पदस्तरे वाक्यस्तरे चाऽर्थभोधः
व्याकरणे शाब्दबोधो दृश्यताम्।
वाक्यैकवाक्यता - वाक्येष्व् एकवाक्यता
- वाक्यार्थेषु सम्बन्धः कश्चन।
- खण्डदेवाभिप्राये - अत्र शाब्दबोधो न - स तु वाक्यस्तर एव। अत्र मानसबोधः।
- यथा - “अहं श्वः नागमिष्यामि। श्वः विरामोऽस्ति।”
व्याकरणे शाब्दबोधो दृश्यताम्।