्रवृत्तिः स्यादारम्भस्य तदादित्वाद्वचनादन्त्यत्यविधिः स्यात् -१०,५.६
-
एकत्रिके तृचादिषु माध्यन्दिनेछंन्दसां श्रुतिभूतत्वात् -१०,५.७
-
आदितो वा तन्न्यायत्वादितरस्यानुमानिकत्वात् -१०,५.८
-
यथानिवेशञ्च प्रकृतिवत्सङ्ख्यामात्रविकारत्वात् -१०,५.९
-
त्रिकस्तृचे धुर्ये स्यात् -१०,५.१०
-
एकस्यां वा स्तोमस्यावृत्तिधर्मत्वात् -१०,५.११
-
चोदनासु त्वपूर्वत्वाल्लिङ्गेन धर्मनियमः स्यात् -१०,५.१२
-
प्राप्तिस्तु रात्रिशब्दसम्बन्धात् -१०,५.१३
-
अपूर्वासु तु सङ्ख्यासु विकल्पः स्यात्सर्वासामर्थवत्त्वात् -१०,५.१४
-
स्तोमविवृद्धौ प्राकृतानामभ्यासेन सङ्ख्यापूरणमविकारात्सङ्ख्यायां गुणशब्दत्वादन्यस्य चाश्रुतित्वात् -१०,५.१५
-
आगमेन वाभ्यासस्याश्रुतित्वात् -१०,५.१६
-
सङ्ख्यायाश्च पृथक्त्वनिवेशात् -१०,५.१७
-
पराक्शब्दत्वात् -१०,५.१८
-
उक्ताविकाराच्च -१०,५.१९
-
अश्रुतित्वान्नेति चेत् -१०,५.२०
-
स्यादर्थचोदितानां परिमाणशास्त्रम् -१०,५.२१
-
आवापवचनं चाभ्यासे नोपपद्यते -१०,५.२२
-
साम्नाञ्चोत्पत्तिसामर्थ्यात् -१०,५.२३
-
धूर्येष्वपीति चेत् -१०,५.२४
-
नावृत्तिधर्मत्वात् -१०,५.२५
-
वहिष्पवमाने न ऋगागमः सामैकत्वात् -१०,५.२६
-
अभ्यासेन तु संख्यापूरणं सामिधेनीष्वभ्यासप्रकृतित्वात् -१०,५.२७
-
अविशेषान्नेति चेत् -१०,५.२८
-
स्यात्तद्धर्मत्वात् प्रकृतिवदभ्यस्येताऽसङ्ख्यापूरणात् -१०,५.२९
-
यावदुक्तं वा कृतपरिमाणत्वात् -१०,५.३०
-
अधिकानाञ्च दर्शनात् -१०,५.३१
-
कर्मस्वपीति चेत् -१०,५.३२
-
न चोदितत्वात् -१०,५.३३
-
षोडशिनो वैकृतत्वं तत्र कृत्स्नविधानात् -१०,५.३४
-
प्रकृतौ चाभावदर्शनात् -१०,५.३५
-
अयज्ञवचनाच्च -१०,५.३६
-
प्रकृतौ वा शिष्टत्वात् -१०,५.३७
-
प्रकृतिदर्शनाच्च -१०,५.३८
-
आम्नातंपरिसङ्ख्यार्थम् -१०,५.३९
-
उक्तमभावदर्शनम् -१०,५.४०
-
गुणादयज्ञत्वम् -१०,५.४१
-
तस्याग्रणाद्ग्रहणम् -१०,५.४२
-
उक्थ्याच्च वचनात् -१०,५.४३
-
तृतीयसवने वचनात्स्यात् -१०,५.४४
-
अनभ्यासे पराक्शब्दस्य तादर्थ्यात् -१०,५.४५
-
उक्थ्यविच्छेदवचनत्वाच्च -१०,५.४६
-
आग्रयणाद्वा पराक्शब्दस्य देशवाचत्वात्पुनराधेयवत् -१०,५.४७
-
विच्छेदः स्तोमसामान्यात् -१०,५.४८
-
उक्थ्याग्निष्टोमसंयागादस्तुतशस्त्रः स्यात्सतिहि संस्थान्यत्वम् -१०,५.४९
-
संस्तुतशस्त्रो वा तदङ्गत्वात् -१०,५.५०
-
लिङ्गदर्शनाच्च -१०,५.५१
-
वचनात्संस्थान्यत्वम् -१०,५.५२
-
अभावादतिरात्रेषुगृह्मते -१०,५.५३
-
अन्वयो वानारभ्य वानारभ्य विधानात् -१०,५.५४
-
चतुर्थेचतुर्थेऽहन्यहीनस्य गृह्मतैत्यभ्यासेन प्रतीयेतभोजनवत् -१०,५.५५
-
अपि वा सङ्ख्यावत्त्वान्नानाहीनेषौ गृह्मते पक्षवदेकस्मिन्संख्यार्थभावात् -१०,५.५६
-
भोजने तत्सङ्ख्यं स्यात् -१०,५.५७
-
जगक्साम्नि सामाभावागृक्तः सामतदाख्यं स्यात् -१०,५.५८
-
उभयसाम्नि नैमित्तिकं विकल्पेन समत्वात्स्यात् -१०,५.५९
-
मुख्येन वा नियम्येत -१०,५.६०
-
निमित्तविघाताद्वा क्रतुयुक्तस्य कर्म स्यात् -१०,५.६१
-
ऐन्द्रवायवस्याग्रवचनादादितः प्रतिकर्षः स्यात् -१०,५.६२
-
अपि वा धर्माविशेषात्तद्धर्माणां स्वस्थाने प्रतरणादग्रत्वमुच्यते -१०,५.६३
-
धारासंयोगाच्च -१०,५.६४
-
कामसंयोगे तु वचनादादितः प्रतिकर्षः स्यात् -१०,५.६५
-
तद्देशानां वाग्रसंयोगात्तद्युक्तं कामशास्त्रं स्यान्नित्यसंयोगात् -१०,५.६६
-
परेषु चाग्रशब्दः पूर्ववत्स्यात्तदादिषु -१०,५.६७
-
प्रतिकर्षो वा नित्यार्थेनाग्रस्य तदसंयोगात् -१०,५.६८
-
प्रतिकर्षञ्च दर्शयति -१०,५.६९
-
पुरस्तादैन्द्रवायवस्याग्रस्य कृतदेशत्वात् -१०,५.७०
-
तुल्यधर्मत्वाच्च -१०,५.७१
-
तथा च लिङ्गदर्शनम् -१०,५.७२
-
सादनं चापि शेषत्वात् -१०,५.७३
-
लिङ्ग दर्शनाच्च -१०,५.७४
-
प्रदानं चापि सादनवत् -१०,५.७५
-
न वा प्रधानत्वाच्छेषत्वात्सादनन्तथा -१०,५.७६
-
त्र्यनीकायां न्यायोक्तेष्वाम्नानं गुणार्थं स्यात् -१०,५.७७
-
अपि वाहर्गणेष्वग्निवत्समानविधानं स्यात् -१०,५.७८
-
द्वादशाहस्य व्यूढसमूढत्वं पृष्ठवत्समानविधानं स्यात् -१०,५.७९
-
व्यूढो वा लिङ्गदर्शनात्समूढविकारः स्यात् -१०,५.८०
-
कामसंयोगात् -१०,५.८१
-
तस्योभयथा प्रवृत्तिरैककर्म्यात् -१०,५.८२
-
एकादशिनीवत् त्र्यनीका परिवृत्तिः स्यात् -१०,५.८३
-
स्वस्थानविवृद्धिर्वाह्रामप्रत्यक्षसङ्ख्यत्वात् -१०,५.८४
-
पृष्ठ्यावृत्तौ चाग्रयणस्य दर्शनात् त्रयस्त्रिंशे परिवृत्तौ पुनरैन्द्रवायवः स्यात् -१०,५.८५
-
वचनात्परिवृत्तिरैकादशिनेषु -१०,५.८६
-
लिङ्गदर्शनाच्च -१०,५.८७
-
छन्दोव्यतिक्रमाद्व्यूढे भक्षपवमानपरिधिकरालस्यम न्त्राणां यथोत्पत्तिवचनमूहवत्स्यात् -१०,५.८८
-
एकर्च स्थानि यज्ञे स्युः स्वाध्यायवत् -१०,६.१
-
तृचे वा लिङ्गदर्शनात् -१०,६.२
-
स्वर्दृशं प्रतिवीक्षणं कालमात्रं परार्थत्वात् -१०,६.३
-
पृष्ठ्यस्य युगपद्विधेरेकाहवद्द्विसामत्वम् -१०,६.४
-
विभक्ते वा समस्तविधानात्तद्विभागेविप्रतिषिद्धम् -१०,६.५
-
समासस्त्वेकादशिनेषु तत्प्रकृतित्वात् -१०,६.६
-
विहारप्रतिषेधाच्च -१०,६.७
-
श्रुतितो वा लोकवद्विभागः स्यात् -१०,६.८
-
विहाप्रकृतित्वाच्च -१०,६.९
-
विशये च तदासत्तेः -१०,६.१०
-
त्रयस्तथेति चेत् -१०,६.११
-
न समत्वात्प्रयाजवत् -१०,६.१२
-
सर्वपृष्ठे पृष्ठशब्दात्तोषां स्यादेकदेशत्वं पृष्ठस्य कृतदेशत्वात् -१०,६.१३
