०२

चतुर्थाध्यायस्य द्वितीयः पादः
देवानां च मनुष्याणामेतावत्सममेव हि ॥1॥
उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः । कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोगश्चतुष्टयम् ॥2॥
फलं मोक्ष इति प्रोक्तः क्रमात् पादेषु चोदितः । स्रष्टृत्वेव च सृज्यानां प्रवेशो ब्रह्मणो लये ॥3॥
देवानां मार्ग उद्दिष्टो नार्चिरादिर्न चोत्क्रमः । स्रष्टुस्तु ग्रासभूतस्य देहस्तत्र लयं व्रजेत् ॥4॥
यतः सृज्यस्य देवस्य नैवोत्क्रान्तिस्ततो भवेत् । लयाच्चैवार्चिरादीनां लोकानामपि सर्वशः ॥5॥
कथं मार्गो भवेत् तेषां विशतामुत्तरं स्वतः । जाातानां मानुषे लोके देवानां तु कदाचन ॥6॥
उत्क्रान्तिमार्गौ भवतो न तदा मुक्तिरिष्यते । अन्येषामपि साक्षात्तु मुक्तिः प्राप्यापि तं हरिम् ॥
सहैव ब्रह्मणा भूयादिति शास्त्रस्य निर्णयः ॥7॥
क्ष्माम्भोनलानलिवियन्मनइन्द्रियार्थभूतादिभिः परिवृतः प्रतिसञ्जिघृक्षुः ।
अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं परं स्वमनुभूय परः स्वयम्भूः ।।8।।
एवं परेत्य भगवन्तमनुप्रविष्टाः ये योगिनो जितमरुन्मनसो विरागाः ।
तेनैव साकममृतं पुरुषं पुराणं ब्रह्म प्रधानमुपयान्त्यगताभिमानाः ।।9।।
भगवन्तमनुप्राप्ता अपि तु ब्रह्मणा सह । परमं मोक्षमायान्ति लिङ्गभङ्गेन योगिनः ।।10।।
प्राप्ता अपि परं देवं सहैव ब्रह्मणा पुनः । आनन्दव्यक्तिमायान्ति पूर्णा लिङ्गस्य भङ्गतः ।।11 ।।
इति श्रुतिपुराणोक्तिबलाद्विज्ञायते च तत् । भोगस्तु सर्वदेवानां नरादीनां च विद्यते ।।12।।
तत्र प्रवेशो देवानामुत्तरोत्तरतः क्रमात् । उच्यते देहगानां च वृत्तीनामेवमेव तु ।।13।।
तत्र मोक्षस्वरूपं तु वादिनः प्रतिभाश्रयात् । नाना वदन्ति पुंसां हि मतयो गुणभेदतः ।।14।।
पृथक् पृथक् प्रजायन्ते तमसैवान्यथामतिः । रजसा मिश्रबुद्धित्वं सत्त्वेनैव यथामतिः ।।15।।
गुणातीता विमुक्तानां मतिः शुद्धिचितिर्यतः । सम्यगेवाथ नित्या च तत्तन्माहात्म्ययोगतः ।।16।।
बहुला चातिविशदा स्पष्टा चैव श्रियो मतिः । महाशुद्धचितित्वेन ततोप्यतिमहाचितिः ।।17।।
अशेषोरुविशेषाणामतिस्पष्टतया दृशिः । नित्यमेकप्रकारा च नारायणमतिः परा ।।18।।
सूर्यप्रभावदखिलं भासयन्ती निरन्तरा । निर्लेपा वीतदोषा च नित्यमेवाविकारिणी ।।19।।
विशेषांस्तद्गतांस्त्यक्त्वा प्रायस्तल्लक्षणा श्रियः । तथैव स्पष्टताभावात् तत्तन्त्रत्वात् तु केवलम् ।।20।।
न तादृशी ब्रह्मणस्तु एवं श्रियो यथा । मुक्तानां तु तदन्येषां समुद्रतरलोपमा ।।21।।
अग्निज्वालावदेव स्यात् सृतिगानां दृशो भवः । एवंविधेषु ज्ञानेषु तमसा मुष्टदृष्टयः ।।22 ।।
खद्योतसदृशात्यल्पज्ञानत्वादन्यथादृशः । वदन्ति वादिनो मोक्षं नानामतसमाश्रयात् ।।23।।
