परिचयः
- प्रयोग-समवेतार्थ-स्मारकतया ऽर्थवान्। एतदस्य दृष्टम् प्रयोजनम्।
- अनुष्ठान-कारक-भूत-द्रव्य-देवता-प्रकाशकः।
- अदृष्टप्रयोजनम् - अदृष्टजननम्।
- जप-न्यूङ्खादिषु वचनशैल्यो ऽन्त्यत्रोक्ताः शिक्षाभागे।
विभागाः
- ऋक्। पादबद्ध-छन्दोविशिष्टाः।
- यजुः। ऋक्-साम-भिन्नाः य उपांशूच्यन्ते। (“उपांशु यजुर्वेदेन ९” इत्य् आपस्तम्बः। )
- निगदः। ऋक्-साम-भिन्नाः ये स्फुटम् उच्यन्ते।
- सामन्। गीतिविशिष्टाः।
- रथन्तरम् - प्रसिद्ध-रथन्तरसाम्नो रागस्य नाम। यथा तेनैव रागेण भकारान् गायन्ति। “स्वरादिविशेषानुपूर्वीमात्रस्वरूपे ऋगक्षरव्यतिरिक्तं यत् गानम् तद्रथन्तरम्” इति लक्षणम्।
- महावैराजम् - रागविशेषः।
छन्दो नाम्ना विभागान्तरम्।
ऋषिनाम्ना। देवतानाम्ना।
मन्त्रग्रामाः
- शस्त्रम्। अप्रगीत-मन्त्रसाध्या स्तुतिः ।
- स्तोत्रम्। प्रगीत-मन्त्र-साध्या स्तुतिः। सर्वदा शस्त्रात् पूर्ववर्ती (‘स्तोत्रमग्रे शस्त्रात्’)। उद्गातृ-प्रस्तोतृ-प्रतिहर्तृभिर् गीतम्।
- स्तोमः = स्तोत्र-विभागो यत्र +आवृत्त्या निश्चित-सङ्ख्याक+ऋचां गानं साध्यते।
- त्रिवृत् (३*३=९)। अस्य विष्टुतयः (प्रकाराः) -
- परिवर्तिनी - अबस, अबस, अबस।
- उद्यती (अअअ, बबब ससस)
- कुलायिनी (अबस बसअ सअब)
- पञ्चदश (15) - अ अ अ ब स, अ ब ब ब स, अ ब स स स।
- 17
- 21, 24, २५, 27, 33, 48.
- त्रिवृत् (३*३=९)। अस्य विष्टुतयः (प्रकाराः) -
- पृष्ठम्
- स्तोत्र में अनुप्रयुक्त एक साम का नाम (जिसका गायन मृत मेढक को कूड़े के ढेर पर फेंकने के बाद किया जाता है), आप.श्रौ.सू. 17.12.1० (पृष्ठैरुपतिष्ठते)।
- एक स्तोत्र का नाम (जिसका गायन माध्यन्दिनसवन में किया जाता है और जो विशिष्ट साम - बृहत् अथवा रथन्तर पर आधृत होता है)
- स्तोत्र के गायन का एक विशिष्ट प्रकार अथवा रूप, ला.श्रौ.सू. 2.9.7, जिसमें दो ऋचायें (ऋ.वे. 7.32.22-23), एक बृहती एवं दूसरी सतोबृहती, प्रथम के अन्तिम पाद एवं द्वितीय ऋचा के दूसरे पाद को आवृत्ति करते हुए इस तरह जोड़-तोड दिये जाते हैं कि (इन दोनों ऋचाओं से) तीन ऋचाओं वाला गान बन जाता है, इन गायनों का प्रयोग पृष्ठ के रूप में होता है। उनके बीच में पड़े हुए प्रतीकात्मक रूप से गर्भाशय का कार्य करने वाले दूसरे साम के साथ दो बार गाये जाते हैं।
- स्तोमः = स्तोत्र-विभागो यत्र +आवृत्त्या निश्चित-सङ्ख्याक+ऋचां गानं साध्यते।
आशिषः
प्रत्यगाशिषः
मध्यमपुरुषेण प्रथमपुरुषेण वा यस्मिन् स्वस्माय् एवाशिष उच्यन्ते, तत् प्रत्यगाशीर्वचनम्।
यथा ऽयम् उपनीयमानेनोच्यमाने पक्षे-
०१ आगन्त्रा समगन्महि ...{Loading}...
आ॒ग॒न्त्रा (छात्रेण) सम॑गन्महि॒
प्र सु॑ मृ॒त्युं यु॑योतन(←यौतिः पृथग्भावे) ।
अरि॑ष्टा॒स् सञ्च॑रेमहि स्व॒स्ति,
(ब्रह्मचर्यं) च॑रताद् इ॒ह स्व॒स्त्या गृ॒हेभ्यः॑(→आगृहस्थाश्रमम्) ।(५)