-
विधेस्तु विप्रकर्षः स्यात् -१०,६.१४
-
वैरूपसामा क्रतुसंयागात् त्रिवृदेवदेकसामा स्यात् -१०,६.१५
-
पृष्ठार्थे वा प्रकृतिलिङ्गसंयोगात् -१०,६.१६
-
त्रिवृद्वदिति चेत् -१०,६.१७
-
न प्रकृतावकृत्स्नसंयोगात् -१०,६.१८
-
विधित्वात्नेति चेत् -१०,६.१९
-
स्याद्विशये तन्नयायत्वात्कर्माविभागात् -१०,६.२०
-
प्रकृतेश्चाविकारात् -१०,६.२१
-
त्रिवृति सङ्ख्यात्वेन सर्वसंख्याविकारः स्यात् -१०,६.२२
-
स्तोमस्य वा तल्लिङ्गत्वात् -१०,६.२३
-
उभयसाम्नि विश्वजिद्वद्विभागः स्यात् -१०,६.२४
-
पृष्टार्थे वातदर्थत्वात् -१०,६.२५
-
लिङ्गदर्शनाच्च -१०,६.२६
-
पृष्ठे रसभोजनमावृत्ते संस्थिते त्रयस्त्रिंशेऽहनि स्यात्तदानन्तर्यात्प्रकृतिवत् -१०,६.२७
-
अन्ते वा कृतकालत्वात् -१०,६.२८
-
अभ्यासे च तदभ्यासः कर्मणः पुनः प्रयोगात् -१०,६.२९
-
अन्ते वा कृतकालत्वात् -१०,६.३०
-
आवृत्तिश्चु व्यवाये कालभेदात् स्यात् -१०,६.३१
-
मधु न दीक्षिता ब्रह्मचारित्वात् -१०,६.३२
-
प्राश्येत यज्ञार्थत्वात् -१०,६.३३
-
मानसमहरन्तरं स्याद्भेदव्यपदेशात् -१०,६.३४
-
तेन च संस्तवात् -१०,६.३५
-
अहरन्ताच्च परेण चोदना -१०,६.३६
-
पक्षे सङ्ख्या सहस्रवत् -१०,६.३७
-
अहरङ्ग वांशुवच्चोदनाभावात् -१०,६.३८
-
दशमविसर्गवचनाच्च -१०,६.३९
-
दशमेऽहनीति च तद्गुणशास्त्रात् -१०,६.४०
-
सङ्ख्यासामञ्जस्यात् -१०,६.४१
-
पश्वतिरेके चैकस्य भावात् -१०,६.४२
-
स्तुतिव्यपदेशमङ्गेनविप्रतिषिद्धं व्रतवत् -१०,६.४३
-
वचनादतदन्तत्वम् -१०,६.४४
-
सत्रमेकः प्रकृतिवत् -१०,६.४५
-
वचनात्तु बहूनां स्यात् -१०,६.४६
-
अपदेशः स्यादिति चेत् -१०,६.४७
-
नैकव्यपदेशात् -१०,६.४८
-
सन्निवापञ्च दर्शयति -१०,६.४९
-
बहूनामिति चैकस्मिन्विशेषवचनं व्यर्थम् -१०,६.५०
-
अन्ये स्युर् ऋत्विजः प्रकृतिवत् -१०,६.५१
-
अपि वा यजमानाः स्युर् ऋत्विजामभिधानसंयोगात्तेषां स्याद्यजमानत्वम् -१०,६.५२
-
कर्तृ संस्कारो वचनादाधातृवदिति चेत् -१०,६.५३
-
स्याद्विशये तन्नयायत्वात्प्रकृतिवत् -१०,६.५४
-
स्वाम्याख्याः स्युर्गृहपतिवदिति चेत् -१०,६.५५
-
न प्रसिद्धग्रहणत्वादसंयुक्तस्य तद्धर्मेण -१०,६.५६
-
दीक्षितादीक्षितव्यपदेशश्च नोपपद्यतेऽर्थयोर्नित्यभावित्वात् -१०,६.५७
-
अदक्षिणत्वाच्च -१०,६.५८
-
द्वादशाहस्य सत्रत्वमासनोपायिचोदनेन यजमानबहुत्वेन च सत्रशब्दाभिसंयोगात् -१०,६.५९
-
यजतिचोदनादहीनत्वं स्वामिनां चास्थितपरिमाणत्वात् -१०,६.६०
-
अहीने दक्षिणाशास्त्रं गुणत्वात्प्रत्यह कर्मभेदः स्यात् -१०,६.६१
-
सर्वस्य वैककर्म्यात् -१०,६.६२
-
पृषदाज्यवद्वाह्रां गुणशास्त्रं स्यात् -१०,६.६३
-
ज्यौतिष्टोम्यस्तु दक्षिणाः सर्वासामेककर्मत्वात्प्रकृतिवत्तस्मान्नासां विकारः स्यात् -१०,६.६४
-
द्वादशाहे तु वचनात्प्रत्यहं दक्षिणाभेदस्तत्प्रकृतित्वात्परेषु तासां संख्याविकारः स्यात् -१०,६.६५
-
परिक्रयाविभागाद्वा समस्तस्य विकारः स्यात् -१०,६.६६
-
भेदस्तु गुणसंयोगात् -१०,६.६७
-
प्रत्यहं सर्वसंस्कारः प्रकृतिवत्सर्वासां सर्वशेषत्वात् -१०,६.६८
-
एकार्थत्वान्नेति चेत् -१०,६.६९
-
स्यादुत्पत्तौ कालभेदात् -१०,६.७०
-
विभज्य तु संस्कारवचनाद्द्वादशाहवत् -१०,६.७१
-
लिङ्गेन द्रव्यनिर्देशे सर्वत्र प्रत्ययः स्याल्लिङ्गस्य सर्वगामित्वादाग्नेयवत् -१०,६.७२
-
यावदर्थंवार्थ शेषत्वादल्पेन परिमाणं स्यात्तस्मिंश्च लिङ्गसामर्थ्यम् -१०,६.७३
-
आग्नेये कृत्स्त्रविधिः -१०,६.७४
-
ऋजीषस्य प्रधानत्वादहर्गणे सर्वस्य प्रतिपत्तिः स्यात् -१०,६.७५
-
वाससि मानोपावहरणे प्रकृतौ सोमस्य वचनात् -१०,६.७६
-
तत्राहर्गणेऽर्थाद्वासःप्रकृतिः स्यात् -१०,६.७७
-
मानं प्रत्युत्पादयेत्प्रकृतौ तेन दर्शनादुपावहरणस्य -१०,६.७८
-
हरणे वा श्रुत्यसंयोगादर्थाद्विकृतौ तेन -१०,६.७९
-
पशोरेकहविष्ट्वं समस्तचोदितत्वात् -१०,७.१
-
प्रत्यङ्गं वा ग्रहवदङ्गानां पृथक्कल्पनत्वात् -१०,७.२
-
हविर्भेदात्कर्मणेऽभ्यासस्तस्मात्तेभ्योऽवदानं स्यात् -१०,७.३
-
आज्यभागवद्वा विर्देशात्परिसंख्यास्यात् -१०,७.४
-
तेषां वा द्व्यवदानत्वं विवक्षन्नभिनिर्दिशेतपशोः पञ्चावदानत्वात् -१०,७.५
-
अंसशिरोनूकसक्थिप्रतिषेधश्च तदन्यपरिसङ्घ्यानेऽनर्थकः स्यात्प्रदानत्वात्तेषां निरवदानप्रतिषेधः स्यात् -१०,७.६
-
अपि वा परिसङ्ख्या स्यादनवदानीयशब्दत्वात् -१०,७.७
-
अब्राह्मणे च दर्शनात् -१०,७.८
-
शृताशृतोपदेशाच्च तेषामुत्सर्गवदयज्ञशेषत्वं -१०,७.९
-
इज्याशेषात्सिवष्टकृदिज्येत प्रकृचिवत् -१०,७.१०
-
त्र्यङ्गैर्वा शरवद्विकारः स्यात् -१०,७.११
-
अध्यूध्नी होतुस्त्र्यङ्गवदिडाभक्षविकारः स्यात् -१०,७.१२
-
शेषे वा समवैति तस्माद्रथवन्नियमः स्यात् -१०,७.१३
-
अशास्त्रत्वात्तु नैवं स्यात् -१०,७.१४
-
अपि वा दानमात्रं स्याद्भक्षशब्दानभिसम्बन्धात् -१०,७.१५
-
दातुस्त्वविद्यमानत्वादिडाभक्षविकारः स्याच्छेषं प्रत्यविशिष्चत्वात् -१०,७.१६
-
अग्नीधश्च वविष्ठुपध्यूध्नीवत् -१०,७.१७
-
अप्राकृतत्वान्मैत्रावरुणस्याभक्षत्वम् -१०,७.१८
-
स्याद्वा होत्रध्वर्युविकारत्वात्तयो कर्माभिसम्बन्धात् -१०,७.१९
-
द्विभागः स्याद्द्विकर्मत्वात् -१०,७.२०
-
एकत्वाद्वैकभागः स्याद्भागस्याश्रुतिभूतत्वात् -१०,७.२१
-
प्रतिप्रस्थातुश्च वपाश्ररणात् -१०,७.२२
-
अभक्षो वा कर्मभेदात्तस्याः सर्वप्रदानत्वात् -१०,७.२३