आश्रित्य प्रतिभामाह जिनस्तत्रातितामसीम् । ज्ञानात् कर्मक्षयान्मोक्षो भवेद्देहाख्यपञ्जरात् ।।24।।
पञ्जरोन्मुक्तखगवदलोकाकाशगोचरः । नित्यमूर्ध्वं व्रजत्येव पुद्गलो हस्तपादवान् ।।25।।
इति तत्केन मानेन मोक्षरूपं प्रदर्श्यते । गतिरूर्ध्वा च दुःखेता गतित्वाल्लौकिकी यथा ।।26।।
इत्युक्ते चानुमानैकशरणस्य किमुत्तरम् । अनूर्ध्वगतिता तत्र यद्युपाधिः खगस्य च ।।27।।
दूरोर्ध्वगमने दुःखमिति साध्यानुगो न सः । प्रतिसाधनरूपस्य नानुमानस्य दूषणम् ।।28।।
उपाधिः प्रतिरूपं हि साधनं तन्न चापरम् । अथापि सशरीरत्वं चात्रोपाधिर्न वै भवेत् ।।29।।
गतित्वं यत्र देहित्वमिति यत्साधनानुगम् । आगमाननुसारित्वे प्रसङ्गोयं यतस्ततः ।।30।।
नापसिद्धन्तता दोषः प्रसङ्गे यदि सा भवेत् । तदैवातिप्रसङ्गः स्यान्न प्रसङ्गः क्वचिद्भवेत् ।।31।।
लोकाकाशगतित्वं चेदुपाधिः साधनानुगः । सोपीत्युक्ते वदेत् किं स तस्माद्वेदोदितो भवेत् ।।32।।
मोक्ष एवं स्वयं विष्णुर्यद्यपीशो ह्यशेषवित् । चकार सौगतमतं मोहायैव चकार यत् ।।33।।
असुराणामयोग्यानां वेदमार्गे प्रवर्तताम् । अतोसुराधिकारत्वान्न ग्राह्यं तन्मतं क्वचित् ।।34।।
चतुष्प्रकारं तच्चोक्तं शून्यं विज्ञानमेकलम् । अनुमेयबहिस्तत्त्वं तथा प्रत्यक्षबाह्यगम् ।।35।।
इति तत्र तु ये शून्यं वदन्त्यज्ञानमोहिताः । ते मोक्षं तादृशं ब्रूयुर्निःशङ्कं मायिनो यथा ।।36।।
न किञ्चिन्मुक्त्यवस्थायामात्मात्मीयमथापि वा । एकस्मिन् संसृतेर्मुक्ते न किञ्चिदवशिष्यते ।।37।।
तत्संवृत्यैव भेदोयं चेतनाचेतनात्मकः । दृश्यते संसृतेर्ध्वंसे निर्विशेषैव शून्यता ।।38।।
न सत्त्वं नैव चासत्त्वं शून्यतत्त्वस्य विद्यते । न सुखत्वं न दुःखत्वं न विशेषोपि कश्चन ।।39।।
निर्विशेषं स्वयम्भातं विर्लेपमजरामरम् । शून्यं तत्त्वमसम्बाधं नानासंवृतिवर्जितम् ।।40।।
अशेषदोषरहितं मनोवाचामगोचरम् । मोक्ष इत्युच्यतेसद्भिर्नानासंवृतिदूषितम् ।।41।।
संसृत्यवस्था विज्ञेया संवृत्यैव विशिष्यते । स्थितया ध्वस्तया चैव संसृतिर्मोक्ष इत्यपि ।।42।।
केचित् तेष्वन्यथा प्राहुः संवृत्यैव त्वनेकधा । अवच्छिन्नं महाशून्यं नाना पुद्गलशब्दितम् ।।43।।
यस्य शून्यैकरसता ज्ञानात्मा त्वपगच्छति । स पुद्गलत्वनिर्मुक्तो महाशून्यत्वमेष्यति ।।44।।
संवृत्त्या यस्त्ववच्छिन्नो दुःखान्यनुभवत्यलम् । इत्येवं मायिनश्चाहुरेकजीवत्ववादिनः ।।45।।
बहुजीवमताश्चेति माया तेषां तु संवृतिः । निर्विशेषत्ववाचैव शून्यं ब्रह्मेति नो भिदा ।।46।।
सच्चित्यसुखादिकं चैव किं कुतोखण्डवादिनः । व्यावर्त्यमात्रभेदस्तु विद्यते शून्यवादिनः ।।47।।
अनृतादेरपोहं तु स्वयमेव हि मन्यते । निर्विशेषत्वतो नैव विशेषो ब्रह्मशून्ययोः ।।48।।
प्रामाण्यादि च वेदस्य फलतः सममेव हि । अतत्त्वावेदकं यस्मात् प्रमाणं तेन कथ्यते ।।49।।
