ग्रन्थाध्ययने ऽनुबन्धाः
- विषयः
- अधिकारी
- संबन्धः (तेन विषयेण सह ग्रन्थस्य कः सम्बन्धः?)
- प्रयोजनम्
ग्रन्थदोषाः
- गुरुता।
- कदाचिन् मुनिप्रणीत-कृतिषु नानुमन्यते - ते स्वतन्त्रा इति। यथा - अत्यन्ताव्याप्तिर् अतिव्याप्तावेव स्यात्।
- क्लिष्टभाषा।
शिक्षाप्राप्तिः
- क्रमः
- श्रवणम्। तत्र द्वेधा पुनर्वचनम्।
- मननम्। तत्र चिन्तनगोष्ठिश् छात्रेषु।
- निदिध्यासनम्।