-
विकृतौ प्राकृतस्य विधेर्ग्रहणात्पुनः श्रुतिरनर्थिका स्यात् -१०,७.२४
-
अपि वाऽग्नेयवद्द्विशब्दत्वं स्यात् -१०,७.२५
-
न वा शब्दपृथक्त्वात् -१०,७.२६
-
अधिकं वार्थवत्त्वात्स्यादर्थवादगुणाभावे वचनादविकारे तेषु हि तादर्थ्यं स्यादपूर्वत्वात् -१०,७.२७
-
प्रतिषेधः स्यादिति चेत् -१०,७.२८
-
नाश्रुतत्वात् -१०,७.२९
-
अग्रहणादिति चेत् -१०,७.३०
-
न तुल्यत्वात् -१०,७.३१
-
तथा तद्ग्रहणे स्यात् -१०,७.३२
-
अपूर्वतां तु दर्शयोद्ग्रहणस्यार्थवत्त्वात् -१०,७.३३
-
ततोऽपि यावदुक्तं स्यात् -१०,७.३४
-
स्विष्टकृद्भक्षप्रतिषेधः स्यात्तुल्यकारणत्वात् -१०,७.३५
-
अतिषेधो वा दर्शनादिडायां स्यात् -१०,७.३६
-
प्रतिषेधो वा विधिपूर्वस्य दर्शनात् -१०,७.३७
-
शंय्विडान्तत्वे विकल्पः स्यात्परेषु पत्न्यनुयाजप्रतिषेधोऽनर्थकः स्यात् -१०,७.३८
-
नित्यानुवादो वा कर्मणः स्यादशब्दत्वात् -१०,७.३९
-
प्रतिषेधार्थवत्त्वाच्चोत्तरस्य परस्तात्प्रतिषेधः स्यात् -१०,७.४०
-
प्राप्तेर्वा पूर्वस्य वचनादतिक्रमः स्यात् -१०,७.४१
-
प्रतिषेधस्य त्वरायुक्तत्वात्तस्य च नान्यदेशत्वम् -१०,७.४२
-
उपसत्सु यावदुक्तमकर्म स्यात् -१०,७.४३
-
स्त्रोवेण वागुणत्वाच्छेपप्रतिषेधः स्यात् -१०,७.४४
-
अतिषेझं वा प्रतिषिध्यप्रतिप्रसवात् -१०,७.४५
-
अनिज्या वा शेषस्य मुख्यदेवतानभीज्यत्वात् -१०,७.४६
-
अवभृथे बर्हिषः प्रतिषेधाच्छेषकर्म स्यात् -१०,७.४७
-
आज्यभागयोर्वा गुणत्वाच्छेषप्रतिषेधः स्यात् -१०,७.४८
-
प्रयाजानां त्वेकदेशप्रतिषेधाद्वाक्यशेषत्वं तस्मान्नित्यानुवादः स्यात् -१०,७.४९
-
आज्यभागयोर्ग्रहणं वित्यानुवादो वा गृहमेधीयवत्स्यात् -१०,७.५०
-
विरोधिनामेकश्रुतौ नियमः स्याद्ग्रहणस्यार्थवत्त्वाच्छरवच्च श्रुतितो विशिष्टत्वात् -१०,७.५१
-
उभयप्रदेशान्नेतिचेत् -१०,७.५२
-
शरेष्वपीति चेत् -१०,७.५३
-
विरोध्यग्रहणात्तथा शरेष्विति चेत् -१०,७.५४
-
तथेतरास्मिन् -१०,७.५५
-
श्रुत्यानर्थक्यमिति चेत् -१०,७.५६
-
ग्रहणस्यार्थवत्त्वाद्ग्रहणमप्रवृत्ते स्यात् -१०,७.५७
-
अधिकं स्यादिति चेत् -१०,७.५८
-
अधिकं स्यादिति चेत् -१०,७.५९
-
नार्थाभावात् -१०,७.६०
-
तथैकार्थविकारे प्राकृतस्याप्रवृत्तिः प्रवृत्तौ हि विकल्पः स्यात् -१०,७.६१
-
यावच्छ्रतीति चेत् -१०,७.६२
-
न प्रकृतावशब्दत्वात् -१०,७.६३
-
विकृतौ त्वनियमः स्यात्प्रषदाज्यवद्ग्रहणस्य गुणार्थत्वादुभयोश्च प्रदिष्टत्वाद्गुणशास्त्रं यदेति स्यात् -१०,७.६४
-
ऐकार्थ्याद्वा नियभ्येत श्रुतितो विशिष्टत्वात् -१०,७.६५
-
विरोधित्वाच्च लोकवत् -१०,७.६६
-
क्रतोश्चतद्गुणत्वात् -१०,७.६७
-
विरोधिनाञ्च तच्छ्रुतावशब्दत्वाद्विकल्पः स्यात् -१०,७.६८
-
पृषदाज्ये समुच्चयाद्ग्रहणस्य गुणार्थत्वम् -१०,७.६९
-
यद्यपिचतुरवत्तीति तु नियमे नोपपद्यते -१०,७.७०
-
क्रत्वन्तरे वा तन्नयायत्वात्कर्मभेदात् -१०,७.७१
-
यथाश्रुतीति चेत् -१०,७.७२
-
न चोदनैकत्वात् -१०,७.७३
-
प्रतिषेधः प्रदेशेऽनारभ्यविधाने च प्राप्तप्रतिषिद्धत्वाद्वि कल्पःस्यात् -१०,८.१
-
अर्थप्राप्तवदिति चेत् -१०,८.२
-
न तुल्यहेतुत्वादुभयं शब्दलक्षणम् -१०,८.३
-
अपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्य विधोनामेकदेशः स्यात् -१०,८.४
-
अपूर्वे चार्थवादः स्यात् -१०,८.५
-
शिष्ट्वा तु प्रतिषेधः स्यात् -१०,८.६
-
न चेदन्यं प्रकल्पयेत्प्रकॢप्तावर्थवादः स्यादानर्थक्यात्परसामर्थ्याच्च -१०,८.७
-
पूर्वैश्चच तुल्यकालत्वात् -१०,८.८
-
उपवादश्च तद्वत् -१०,८.९
-
प्रतिषेधादकर्मेति चेत् -१०,८.१०
-
न शब्दपूर्वत्वात् -१०,८.११
-
दीक्षितस्य दानहोमपाकप्रतिषेधोऽविशेषात्सर्वदानहोमपाकप्रतिषेधः स्यात् -१०,८.१२
-
अक्रतुयुक्तानां वा धर्मः स्यात्क्रतोः प्रत्यक्षशिष्टत्वात् -१०,८.१३
-
तस्य वाप्यानुमानिकमविशेषात् -१०,८.१४
-
अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात् -१०,८.१५
-
अविशेषेण यच्छास्त्रमन्याय्यत्वाद्विकल्पस्य तत्सन्दिग्धमाराद्विशेषशिष्ट स्यात् -१०,८.१६
-
अकरणे तु यच्छास्त्रं विशेषे श्रुयमाणमविकृतमाज्य भागवत्प्राकृतप्रतिषेधार्थम् -१०,८.१७
-
विकारे तु तदर्थं स्यात् -१०,८.१८
-
वाक्यशेषो वा क्रतुना ग्रहणात्स्यादनारभ्यविधानस्य -१०,८.१९
-
मन्त्रेष्ववाक्यशेषत्वं गुणोपदेशात्स्यात् -१०,८.२०
-
अनाम्नाते च दर्शनात् -१०,८.२१
-
प्रतिषेधाच्च -१०,८.२२
-
अग्न्यतिग्राह्यस्य विकृतावुपदेशादप्रवृत्तिः स्यात् -१०,८.२३
-
मासि ग्रहणञ्च तद्वात् -१०,८.२४
-
ग्रहणं वा तुल्यत्वात् -१०,८.२५
-
लिङ्गदर्शनाच्च -१०,८.२६
-
ग्रहणं समानविधानं स्यात् -१०,८.२७
-
मासिग्रहणमभ्यासप्रतिषेधार्थम् -१०,८.२८
-
उत्पत्तितादर्थ्याच्चतुरवत्तम प्रधानस्य होमसंयोगादधिकमाज्यमतुल्यत्वाल्लोकवदुत्पत्तेर्गुणभूतत्वात् -१०,८.२९
-
तत्संस्कारश्रुतेश्च -१०,८.३०
-
ताभ्यां वा सह स्विष्टकृतः सकृत्त्वे द्विपभिघारणेन तदाप्तिवचनात् -१०,८.३१
-
तुल्यवच्चाभिधाय सर्वेषु भक्त्यनुक्रमणात् -१०,८.३२
-
साप्तदश्यवन्नियम्येत -१०,८.३३
-
हविषो वा गुणभूतत्वात्तथाभूतविवक्षा स्यात् -१०,८.३४
-
पुरोडाशाभ्यामित्यधिकृतानां पुरोडाशयोरुपदेशस्तच्छ्रुतित्वाद्वैश्यस्तोमवत् -१०,८.३५
-
न त्वनित्याधिकारोऽस्ति विधौ नित्येनसम्बन्धस्तस्मादवाक्यशेषत्वम् -१०,८.३६
-