अतत्त्वावेदकं यदप्रामाण्यं सतां मतम् । दीर्घभ्रान्तिकरी चेत् स्यादतत्त्वावेदकप्रमा ।।50।।
रज्जुसर्पादिविज्ञानादप्याधिक्यादमानता । स्यादागमस्यानिवर्त्यमहामोहप्रदत्वतः ।।51।।
तलनैल्यादिविज्ञानमाकाशे मानतां व्रजेत् । छत्राकारत्वविज्ञानं चन्द्रप्रादेशतामतिः ।।52।।
निर्भेदत्वं तु शून्यस्य तेनाप्यङ्गीकृतं सदा । सत्त्वासत्त्वादिधर्माणामभाव उभयोर्मतः ।।53।।
न हि सत्प्रतियोगित्वं शून्यत्वं तेन चेष्यते । न च दुःखविरोधित्वादन्या ह्यानन्दतेष्यते ।।54।।
मायिना शून्यपक्षेपि ज्ञानं जाड्यविरोधि च । धर्माः केपि न सन्त्येव को विशेषस्ततस्तयोः ।।55।।
एतादृशानां पक्षाणां दूषणं प्रभुणा कृतम् । स्वपक्षसाधनेनैव नाभाव इति चोक्तितः ।।56।।
आत्माभावे पुमर्थः क इष्टस्यात्मावधिर्यतः । यदि नात्मावधिर्मोक्षो मोक्षः स्याद्धटशून्यता ।।57।।
कल्पितत्वाद्विशेषाणां मायिनोपि समं हि तत् । दृश्यमाने विशेषेपि यदि चेदविशेषता ।।58।।
घटाभावोविशेषः स्यात् पाश्चात्यश्चेदनागतः । न मोक्षो विमतो यस्माददेहो घटशून्यता ।।59।।
यथेत्युक्तो वदेत् किं स योनुमामात्रमानकः । न च मायी वदेत् तत्र पूर्वोक्तेनैव वर्त्मना ।।60।।
अमानत्वात् श्रुतेस्तस्य न चादेहत्ववादिनी । श्रुतिः काचिददेहत्वमप्राकृतशरीरताम् ।।61।।
मोक्षे भोगं यतो ब्रूते जक्षन् क्रीडन्निति श्रुतिः । निर्दुःखत्वान्न तन्मोक्षः प्रतिपन्नं यथेति च ।।62।।
अनुमादूषणं किं स्याद्वादिनोः शून्यमायिनोः । दुःखं दुःखादभिन्नत्वान्मोक्षोपि स्यादसंशयम् ।।63।।
भेदे सद्द्वैततैव स्यादित्याद्यमितदोषतः । हेयं मायामतेनैव सह शून्यमतं बुधैः ।।64।।
एवं विज्ञानवादोपि ज्ञानमात्रविशेषतः । तस्यापि भङ्गुरत्वादिविशेषमपहाय हि ।।65।।
अद्वैततामतं साक्षादुक्तदोषस्ततो भवेत् । कालो न केवलज्ञानी कालत्वात् प्रतिपन्नवत् ।।66।।
एतयानुमया रोधान्न तादृङ्मोक्षरूपता । यदि कालोपि नेत्याह कदेति प्रश्न उत्तरम् ।।67।।
किं वक्ष्यति यदावस्थां वदेत् सा पक्षतां व्रजेत् । अवस्थात्वादिति ह्येव हेतुः सापि कदेति च ।।68।।
पृष्टे कालश्च वक्तव्यो नाकालत्वं ततो भवेत् । न काल इति सामान्यनिषेधे कालगप्रमा ।।69।।
निरुणद्धि समश्चायं त्रयाणामुक्तवादिनाम् । एकजीवत्वपक्षे तु कालाभावादियं प्रमा ।।70।।
कुपिता कालमाधाय द्वैतमेवोपपादयेत् । विमतः प्रपञ्चवान् कालः कालत्वात् प्रतिपन्नवत् ।।71।।
इति चान्यानुमैकत्वं जीवस्य विनिवारयेत् । कालशब्देश्वरैकत्वमतान्यप्येवमेव हि ।।72।।
निराकृतानि तेषां च समत्वात् पक्षदोषयोः । ज्ञानं स्वरसभङ्ग्येव नित्यसन्तानमिष्यते ।।73।।
बौद्धाभ्यामपराभ्यां तु तत्राप्युक्तानुमा रिपुः । मोक्षो न शुद्धविज्ञानसन्तानौ कालगत्वतः ।।74।।
