परिचयः
- लोके वक्ता प्रायेण स्वविवक्षां स्पष्टीकर्तुं शक्नोति। वेदे ऽपौरुषेये वाक्ये तथा न - अतो न्यायादिप्रयोगप्रसङ्गः। यत्र वाक्यार्थज्ञानम् मार्गान्तरेण न सम्भवति, तत्रैवानन्यगतिकतया मीमांसाशास्त्रं शरण्यम्। यथ लोके न्यायायलेषु।
- अनुष्ठानकालीनन्याया अन्यत्रोक्ताः। तत्रैव बाधभेदाः सूचिताः।