सति च नैकदेशेन कर्तुः प्रधानभूतत्वात् -१०,८.३७
-
कृत्स्नत्वात्तु तथा स्तोमे -१०,८.३८
-
कर्तुः स्यादिति चेत् -१०,८.३९
-
न गुणार्थत्वात्प्राप्ते न चोपदेशार्थः -१०,८.४०
-
कर्मणोस्तु प्रकरणे तन्न्यायत्वाद्गुणानां लिङ्गेन कालशास्त्रं स्यात् -१०,८.४१
-
यदि तु सान्नाय्यं सोमयाजिनो न ताभ्यां समवायोस्ति विभक्तकालत्वात् -१०,८.४२
-
अपि वा विहितत्वाद्गुणार्थायां पुनः श्रुतौ सन्देहे श्रुतिर्द्विदेवतार्था स्याद्यथानभिप्रेतस्तथाऽग्नेयो दर्शनादेकदेवते -१०,८.४३
-
विधिं तु बादरायणः -१०,८.४४
-
प्रतिषिद्धविज्ञानाद्वा -१०,८.४५
-
तथा चान्यार्थदर्शनम् -१०,८.४६
-
उपांशुयाजमन्तरा यजतीति हविर्लिङ्गाश्रुतित्वाद्यथाकामी प्रतीयेत -१०,८.४७
-
ध्रौवाद्वा सर्वसंयोगात् -१०,८.४८
-
तद्वच्च देवतायां स्यात् -१०,८.४९
-
तान्द्रीणां प्रकरणात् -१०,८.५०
-
धर्माद्वा स्यात्प्रजापतिः -१०,८.५१
-
देवतायास्त्वनिर्वचनं तत्र शब्दस्येह मृदुत्वं तस्मादिहाधिकारेण -१०,८.५२
-
विष्णुर्वा स्याद्धौत्राम्नानादमावास्याहविश्च स्याद्धौत्रस्य तत्र दर्शनात् -१०,८.५३
-
अपि वा पौर्णमास्यां स्यात्प्रधानशब्दसंयोगाद्गुणत्वान्मन्त्रो यथा प्रधान स्यात् -१०,८.५४
-
आनन्तर्यञ्च सान्नाय्यस्य पुरोडाशेन दर्शयत्यमावास्या विकारे -१०,८.५५
-
अगनीषामविधानासत्तु पौर्णमास्यामुभयत्र विधीयते -१०,८.५६
-
प्रतिषिद्ध्यविधानाद्वा विष्णुः समानदेशः स्यात् -१०,८.५७
-
तथा चान्यार्थदर्शनम् -१०,८.५८
-
न चानङ्ग सकृच् छ्रुताव् उभयत्र विधीयोतासम्बन्धात् -१०,८.५९
-
गुणानां च परार्थत्वात्प्रवृत्तौ विधिलिङ्गानि दर्शयति -१०,८.६०
-
विकारे चाश्रुतित्वात् -१०,८.६१
-
द्विपुरोडाशायां स्यादन्तरार्थत्वात् -१०,८.६२
-
अजामिकरणार्थत्वाच्च -१०,८.६३
-
तदर्थमिति चेन्नतत्प्रधानत्वात् -१०,८.६४
-
अशिष्ठेन च सम्बन्धात् -१०,८.६५
-
उत्पत्तेस्तु निवेशः स्याद्गुस्यानुपरोधेनार्थस्य निद्यमानत्वाद्विधानादन्तरार्थस्य नैमित्तिकत्वात्तदभावेऽश्रुतौ स्यात् -१०,८.६६
-
उभयोस्तु विधानात् -१०,८.६७
-
गुणानाञ्च परार्थत्वादुपवेषवद्यदेति स्यात् -१०,८.६८
-
अनपायश्च कालस्य लक्षणं हि पुरोडाशौ -१०,८.६९
-
प्रशंसार्थमजामित्वम् -१०,८.७०
-
प्रयोजनाभिसम्बन्धात्पृथक् सतौततः स्यादैककर्म्यमेक शब्दाभिसंयोगात् -११,१.१
-
शेषवद्वा प्रयोजनं प्रतिजनं प्रतिकर्म विभज्येत -११,१.२
-
अविधानात्तु नैवं स्यात् -११,१.३
-
शेषस्य हि परार्थत्वाद्विधानात्प्रतिप्रधानभावः स्यात् -११,१.४
-
अङ्गनान्तु शब्दभेदात्क्रतुवत्स्या त्फलानयत्वम् -११,१.५
-
अर्थभेदस्तु तत्राथेहैतार्थ्यदैककर्म्यम् -११,१.६
-
शब्दभेदान्नेति चेत् -११,१.७
-
कर्मार्थत्वात्प्रयोगे ताच्छब्द्यं स्यात्तदर्थत्वात् -११,१.८
-
कर्तृविधेर्नानार्थत्वाद्गुणप्रधानेषु -११,१.९
-
आरम्भस्य शब्दपूर्वत्वात् -११,१.१०
-
एकेनापि समाप्येत कृतार्थत्वाद्यथा क्रत्वन्तरेषुप्राप्तेषुचो त्तरावत्स्यात् -११,१.११
-
फलाभावान्नेति चेत् -११,१.१२
-
न कर्मसंयोगात्प्रयोजनबशब्ददोषं स्यात् -११,१.१३
-
एकशब्द्यादिति चेत् -११,१.१४
-
नार्थपृथक्त्वात्,मत्वादगुणत्वम् -११,१.१५
-
विधेस्त्वेकश्रुतित्वादपर्यायविधानान्नित्यच्छ्रुतभूताभिसंयोगादर्थेन युगपत्प्राप्तेर्यथाप्राप्तं स्वशब्दो निवीतवत्सप्वप्रयोगे प्रवृत्तिः स्यात्ष मिमांसा-११,१.१६
-
तथा कर्मोपदेशत्वात् -११,१.१७
-
क्रत्वन्तरेषु पुनर्वचनम् -११,१.१८
-
उत्तरास्वश्रुतित्वाद्विशेषाणां कृतार्थत्वात्संदोहे यथाकामी प्रतीयेत -११,१.१९
-
कर्मण्यारम्भभाव्यत्वात्कृषिवत्प्रत्यारभ्भं फलानि स्युः -११,१.२०
-
अधिकारश्च सर्वेषां कार्यत्वादुपपद्यते विशेषः -११,१.२१
-
सकृत्तु स्यात्कृतार्थत्वादङ्गवत् -११,१.२२
-
शब्दार्थश्च तथा लोके -११,१.२३
-
अपि वा संप्रयोगे यथाकामी प्रतायेताश्रुतित्वाद्विधिषप वचनानि स्युः -११,१.२४
-
एकशब्द्यात्तथाङ्गेषु -११,१.२५
-
लोके कर्मार्ऽथ लक्षणम् -११,१.२६
-
क्रियाणामर्थशेषत्वात्प्रत्यक्षतस्तन्निर्वृ त्त्यापवर्गः स्यात् -११,१.२७
-
घर्ममात्रे त्वदर्शनाच्छब्दार्थेनापवर्गः स्यात् -११,१.२८
-
क्रतुवच्चानुमानेनाभ्यासे फलभूमा स्यात् -११,१.२९
-
सकृद्वा कारणैकत्वात् -११,१.३०
-
परिमाणं चानियमेन स्यात् -११,१.३१
-
फलस्यारम्भनिर्वृत्तेः क्रतुषु स्यात्फलान्यत्वम् -११,१.३२
-
अर्थवांस्तु नैकत्वादभ्यासः स्यादनर्थको यथा भोजन मेकस्मिन्नर्थस्यापरिमाणत्वात्प्रधाने च क्रियार्थत्वादनियमः स्यात् -११,१.३३
-
पृथक्त्वाद्विधितः परिमाणं स्यात् -११,१.३४
-
अनभ्यासो वा प्रयोगवचनैकत्वात्सर्वम्ययुगपच्छास्त्रा दफलत्वाच्च कर्मणः स्यात्क्रियार्थत्वात् -११,१.३५
-
अभ्यासो वा छेदनसंमार्गावदानेषु वचनात्सकृत्त्वस्य -११,१.३६
-
अनभ्यासस्तु वाच्यत्वात् -११,१.३७
-
बहुवचनेन सर्वप्राप्तेर्विकल्पः स्यात् -११,१.३८
-
दृष्टः प्रयोग इति चेत् -११,१.३९
-
भक्तयेति चेत् -११,१.४०
-
तथोतरस्मिन् -११,१.४१
-
प्रथमं वा नियम्येत कारणादतिक्रमः स्यात् -११,१.४२
-
श्रुत्यर्थाविशेषात् -११,१.४३
-
तथा चान्यार्थदर्शनम् -११,१.४४
-
प्रक-त्या च पूर्ववत्तदासत्तेः -११,१.४५
-
उत्तरासु यावत्स्वमपूर्वत्वात् -११,१.४६
-
यावत्स्वं वान्यविधानेनावादः स्यात् -११,१.४७
-
साकल्यविधानात् -११,१.४८
-
बहूर्थत्वाच्च -११,१.४९
-
