16 अनुवषट्कारदेवतानुपलक्षणाधिकरणम्

अनुवषट्कारदेवतायाश्चोदनया मन्त्रवर्णेन च देवतात्वमैकान्तिकम् । तस्मादुपलक्षणीया इति । एवं प्राप्तेऽभिधीयते ।

यथा पश्चात्तनः पाता पूर्वपात्रुपलक्षणम् ।
अप्राकृतं न कुर्वीत तथैनामपि देवताम् ॥

न ह्येषा प्रकृतावुपलक्षिता । न चेह प्राकृतकार्यापन्ना । तस्मान्नोपलक्षयितव्येति ॥ ३८ ॥

इति अनुवषट्कारदेवतानुपलक्षणाधिकरणम् ॥ १६ ॥