+वेदवाक्यम्

परिचयः

धर्मब्रह्मप्रतिपादकम् अपौरुषेयं प्रमाणवाक्यम्।

A Mīmāṃsā metarule (nyāya) prescribes that all Vedic passages must be purposeful (arthavat). Thus, Vedic commands must be actionable (commands imply possibility) and non-deontic passages must be understood as subsidiaries to the deontic portion of the Veda. - Elisa

विभागाः

  • मन्त्रः
  • ब्राह्मणम्
    • विधिः
    • निषेधः - निवर्तना-बोधनेन निवृत्ति-सम्पादकम्। यथा - मा हिंस्यात् सर्वाभूतानि, नासुरां पिबेत्।
    • नामधेयम् - विधेयार्थ-परिच्छेदकम्। विशेष्यबोधो जायते ऽनेन। “वैश्वदेवेन यजेत” (वस्तुतो नेदं विधिवाक्यम्)। कदाचिद् विधिवाक्येनैव नामधेयनिर्देशः।
    • अर्थवादः

तत्र वेदान्तवाक्यम्। अज्ञात-ज्ञापकम्। भूतार्थवादः इति केचित्। विधिरिति केचित्। पृथक् इति अन्ये।