०३

चतुर्थाध्यायस्य तृतीयः पादः
उत्क्रान्तमार्गश्च विमुक्तगम्यं पादोदितं सुक्रमविक्रमौ च ॥1॥
सान्तनिकप्राप्तिरभीष्टता च सौकर्यमित्यन्यमतस्य तर्काः । विशेषसमप्राप्तिरुरुत्वमाप्तिः क्रमानुरागः कथितानुवृत्तिः ॥2॥
सिद्धान्तनिर्णीतिकराः प्रतीकं देहादिकं तद्गतमेव ये नराः । उपासते ते पुरतः समाप्नुयुबर्‌रह्माणमस्मान्मतिमाप्य विष्णुम् ॥3॥
प्राप्स्यन्त्यतोन्येपि तमाप्य तस्मात् हरिं गता मुक्तिभाजः परान्ते ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य तृतीयः पादः ॥