कार्याधिकरणम् **अ-4, पा-3 - 1. कार्याधिकरणं चतुर्थाध्यायस् तृतीयः पादः कार्याधिकरणम् **339. प्रतीकालम्बनाः के, तेषां मुक्तिः कथमुक्ता 5644 अप्रतीकालम्बनाः के, तेषां मुक्तिप्रकारः कः 5645 ॥ इति कार्याधिकरणम् ॥