सङ्गतिः

परिचयः

आनन्तर्य्याभिधान-प्रयोजक-जिज्ञासा-जनक-ज्ञान-विषयो ह्यर्थः । वाक्ययोः सम्बन्धः। निरुपितविशयस्य निरूपनीये विशषये संबन्धः संगतिः।

प्रकाराः

  • उपोद्घातः। निर्द्दिष्टोपपादकत्वम् ।। यथा परामर्शप्रवर्त्तकज्ञाने।
    • “किमर्थं मीमांसाध्ययनम्?” इति यथा।
  • अध्यायादिसङ्गतिः - यथा मीमांसासूत्रेषु - शास्त्रसङ्गतिः, अध्यायसङ्गतिः, पादसङ्गतिः, अधिकरण्सङ्गतिः।
  • अधिकरणयोर् मध्ये सङ्गतिर् बहुदैवम् भवति - प्राक्तनाधिकरण-सिद्धान्तयुक्तिमनुकृत्य परतराधिकरण-पूर्वपक्षो वर्तते।
  • अनन्तर-वक्तव्यत्वम् । उपमाने अवसरसङ्गतिः ।
  • हेतुता ।
  • निर्वाहकम्।
  • एककार्यत्वम्।
  • प्रसङ्गः। सङ्गतित्वे सति उपोद्घातादिभिन्नः ।।