ग्रन्थाध्ययनम्

ग्रन्थाध्ययने ऽनुबन्धाः

  • विषयः
  • अधिकारी
  • संबन्धः (तेन विषयेण सह ग्रन्थस्य कः सम्बन्धः?)
  • प्रयोजनम्

ग्रन्थदोषाः

  • गुरुता।
    • कदाचिन् मुनिप्रणीत-कृतिषु नानुमन्यते - ते स्वतन्त्रा इति। यथा - अत्यन्ताव्याप्तिर् अतिव्याप्तावेव स्यात्।
  • क्लिष्टभाषा।

शिक्षाप्राप्तिः

  • क्रमः
    • श्रवणम्। तत्र द्वेधा पुनर्वचनम्।
    • मननम्। तत्र चिन्तनगोष्ठिश् छात्रेषु।
    • निदिध्यासनम्।