अग्निहोत्रे चाशेषवद्यवागूनियमः प्रतिषेधःकुमांराणाम् -११,१.५०
-
सर्वप्रायिणापि लिङ्गेन संयुज्यते देवताभिसंयोगात् -११,१.५१
-
पूधानकर्मार्थत्वादङ्गानां तद्भेदात्कर्मभेदः प्रयोगे स्यात् -११,१.५२
-
क्रमकोपश्च यौगपद्यात् स्यात् -११,१.५३
-
तुल्यानां तु यौग पद्यमेकशब्दोपदेशात्स्याद्विशेषाग्रहणात् -११,१.५४
-
एकार्थ्यादव्यवायः स्यात् -११,१.५५
-
तथाचान्यार्थदर्शनं कामुकायनः -११,१.५६
-
तन्नयायत्वादशक्तेरानुपूर्व्यं स्यात्संस्कारस्य तदर्थत्वात् -११,१.५७
-
असंसृष्टोऽपि तादर्थ्यात् -११,१.५८
-
विभवाद्वा प्रदीपवत् -११,१.५९
-
अर्थात्तु लोके विधितः प्रतिप्रधानं स्यात् -११,१.६०
-
सकृदिज्यां कामुकायनः परिमाणविरोधात् -११,१.६१
-
विधेस्त्वितरार्थत्वात्सकृदिज्याश्रुतिव्यतिक्रमः स्यात् -११,१.६२
-
विधिवत्प्रकरणाविभागे प्रयोगं बादरायणः -११,१.६३
-
अपि चैकेन सन्निधानमविशेषकोहेतुः -११,१.६४
-
क्कतिद्विधानान्नेति चेत् -११,१.६५
-
न विधेश्चोदित्वात् -११,१.६६
-
व्याख्यातं तुल्यानां यौगपद्यमगृह्यमाणविशेषाणाम् -११,१.६७
-
भदर्तु कालभेदाच्चोदनाव्यवायात्स्याद्विशिष्टानां विधिप्रधानकात्वात् -११,१.६८
-
तथा चान्यार्थदर्शनम् -११,१.६९
-
विधिरिति चेन्न वर्तमानापदेशात् -११,१.७०
-
एकदेशकालकर्तृत्व मुख्यानामेकशब्दोपदेशात् -११,२.१
-
अविधिश्तेत्कर्मणामभिसम्बन्धः प्रतीयेत तल्लक्षणार्थाभिसंयोगाद्विधित्वाच्चेतरेषां प्रतिप्रधानभावः स्यात् -११,२.२
-
अङ्गेषु च तदभावः प्रधानं प्रतिनिर्देशात् -११,२.३
-
यदि तु कर्मणो विधिसम्बन्धः स्यादैकशब्द्याल्प्रधानार्थाभिधासंयोगात् -११,२.४
-
तथा तान्यार्थदर्शनम् -११,२.५
-
श्रुतिश्चैषां प्रधानवत्कर्मश्रुतेः परार्थत्वात् -११,२.६
-
कर्मणोऽश्रुतित्वाच्च -११,२.७
-
अङ्गानि तु विधिनत्वात्प्रधानेनोपदिश्येरंस्तस्मात्स्यादे कगेशत्वम् -११,२.८
-
द्रव्यदेवतं तथेति चेत् -११,२.९
-
न चोदनाविधिशेषरवान्नियमार्थो विशेषः -११,२.१०
-
तेषु समवेतानां समवायात्तन्त्रमङ्गानि भेदस्तु तद्भैदात्कर्मभेदः प्रयोगे स्यात्तेषां प्रधानशब्दत्वात्तथा चान्यार्थदर्शनम् -११,२.११
-
इष्टिराजसूयचातुर्मास्येष्वैककर्म्यादङ्गानां तन्त्रभावः स्यात् -११,२.१२
-
कालभेगान्नेति चेत् -११,२.१३
-
नैकदेशत्वात्पशुवत् -११,२.१४
-
अपि वा कर्मपृथक्त्वात्तेषां तन्त्रविधानात्साङ्गानामुपदेशः स्यात् -११,२.१५
-
तथा चान्यार्थदर्शनम् -११,२.१६
-
तथा तदवयवेषु स्यात् -११,२.१७
-
पशौ तु चेदनैकत्वात्तन्त्रस्य विप्रकर्षः स्यात् -११,२.१८
-
तथा स्यादध्वरकल्पेष्टौ विशेषस्यैककालत्वात् -११,२.१९
-
इष्टिरिति चैकवच्छ्रुतिः -११,२.२०
-
अपि वाकर्मपृथकत्वात्तेषां च तन्त्रविधानात्साङ्गानामुपदेशः स्यात् -११,२.२१
-
प्रथमस्य वा कालवचनम् -११,२.२२
-
फलैकत्वादिष्टिशब्दो यथान्यत्र -११,२.२३
-
वसाहोमस्तन्त्रमेकदेवतेषु स्यात्प्रदानस्यैककालत्वात् -११,२.२४
-
कालभेदात्वावृत्तिर्देवताभेदे -११,२.२५
-
अन्ते यूपाहुतिस्तद्वत् -११,२.२६
-
इतरप्रतिषेधो वा -११,२.२७
-
अशास्त्रत्वाच्च देशानाम् -११,२.२८
-
अवभृथे प्रधानेऽग्निविकारः स्यान्न हि तद्धेतुरग्निसंयोगः -११,२.२९
-
साङ्गो वा प्रयोदवचनैकत्वात् -११,२.३०
-
लिङ्गदर्शनाच्च -११,२.३१
-
शब्दविभागाच्च देवतानपनयः -११,२.३२
-
दक्षिणेऽग्नौ वरुणप्रधासेषु देशभेदात्सर्वं क्रियते -११,२.३३
-
अचोदनेतिचेत् -११,२.३४
-
स्यात्पौर्णमासीवत् -११,२.३५
-
प्रयोगचेदनेति चेत् -११,२.३६
-
इहापिमारुत्याः प्रयागश्चोद्यते -११,२.३७
-
आसादानमिति चेत् -११,२.३८
-
नोत्तरेणैकवाक्यत्वात् -११,२.३९
-
अवाच्यत्वात् -११,२.४०
-
आमनायवचनं तद्वत् -११,२.४१
-
कर्तृभेदस्तथेति चेत् -११,२.४२
-
न समवायात् -११,२.४३
-
लिङ्गदर्शनाच्च -११,२.४४
-
वेदिसंयोगादिति चेत् -११,२.४५
-
न देशमात्रत्वात् -११,२.४६
-
एकवाक्यत्वात् -११,२.४७
-
एकाग्नित्वादपरेषु तन्त्रं स्यात् -११,२.४८
-
नाना वा कर्तृभेदात् -११,२.४९
-
पर्यग्निकृतानामुत्सर्गे प्राजापत्यानां कर्मोत्सर्गः श्रुतिसामानयादारण्यवत्तस्माद्भ्मसाम्नि चोदनापृथक्तवं स्यात् -११,२.५०
-
संस्कारप्रतिषेधो वा वाक्यैकत्वो क्रतुसामान्यात् -११,२.५१
-
वाक्यैकत्वे क्रतुसामान्यात् -११,२.५२
-
वपानां चानभिघारणस्य दर्शनात् -११,२.५३
-
पञ्चशारदीयास्तथेति चेत् -११,२.५४
-
न चेदनैकवाक्यत्वात् -११,२.५५
-
यातयामत्वाच्च -११,२.५६
-
संस्कारणां च तद्दर्शनात् -११,२.५७
-
दशपेये क्रयप्रतिकर्षात्प्रतिकर्षस्ततः प्राचां तत्समानं तन्त्रं स्यात् -११,२.५८
-
समानवचनं तद्वत् -११,२.५९
-
अतिकर्षो वार्ऽथहेतुत्वात् -११,२.६०
-
पूर्वस्मिंश्चावभृथस्य दर्शनात् -११,२.६१
-
समानः कालसामान्यात् -११,२.६२
-
विष्कासस्यावभृथे तदेकदेशत्वात्पशुवत्प्रदानविप्रकर्षः स्यात् -११,२.६३
-
अपनयो वा प्रसिद्धेनाभिसंयोगात् -११,२.६४
-
प्रतिपत्तिरिति चेन्न कर्मसंयोगात् -११,२.६५
-
उदयनीये च तद्वत् -११,२.६६
-
प्रतिपत्तिर्वातकर्मसंयोगात् -११,२.६७
-
अर्थकर्म वा शेषत्वाच्छ्रयणवत्तदर्थेनविधानात् -११,२.६८
-
अङ्गानां मुख्यकालत्वाद्वचनादन्यकालत्वम् -११,३.१
-
द्रव्यस्य कर्मकालनिष्पत्तेः प्रयोगः सर्वार्थः स्यात्स्बकालत्वात् -११,३.२
-
यूपश्चाकर्मकालत्वात् -११,३.३
-
एकयूपं च दर्षयति -११,३.४
-
संस्कारास्त्वावर्तेरन्नर्थकालत्वात् -११,३.५
-
