यदाऽऽहवनीये प्रक्षेपेण, अक्षपितो हविःशेषः प्रतिपादितस्तदा शेषकार्याणि स्विष्टकृदादीनि कथं क्रियन्तामिति विचार्यते । तत्रार्थकर्मत्वं मन्यमान एकस्मादित्याह । सत्यप्यर्थकर्मत्वे1 यदि तदर्थमेवैतानि द्रव्याण्युत्पन्नानि भवेयुस्ततः सर्वेषां संभावनाय पशववदानानामिवैकस्मादपि2 सिध्यति3 यागे सर्वेषां संबन्धः क्रियेत । तत्तु नास्ति अप्रयोजकत्वात् । अतस्तुषोपवापकपालवदेकेनैव सिद्धिः ॥ ४२ ॥
यश्च प्रधानानामेवादृष्टः संस्कारः स एकद्रव्यनिष्पादितैः शेषकार्थैः सिध्यतीति न द्रव्यान्तरमपेक्षते । सकृच्छब्दश्च सकृदवदानाभिप्रायः । इतरथा तु सर्वावदानेऽपि तन्त्रेण प्रयोगात्सकृत्त्वोपपत्तेरवक्तव्यतैव स्यात् । अथवा ततः शेषकार्याणि सर्वेभ्यः क्रियेरन्यदि संस्कारकाणि भवेयुर्न त्वेतानि संस्कारकाणि । कुतः । संस्कारान्तरैरेव4 संस्कृतत्वात् । अयमप्यविरोधाद्भविष्यतीति चेत् । तत्राप्येष सूत्रार्थः । संस्कारक्रमस्यातिक्रान्तत्वात्5 । यावद्ध्यकृतप्रयोजनं द्रव्यं भवति तावत्संस्कारमपेक्षते प्रधाननिर्वृत्त्युत्तरकालं तु कृतं संस्कारैरिति संस्काराणामनवसरः ॥ ४३ ॥
‘यैस्तुं [( अ॰ २ पा॰ १ अ॰ ३ सू॰ ८ )] द्रव्यं चिकीर्ष्यते’ इत्येवं संस्कारकर्माण्येतानि । तत्रापि ‘उत्पत्तौ येन [( अ॰ ४ पा॰ २ अ॰ ७ सू॰ १९ )] ’ संयुक्तम्’ इति प्रतिपत्तयः । ताश्च सर्वैः कृतार्थत्वाविशेषादपेक्षिताः । यद्यापि चैताभिर्द्रव्याणि न प्रयोक्ष्यन्ते तथाऽपि द्रव्यैरेव तासां प्रयुक्तत्वात्सर्वविषयता । निवृत्तेऽपि च प्रधाने तदीयानां सतामेषां का प्रतिपत्तिर्भवत्वित्यपेक्षिते शक्यः प्रतिपत्तिनियमो विधातुम् ॥ ४४ ॥
‘सकृत्सकृत्’ इति स्विष्टकृदवदानवीप्सा सर्वेभ्योऽवदाने संस्कारपक्षे वाऽवकल्पते नान्यथा । प्रयोजनसूत्राणि6 चैतानि । यदि नाम शेषकार्यवशेन पूर्वपक्षेऽप्यसर्वप्रदानं किं भवति तदा विचारस्य प्रयोजनमिति । तत्र यः पूर्वमस्माभिरभिहितोऽर्थस्तत्रैवं सूत्रं योज्यम् । पूर्वपक्षे हवींषि शेषकार्याणामप्रयोजकानीत्येकस्मात्क्रियेरन् । बलाच्चापहांरः प्रधानेभ्यः, सकृत्कृते समस्तः कृत इति संस्कृतत्वान्नान्यतोऽपि कर्तव्यः । सिद्धान्ते तु सर्वहविषां प्रयोजकत्वाविशेषात्सर्वेभ्यः । लिङ्गदर्शनं च पौर्णमास्याधिकरणवत्प्रयोजनेऽवस्थितसिद्धान्तं द्योतयति ॥ ४५ ॥
इति सर्वेभ्यः शेषकार्यानुष्ठानाधिकरणम् ॥ १५ ॥
-
यदि शेषकार्यैरित्यादि भाष्यं व्याचष्टे—सत्यपीत्यादिना । ↩︎
-
नैकस्मादिति पाठो भवितुमुचितः । ↩︎
-
सिध्यतीति—शेषकार्यमिति शेषः । ↩︎
-
संस्कारान्तरैः-पर्यग्निकरणादिभिरित्यर्थः । ↩︎
-
संस्कारक्रमस्येति—संस्कारावसरस्येत्यर्थः । ↩︎
-
एवं तावद्यथाभाष्यमधिकरणान्तरपरतया सूत्राणि व्याख्याय तत्र चैतादृशविषये प्रतिपत्तिकर्मत्वस्य चतुर्थाध्यायद्वितीयपाद एव व्यवस्थापयिष्यमाणतया पौनरुक्त्यापत्तेरपरितोषात्स्वयं तावत्पूर्वाधिकरणप्रयोजनकथनार्थतया सूत्राणि व्याकरोति—प्रयोजनेत्यादिना । ↩︎