परिचयः
आनन्तर्य्याभिधान-प्रयोजक-जिज्ञासा-जनक-ज्ञान-विषयो ह्यर्थः । वाक्ययोः सम्बन्धः। निरुपितविशयस्य निरूपनीये विशषये संबन्धः संगतिः।
प्रकाराः
- उपोद्घातः। निर्द्दिष्टोपपादकत्वम् ।। यथा परामर्शप्रवर्त्तकज्ञाने।
- “किमर्थं मीमांसाध्ययनम्?” इति यथा।
- अध्यायादिसङ्गतिः - यथा मीमांसासूत्रेषु - शास्त्रसङ्गतिः, अध्यायसङ्गतिः, पादसङ्गतिः, अधिकरण्सङ्गतिः।
- अधिकरणयोर् मध्ये सङ्गतिर् बहुदैवम् भवति - प्राक्तनाधिकरण-सिद्धान्तयुक्तिमनुकृत्य परतराधिकरण-पूर्वपक्षो वर्तते।
- अनन्तर-वक्तव्यत्वम् । उपमाने अवसरसङ्गतिः ।
- हेतुता ।
- निर्वाहकम्।
- एककार्यत्वम्।
- प्रसङ्गः। सङ्गतित्वे सति उपोद्घातादिभिन्नः ।।
- …