+०१ बोधः

पदस्तरे वाक्यस्तरे चाऽर्थभोधः

व्याकरणे शाब्दबोधो दृश्यताम्।

वाक्यैकवाक्यता - वाक्येष्व् एकवाक्यता

  • वाक्यार्थेषु सम्बन्धः कश्चन।
  • खण्डदेवाभिप्राये - अत्र शाब्दबोधो न - स तु वाक्यस्तर एव। अत्र मानसबोधः।
  • यथा - “अहं श्वः नागमिष्यामि। श्वः विरामोऽस्ति।”