०८ अपौरुषेयता

अङ्गानि

  • विषयः - वेदः।
  • संशयः - वेदः पौरुषेयः?
    • संशयबीजम् - ?
  • पूर्वपक्षः - वेदः पौरुषेयः।
    • पूर्वपक्षयुक्तिः - वेदे काठकम् कालापकम् कौथूमम् इत्यादयस् समाख्या उपलभ्यन्ते। समाख्याभर् ज्ञायते यत् - कठेन निर्मितो भागः काठकशब्देन व्यवह्रियत इति ।
  • सिद्धान्तः - वेदो ऽपौरुषेयः।
    • सिद्धान्तयुक्तिः - काठकमित्यादयस् समाख्याः कठेन प्रोक्तं काठकमिति प्रवचन-निमित्तत्वम् आदायोपपादयितुं शक्याः ।
  • प्रयोजनम् -
    • पूर्वपक्षे - वेदो न धर्मे प्रमाणम्।
    • सिद्धान्तपक्षे - वेदो धर्मे प्रमाणम्।
  • सङ्गतिः - वाक्यवाक्यार्थयोस् सम्बन्ध-नित्यत्वे साधिते, समग्रस्य वेदाख्य-ग्रन्थस्य पौरुषेयत्वं साधयितुं पूर्वपक्षी प्रत्यवतिष्ठते ।

स्वप्रतिपत्तिः

वेदः पौरुषेय एवास्तु। तथापि तत् प्रमाणं धर्मे - महाजनपरम्परयाऽङ्गीकृतत्वात्।

नयमञ्जरी

८. अपौरुषेयत्वाधिकरणम्

वाक्यवाक्यार्थयोस् सम्बन्ध-नित्यत्वे साधिते, समग्रस्य वेदाख्य-ग्रन्थस्य पौरुषेयत्वं साधयितुं पूर्वपक्षी प्रत्यवतिष्ठते ।
वेदे काठकम् कालापकम् कौथूमम् इत्यादयस् समाख्या उपलभ्यन्ते। समाख्याभर् ज्ञायते यत् - कठेन निर्मितो भागः काठकशब्देन व्यवह्रियत इति । तथा सति वेदस्य पौरुषेयत्वं कथं वारयितुं शक्यम् ।
तस्माद्वेदोऽनित्य इति शङ्कायां सिद्धान्तः- काठकमित्यादयस् समाख्याः कठेन प्रोक्तं काठकमिति प्रवचन-निमित्तत्वम् आदायोपपादयितुं शक्याः ।
अतो वेदोऽपौरुषेयः ॥

इति प्रथमाध्यायस्य प्रथमः पादः॥