पुरोडाशधानादीनां सवनीययागार्थत्वात्पूर्वेणैव न्यायेन ग्रहणश्रयणार्थमन्ये1 पुरोडाशशकलादय इति प्राप्तेऽभिधीयते । ‘एकदेश [( अ॰ ४ पा॰ १ अ॰ १३ सू॰ २८ ) ।] द्रव्यं च’ इत्येनेनाप्रयोजकलक्षणापत्तेरन्यस्य च शकलस्याभावाद्व्द्यवदानमात्रे च हुते शेषस्य प्रतिपाद्यमानस्य दृष्टार्थत्वाद् द्वितीयानिर्देशानुग्रहान्न कश्चिद्विरोधो दृश्यते । तस्मादत्र प्रकृतोपादानम् ॥ ३३ ॥
इति प्रकृतपुरोडाशादीनां निधानार्थताधिकरणम् ॥ १८ ॥
-
ग्रहणे’ इति पा॰ । ↩︎