तत्कालस्तु यूपकर्मत्वात्तस्य धर्मविधानात्सर्वार्थानां च वचनादन्यकालत्वम् -११,२.६
-
सकृन्मानं च दर्शयति -११,२.७
-
स्वरुस्तन्त्रापवर्गः स्यादस्वकालत्वात् -११,२.८
-
साधारणे वानुनिष्पत्तिस्तस्य साधारणत्वात् -११,३.९
-
सोमान्ते च प्रतिपत्तिदर्शनात् -११,३.१०
-
न चोत्पत्तिवाक्यत्वात्प्रदेशात्प्रस्तरे तथा -११,३.११
-
अहर्गणे विषाणाप्रासनं धरमविप्रतिषेधादन्ते प्रथमे वाहनि विकल्पः स्यात् -११,३.१२
-
पाणेस्त्वश्रुतिभूतत्वाद्विशाणानियमः स्यात्प्रातः सवनमध्यत्वाच्छिष्टे चाभिप्रवृत्तत्वात् -११,३.१३
-
शिष्ठे चाभिप्रवृत्तत्वात् -११,३.१४
-
वाग्विसर्गो हविष्कृता वीजभेदे तथा स्यात् -११,३.१५
-
यथाह्वानमपीतिचेत् -११,३.१६
-
पशौ च पुरोडाशे समानतन्त्रं भवेत् -११,३.१७
-
अङ्गप्रधानार्थोयोगः सर्वापवर्गे विमोकः स्यात् -११,३.१८
-
प्रधानापवर्गे वा तदर्थत्वात् -११,३.१९
-
अवभृथे च तद्वत्प्रधानार्थस्य प्रतिषेधोऽपवृक्तार्थत्वात् -११,३.२०
-
अहर्गणे च प्रत्यहं स्यात्तदर्थत्वात् -११,३.२१
-
सुब्पह्मण्या तु तन्त्रं दीक्षावदन्यकालत्वात् -११,३.२२
-
तत्कालात्त्वादावर्तेत प्रयागतो विशेषसम्बन्धात् -११,३.२३
-
अयोदाङ्गमिति चेत् -११,३.२४
-
प्रयोगनिर्देशात्कर्सृभेदवत् -११,३.२५
-
तद्भूतस्थानादग्निवदिति चेत्तदपरगस्तदर्थत्वात् -११,३.२६
-
अग्निवदिति चेत् -११,३.२७
-
न प्रयोगसाधारण्यात् -११,३.२८
-
लिङ्गदर्शनाच्च -११,३.२९
-
तद्धि तथेति चेत् -११,३.३०
-
नाशिष्टत्वादितरन्यायत्वाच्च -११,३.३१
-
विध्येकत्वादिति चेत् -११,३.३२
-
न कृत्स्नस्य पुनः प्रयोगात्प्रधानवत् -११,३.३३
-
लौकिकेतु यथाकामी संस्कारानर्थलोपात् -११,३.३४
-
यज्ञायुधानि धार्येरन्प्रतिपत्तिविधानादृजीषवत् -११,३.३५
-
यजमानसंस्कारो वा तदर्थः श्रूयते तत्र यथाकामी तदर्थ त्वात् -११,३.३६
-
मुख्यधारणं वा मरणस्यानियत्वात् -११,३.३७
-
यो वा यजनीयेहनि म्रियेत सोऽधिकृतः स्यादुपवेषवत् -११,३.३८
-
न शास्त्रलक्षणत्वात् -११,३.३९
-
उत्पत्तिर्वा प्रयोजकत्वादाशिपवत् -११,३.४०
-
शब्दासामझ्जस्यमिति चेत् -११,३.४१
-
तथाऽशिरेऽपि -११,३.४२
-
शास्त्रात्तु विप्रयोगस्तत्रैकद्रव्यचिकीर्षा प्रतावथेहापूर्वार्थवद्भूतोपदेशः -११,३.४३
-
प्रकृत्यर्थत्वात्पौर्णमास्याः क्रियेरन् -११,३.४४
-
अग्न्याधेये वाविप्रतिषेधात्तानि धारयेन्मरणस्यानिमित्तवात् -११,३.४५
-
प्रतिपत्तिर्वा यथान्येषाम् -११,३.४६
-
उपरिष्टात्सोमानां प्राजापत्यैश्र्तपन्तीति -११,३.४७
-
अङ्गविपर्यासोविनावचनादिति चेत् -११,३.४८
-
उत्कर्षः संयोगात्कालमात्रमितरत्र -११,३.४९
-
प्रकृतिकालासत्तेः शस्त्रवतामिति चेत् -११,३.५०
-
न श्रुतिप्रतिषेधात् -११,३.५१
-
विकारस्थाने इति चेत् -११,३.५२
-
न चोदनापृथक्त्वात् -११,३.५३
-
उत्कर्षे सूक्तवाकस्य न सोमदेवतानामुत्कर्षः पश्वनङ्गत्वाद्यथा निष्कर्षेनान्वयः -११,३.५४
-
वाक्यसंयोगाद्वोत्कर्षः समानतन्त्रत्वादर्थलोपादन्नवयः -११,३.५५
-
चोदनैकत्वाद्राजसूयेऽनुक्तदेशकालानां समवायात्तन्त्रमङ्गानि -११,४.१
-
प्रतिदक्षिणं वा कर्तृसम्बन्धादिष्टिवदङ्गभूतत्वात्समुदायो हि तन्निर्वृत्त्यातदेकत्वादेकत्वादेकशब्दोपदेशः स्यात् -११,४.२
-
तथा चान्यार्थदर्शनम् -११,४.३
-
अनियमः स्यादिति चेत् -११,४.४
-
नोपदिष्टत्वात् -११,४.५
-
प्रयोजनैकत्वात् -११,४.६
-
अविशेषार्था पुनः श्रुतिः -११,४.७
-
अवेष्टौ चैकतन्त्र्यं स्याल्लिङ्गदर्शनाद्वचनात् कामसंयोगेन -११,४.८
-
क्रत्वर्थायामिति चेन्न वर्णसंयोगात् -११,४.९
-
पवमानहविःष्वैकतन्त्र्. प्रयोगवचनैकत्वात् -११,४.१०
-
लिङ्गदर्शनाच्च -११,४.११
-
वर्तमानापदेशाद्वचनात्तु तन्त्रभेदः स्यात् -११,४.१२
-
सहत्वे नित्यानुवादः स्यात् -११,४.१३
-
द्वादशाहे तु प्रकृतित्वादेकैकमहपरवृज्येत कर्मपृथक्त्वात् -११,४.१४
-
अह्रां वा श्रुतिभूतत्वात्तत्र साङ्गं क्रियेत यथा माध्यन्दिने -११,४.१५
-
अपि वा फलकर्तृसम्बन्धात्सह प्रयोगः स्यादाग्नेयाग्नीषोमीयवत् -११,४.१६
-
साङ्गकालश्रुतित्वाद्वा स्वस्थानानां विकारः स्यात् -११,४.१७
-
दीक्षोपसदां च संख्या पृथक्पृथक् प्रत्यक्षसंयोगात् -११,४.१८
-
वसतीवरीपर्यन्तानिपूर्वाणितन्त्र मन्यकालत्वादवभृथादीन्युत्तराणिदीक्षाविसर्गार्थत्वात् -११,४.१९
-
तथा चान्यार्थदर्शनम् -११,४.२०
-
चोदनापृथक्त्वे त्वैकतन्त्र्यं समवेतानां कालसंयोगात् -११,४.२१
-
भेदस्तु तद्भेदात्करमभेदः प्रयोगे स्यात्तेषां प्रधानशब्दत्वात् -११,४.२२
-
तथा चान्यार्थदर्शनम् -११,४.२३
-
श्वासुत्यावचनं तद्वत् -११,४.२४
-
पश्वतिरेकश्च -११,४.२५
-
सुत्याविवृद्धौ सुब्रह्मण्यायां सर्वेषामुपलक्षणं प्रकृत्यन्व यादावाहनवत् -११,४.२६
-
अपि वेन्द्राभिधानत्वात्सकृत्स्यादुपलक्षणं कालस्यलक्षणार्थत्वात् -११,४.२७
-
अविभागाच्च -११,४.२८
-
पशुगणे कुम्भीशूलवपाश्रपणीनां प्रभुत्वात्तन्त्रमावः स्यात् -११,४.२९
-
भेदस्तु सन्देहाद्देवतान्तरे स्यात् -११,४.३०
-
अर्ताद्वा लिङ्गकर्म स्यात् -११,४.३१
-
प्रतिपाद्यत्वाद्वसानांभेदः स्यात्स्वयाज्याप्रदानत्वात् -११,४.३२
-
अपि वा प्रतिपत्तित्वात्तन्त्रं स्यात्स्वस्याश्रुतिभूतत्वात् -११,४.३३
-
सकृदिति चेत् -११,४.३४
-
न कालभेदात् -११,४.३५
-
पक्तिभेदात्कुम्भोशूलवपाश्ररणीनांभेदः स्यात् -११,४.३६
-
जात्यन्तरेषु भेदः पक्तिवैषम्यात् -११,४.३७
-
वृद्धिदर्शनाच्च -११,४.३८
-
कपालानि च कुम्भीवत्तुल्यसंख्यानाम् -११,४.३९
-
प्रतिप्रधानं वा प्रकृतिवत् -११,४.४०
-
सर्वेषां वाभिप्रथमं स्यात् -११,४.४१
-
एकद्रव्ये संस्काराणां व्याख्यातमेककर्मत्वात् -११,४.४२
-
द्रव्यान्तरे कृतार्थत्वात्तस्य पुनः प्रयोगान्मन्त्रस्य च तद्गुणत्वात्पुनः प्रयोगः स्यात्तदर्थेन विधानात् -११,४.४३
-
निर्वपणलवनस्तरणाज्यग्रहणेषु चैकद्रव्यवत्प्रयोजनैकत्वात् -११,४.४४
-
द्रव्यान्तरवद्वा स्यात्तत्संस्कारात् -११,४.४५
-
वेदिप्रोक्षणे मन्त्राभ्यासः कर्मणः पुनः प्रयोगात् -११,४.४६
-
एकस्य वा गुणविधिर्द्रव्याकत्वात्तस्मात्सकृत्प्रयोगः स्यात् -११,४.४७
-
कण्डूयने प्रत्.ङ्गं कर्मभेदात्स्यात् -११,४.४८
-
अपि वा चोदनैककालमैककर्म्यं स्यात् -११,४.४९
-
स्वप्ननदीतरणाभिवर्षणामेध्यप्रतमन्त्रणेषु चैवम् -११,४.५०
-
प्रयाणे त्वार्थनिर्वृत्तेः -११,४.५१
-
उपरवमन्त्रस्तन्त्रं स्याल्लोकवद्बहुनचनात् -११,४.५२
-
न सन्निपातित्वादसन्निपातिकर्मणां विशेषग्रहणे का लैकत्वात्सकृद्वचनम् -११,४.५३
-
हविष्कृदध्रिगुपुरोऽनुलाक्यामनोतस्यावृत्तिः कालभेदात् स्यात् -११,४.५४
-
अध्रिगोश्च विपर्यासात् -११,४.५५
-
करिष्यद्वचनात् -११,४.५६
-
तन्त्रिसमवाये चोदनातः समानानामेकतन्त्र्यमतुल्येषु तुभेदः स्याद्विधिप्रक्रमतादर्थ्यात् श्रुतिकालनिर्देशात् -१२,१.१
-
गिणकालविकाराच्च तन्त्रभेदः स्यात् -१२,१.२
-
तन्त्रमध्ये विधानाद्वा मुख्यतन्त्रेण सिद्धिःस्यात्तन्त्रार्थस्याविशिष्टत्वात् -१२,१.३
-
विकाराच्च न भेदः स्यादर्थस्याविकृतत्वात् -१२,१.४
-
एकेषां वाशक्यत्वात् -१२,१.५
-
आहोपुरीषकं स्यात् -१२,१.६
-
एकाग्निवच्च दर्शनम् -१२,१.७
-
जैमिनेः परतन्त्रत्वापत्तेः स्वतन्त्रप्रतिषेधः स्यात् -१२,१.८
-
नानार्थत्वात्सोमे दर्शपूर्णमासप्रक-तीनां वेदिकर्म स्यात् -१२,१.९
-
अकर्म वा कृतदूषा स्यात् -१२,१.१०
-
पात्रेषु च प्रसङ्गः स्याद्धोमार्थत्वात् -१२,१.११
-
न्याय्यानि वा प्रयुक्तत्वादप्रयुक्ते प्रसङ्गः स्यात् -१२,१.१२
-
शामित्रे च पशुपुरोडाशो न स्यादितरस्य प्रयुक्तत्वात् -१२,१.१३
-
श्रपणं वाग्निहोत्रस्य शालामुखीये न स्यात्प्राजहितस्य विद्यनानत्वात् -१२,१.१४
-
हविर्धाने निर्वपणार्थं साधयेतां प्रयुक्तत्वात् -१२,१.१५
-
असिद्धिर्वान्यदेशत्वात्प्रधानवैगुण्यादवैगुण्ये प्रसङ्गः स्यात् -१२,१.१६
-
अनसाञ्च दर्शनात् -१२,१.१७
-
तद्युक्तत्व च कालभेदात् -१२,१.१८
-
मन्त्राश्च सन्निपातित्वात् -१२,१.१९
-
धारणार्थत्वात्सोमेऽग्न्यन्वाधानं न विद्यते -१२,१.२०
-
तथा व्रतमपेतत्वात् -१२,१.२१
-
विप्रतिषेधाच्च -१२,१.२२
-
सत्यवदिति चेत् -१२,१.२३
-
न संयोगपृथक्त्वात् -१२,१.२४
-
ग्रहार्थं च पूर्वमिष्टेस्तदर्थत्वात् -१२,१.२५
-
शेषवदिति चेन्न वैश्वदेवो हि स्याद्व्यपदेशात् -१२,१.२६
-
न गुणार्थत्वात् -१२,१.२७
-
सन्नहनञ्च वृत्तत्वात् -१२,१.२८
-
अन्यविधानादारण्यभोजनं न स्यादुभयं हि बृत्त्यर्थम् -१२,१.२९
-
शेषभक्षास्तथेति चेन्नान्यार्थत्वात् -१२,१.३०
-
भृत्वाच्च परिक्रयः -१२,१.३१
-
शेषभक्षास्तथेति चेत् -१२,१.३२
-
न कर्मसंयोगात् -१२,१.३३
-
प्रवृत्तवरणात्प्रति तन्त्रवरणात्प्रतितन्त्रवरणं होतु क्रियेत -१२,१.३४
-
ब्रह्मापीति चेत् -१२,१.३५
-
न प्राङ्नियमात्तदर्थं हि -१२,१.३६
-
विर्दिष्टस्येति चेत् -१२,१.३७
-
न श्रुतत्वात् -१२,१.३८
-
हीतुस्तथेति चेत् -१२,१.३९
-
न कर्मसंयोगात् -१२,१.४०
-
यज्ञोत्पत्त्युपदेशे विष्ठितकर्मप्रयोगभेदात्प्रतितन्त्रं क्रियेत -१२,१.४१
-
देशपृथक्त्वान्मन्त्रोव्यावर्तते -१२,१.४२
-
सन्नहनहरणे तथेति चेत् -१२,१.४३
-
नान्यार्थत्वात् -१२,१.४४
-
विहारो लौकिकानामर्थं साधयेत्प्रभुत्वात् -१२,२.१
-
मांसपाकप्रतिषेधश्च तद्वत् -१२,२.२
-
निर्देशाद्वा वैदिकानां स्यात् -१२,२.३
-
सति चोपासनस्य दर्शनात् -१२,२.४
-
अभावदर्शनाच्च -१२,२.५
-
मांसपाको विहितप्रतिषेधः स्यादाहुतिसंयोगात् -१२,२.६
-
वाक्यशेषो वा दक्षिणस्मिन्नमारभ्यविधानस्य -१२,२.७
-
सवनीये छिद्रापिधानार्थत्वात्पशुपुरोडाशो न स्याद्न्येषामेवमर्थत्वात् -१२,२.८
-
क्रिया वा देवतार्थत्वात् -१२,२.९
-
लिङ्गदर्शनात् -१२,२.१०
-
हविष्कृत्सवनीयेषु न स्यात्प्रकृतौ यदि सर्वार्था पशुं प्रत्याहूता सा कुर्याद्वुद्यमानत्वात् -१२,२.११
-
पशौ तु संस्कृते विधानात् -१२,२.१२
-
योगाद्वा यज्ञाय तद्विमोके विसर्गः स्यात् -१२,२.१३
-
निशि यज्ञे प्राकृतस्याप्रवृत्तिः स्यात्प्रत्यक्षशिष्टत्वात् -१२,२.१४
-
कालवाक्यभेदाच्च तन्त्रभेदः स्यात् -१२,२.१५
-
वेद्युद्धननव्रतंविप्रतिषेधात्त देव स्यात् -१२,२.१६
-
तत्रंमध्ये विधानाद्वा तत्तन्त्रा सवनीयवत् -१२,२.१७
-
वेगुण्यादिध्मवर्हिर्नसाधयेदग्न्य्वाधानं च यदि देवतार्थम् -१२,२.१८
-
अग्न्यन्वाधानं च यदि देवतार्थम् -१२,२.१९
-
आरम्भणीया विकृतौ न स्यात्प्रकृतिकालमध्यत्वात् कृता पुमस्तदर्थेन -१२,२.२०
-
सकृदाऽरम्भसंयोगात् -१२,२.२१
-
स्याद्वा कालस्याशेषभूतत्वात् -१२,२.२२
-
आरंभविभागाच्च -१२,२.२३
-
विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्सधर्मकत्वम् -१२,२.२४
-
मुख्यं वा पूर्वचोदनाल्लोकवत् -१२,२.२५
-
तथा चान्यार्थदर्शनम् -१२,२.२६
-
अङ्गगुणविरोधे च तादर्थ्यात् -१२,२.२७
-
परिधेद्व्यर्थत्वाद भयधर्मा स्यात् -१२,२.२८
-
यौप्यस्तु विरोधे स्यान्मुख्यानन्तर्यात् -१२,२.२९
-
इतरो वा तस्य तत्र विधानादुभयोश्चाङ्गसंयोगः -१२,२.३०
-
पशुसवनीयेषु विकल्पः स्याद्वैकृतश्तेदुभयोपश्रुतिभूतत्वात् -१२,१.३१
-
पाशुकं वा तस्य वैशेषिकाम्नानात्तदनर्थकं विकल्पे स्यात् -१२,१.३२
-
पशोश्च विप्रकर्षस्तन्त्रमध्ये विधानात् -१२,२.३३
-
अपूर्वं च प्रकृतौ समानतन्त्रा चेदनित्यत्वादनर्थकं हि स्यात् -१२,२.३४
-
अधिकश्च गुणः साधारणेऽविरोधात्कांस्यभोजिवदमुख्येऽपि -१२,२.३५
-
तत्प्रवृत्त्या तु तन्त्रस्य नियमः स्याद्यथा पाशुकं सूक्तपाकेन -१२,२.३६
-
न वाविरोधात् -१२,२.३७
-
अशास्त्रलक्षणत्वाच्च -१२,२.३८
-
विश्र्वजिति वत्सत्वङ्नामधेयादितर था तन्त्रभूय त्वादहतं स्यात् -१२,३.१
-
अविरोधी वा उपरिवासो हि वत्सत्वक् -१२,३.२
-
अनुनुर्वाप्येषु भूयस्त्वेन तन्त्रनियमः स्याच्छ्विष्ठकृद्दर्शनाच्च -१२,३.३
-
आगन्तुकत्वाद्वा स्वधर्मा स्याच्छ्रुतिविशेषादितरस्य च मुख्यत्वात् -१२,३.४
-
स्वस्थानत्वाच्च -१२,३.५
-
स्विष्टकृच्छ्रपणान्नेतिचोद्विकारः पवमानवत् -१२,३.६
-
अविकारो वा प्रकृतिवच्चोदनां प्रति भानाच्च -१२,३.७
-
एक कर्मणिशिष्टत्वाद्गुणानां सर्वकर्म स्यात् -१२,३.८
-
एकार्थास्तुविकल्पेरन्,मुच्चये ह्यावृत्तिः स्यात्प्रधानस्य -१२,३.९
-
अभ्यस्योतार्थवत्त्वादिति चेत् -१२,३.१०
-
नाश्रुतत्वाद्धि विकल्पवच्चदर्शयति कालान्तरेऽर्थवत्त्वं स्यात् -१२,३.११
-
प्रायश्चित्तेषुचैकार्थ्यान्निष्पन्नेनाभिसंयोगस्तस्मात् सर्वस्य निर्घातः -१२,३.१२
-
समुच्चयस्तु दोषार्थः -१२,३.१३
-
मन्त्राणाङ्कर्मसंयोगः स्वधर्मेण प्रयोगः स्याद्धर्मस्य तन्निमित्तत्वात् -१२,३.१४
-
विद्यांप्रतिविधिनाद्वा सर्वकारणं प्रयोगः स्यात् कर्मार्तत्वात् प्रयोगस्य -१२,३.१५
-
भाषा-सस्वरोपदेशाद् ऐरवत्(??) प्रावचन-प्रतिषेधः -१२,३.१६ (इति पूर्वपक्षः)
-
मन्त्रोपदेशो वा न भाषिकस्य प्रायोपपत्तेर् भाषिकश्रुतिः -१२,३.१७ (इति सिद्धान्तः)
-
तन्न्यायत्वाद् (ब्राह्मणे) अदृष्टो ऽप्येवम्। (इति पूर्वपक्षः)
-
विकारः कारणाग्रहणे तन्न्यायत्वाद् दृष्टेऽप्येवम् -१२,३.१८
-
तदुत्पत्तेर्वा प्रवचनलक्षणत्वात् -१२,३.१९
-
मन्त्राणां करणार्थत्वान्मन्त्रान्तेन कर्मादिसन्निपातः स्यात्सर्वस्य वचनार्थत्वात् -१२,३.२०
-
सन्ततवचनाद्धारायामादिसंयोगः -१२,३.२१
-
करमसन्तानो वा नानाकर्मत्वादितरस्याशक्चत्वात् -१२,३.२२
-
आघारे च दीर्घधारत्वात् -१२,३.२३
-
मन्त्राणां सन्निपातित्वादेकार्थानांविकल्पः स्यात् -१२,३.२४
-
संख्याविहितेषु समुच्चयोऽसन्निपातित्वात् -१२,३.२५
-
ब्राह्मणविहितेषु च संख्यावत्सर्वेषामुपदिष्ठत्वात् -१२,३.३६
-
याज्यावषद्कारयोश्र्त समुच्चयदर्शनं तद्वत् -१२,३.२७
-
विकल्पो वा समुच्चयस्याश्रुतित्वात् -१२,३.२८
-
गुणार्थत्वादुपदेशस्य -१२,३.२९
-
वषट्कारे नानार्थत्वात्समुच्चयो हौत्रास्तु विकल्पेरन्नेकार्थत्वात् -१२,३.३०
-
क्रियमाणानुवादित्वात् समुच्चयो वा हौत्राणाम् -१२,३.३१
-
समुच्चयं च दर्शयति -१२,३.३२
-
जपाश्चाकर्मसंयुक्ताः स्तुत्याशीरभिधानाश्च याजमानेषु समुच्चयः स्यादाशीःपृथक्त्वात् -१२,४.१
-
समुच्चयं च दर्शयति -१२,४.२
-
याज्यानुवाक्यासु तु विकल्पः स्याद्देवतीपलक्षणार्थत्वात् -१२,४.३
-
लिङ्गदर्शनाच्च -१२,४.४
-
क्रयेषु ति विकल्पः स्यादेकार्थत्वात् -१२,४.५
-
समुच्चयो वा प्रयोगद्रव्यसमवायात् -१२,४.६
-
समुच्चयञ्चदर्शयति -१२,४.७
-
संस्कारे च तत्प्रधानत्वात् -१२,३.८
-
संख्यासु तु विकल्पः स्याच्छ्रुतिप्रतिधात् -१२,३.९
-
द्रव्यविकारात्तु पूर्ववदर्थकर्म स्यात्तया विकल्पेन नियमप्रधानत्वात् -१२,३.१०
-
द्रव्यत्वेऽपि समुच्चयो द्रव्यस्य कर्मनिष्पत्तेः प्रतिपशु कर्मभेदादेवं सति यथाप्रकृति -१२,४.११
-
कपालेऽपि तथेतिचेत् -१२,४.१२
-
न कर्मणः परार्थत्वात् -१२,४.१३
-
प्रतिपत्तिस्तु शेषत्वात् -१२,४.१४
-
शृतेऽपि पूर्ववत्स्यात् -१२,४.१५
-
मवायात्तसमात्तेनार्थकर्म स्यात् -१२,४.१६
-
उखायां काम्यनित्यसमुच्चयो नियोगे कामदर्शनात् -१२,४.१७
-
तस्यत देवतार्थत्वात् -१२,४.१८
-
विकारो वा नित्यस्याग्नेः काम्येन तदुक्तहेतुः -१२,४.१९
-
वचनादसंस्कृतेषु कर्म स्यात् -१२,४.२०
-
संसर्गे चापि दोषः स्यात् -१२,४.२१
-
वचनादिति चेदथेतरस्मिन्नुत्सर्गापरिग्रहः कर्मणःकृतत्वात् -१२,४.२२
-
स आहवनीयः स्यादाहुतिसंयोगात् -१२,४.२३
-
अन्यो वोद्धृत्याहरणात् तस्मिन्त्संस्कारकर्म शिष्टत्वात् -१२,४.२४
-
स्थानात्तु परिलुप्येरन् -१२,४.२५
-
नित्याधारणे विकल्पो न ह्यकस्मात्प्रतिषेधः स्यात् -१२,४.२६
-
नित्यधारणाद्वा प्रतिषेधो गतश्रियः -१२,४.२७
-
परार्थान्योकः प्रतियन्तिवत् सत्राहीनयो यजमानगणेऽनियमोऽविशेषात् -१२,४.२८
-
मुख्यो वाविप्रतिषेधात् -१२,४.२९
-
सत्रे गृहपतिरसंयोगाद्धौत्रवदाम्नायवचनाच्च -१२,४.३०
-
सर्वैः वा तदर्थत्वात् -१२,४.३१
-
विप्रतिषेधे परम् -१२,४.३२
-
हौत्रे परार्थत्वात् -१२,४.३३
-
वचनं परम् -१२,४.३४
-
प्रभुत्वादार्त्विज्यं सर्ववर्णानां स्यात् -१२,४.३५
-
स्मृतेर्वा स्याद्ब्राह्मणानाम् -१२,४.३६
-
फलचमसविधानाच्चेतरेषाम् -१२,४.३७
-
सान्नाय्येप्येवं प्रतिषेधः सौमपीयहेतुत्वात् -१२,४.३८
-
चतुर्धाकरणे च विर्देशात् -१२,४.३९
-
अन्वाहार्ये च दर्शनात् -१२,४.४०