प्रतिपन्नो यथेत्येतदनुमानं तदुत्तरम् । अनुमानानि सर्वाणि प्रतिसाधनयोगतः ।।75।।
निषिद्धान्युक्तभङ्ग्यैव श्रुतयश्चास्मदुक्तिगाः । साङ्ख्यनैयायिकाद्याश्च प्राहुर्मोक्षं च निःसुखम् ।।76।।
इच्छाद्वेषप्रयत्नादेरपि सर्वात्मना लयम् । तत्राहुर्नैतदप्यत्र शोभनं श्रुतयो यतः ।।77।।
महानन्दं च भोगं च नियमेन वदन्ति हि । प्राकृतप्रियहानिस्तु प्रियास्पृष्टिरितीर्यते ।।78।।
अप्रियं प्रतिकूलं तदविशेषेण शब्दितम् । नास्ति ह्यप्राकृतं दुःखं सतो जीवस्य कुत्रचित् ।।79।।
प्रियं स्वरूपमेवास्य बलानन्दादिवाक्यतः । हेयत्वादप्रियस्यैव प्रियहानेरनिष्टतः ।।80।।
न समस्तप्रियाभावो मोक्षे प्रोक्ते तु युज्यते । अप्रियस्य स्वरूपत्वमसुरेष्वेव हि श्रुतम् ।।81।।
असुरा नैवमेवं च नैवं चाखलिमानुषाः । इत्यात्मप्रियहानाय को यतेत च बुद्धिमान् ।।82।।
सञ्ज्ञा नास्तीत्यपि ह्यस्य नामुक्तज्ञेयतेति हि । धर्मानुच्छित्तिमेवास्य यतो वक्त्युत्तरश्रुतिः ।।83।।
आशङ्क्यास्य ज्ञानहानिं मैत्रेय्या मोहमाह माम् । भवानित्युक्तवत्या हि नाहं मोहं वदामि ते ।।84।।
इत्युक्त्वा याज्ञवल्क्यो हि स्वरूपानाशमूचिवान् । ज्ञानरूपस्य विज्ञाननाशस्तन्नाश एव यत् ।।85।।
इति शून्यमतोच्छित्त्यै पुनरानन्दपूर्वकान् । धर्मानाहाप्यनुच्छिन्नांस्तार्किकैर्विनिवारितान् ।।86।।
मात्रासंसर्गमप्याह तथा माध्यन्दिनश्रुतिः । आचिक्षेप मतं तच्च यस्मिन्न विषयादनम् ।।87।।
घ्राणादिभोगाभावस्य त्वनिष्टत्वहृदा श्रुतिः । येनेदमखिलं वेद विज्ञातारं स्वमेव च ।।88।।
केन तं च विजानीयादित्यनिष्टं हि सर्वथा । नाखलिज्ञापको विष्णुरज्ञेयो नियमेन हि ।।89।।
तज्ज्ञानार्थं हि वेदानामखिलानां प्रवर्तनम् । प्रत्यक्षमात्मविज्ञानाविरोधानुभवादपि ।।90।।
न स्वविज्ञानितायां च विरोधः कश्चनेष्यते । कर्तृकर्मविरोधश्च नित्यानुभवरोधतः ।।91।।
कथमेव पदं गच्छेद्विरोधोदृष्टबाधनम् । सोश्नुते सर्वकामांश्च कामान्नी कामरूप्यथ ।।92।।
इत्यादिश्रुतयश्चोक्तमर्थमेव वदन्ति हि । अस्वातन्त्र्यादिवेत्युक्तं न द्वैताभावतः क्वचित् ।।93।।
आत्मैवाभूदिति ह्यस्मादविशेषप्रसङ्गतः । अस्वातन्त्र्योपमाभेदभेदेष्विव उदीरितः ।।94।।
शब्दतत्त्व इति प्रोक्तं मैत्रेय्युक्तोत्तरं च किम् । सुखादिधर्महानौ तु मुक्तेः किं च प्रयोजनम् ।।95।।
यद्यर्थो दुःखहानिः स्यादनर्थः सुखनाशनम् । तयोश्च दुःखहानाद्धि सुखनाशोधिको भवेत् ।।96।।
प्राप्यापि दुःखं सुमहत्सुखलेशाप्तये जनः । यतते सुखहानौ हि को मोक्षाय यतेेत् पुमान् ।।97।।
अल्पाच्च सुखनाशाद्धि बिभेत्यतितरां जनः । महच्च दुःखमाप्नोति सुखनाशनिवृत्तये ।।98।।
न च रागनिमित्तं तद्वीतरागा अपि स्फुटम् । नारदाद्याः सुखार्थाय सहन्ते दुःखमञ्जसा ।।99।।
युद्धादिदर्शनं यस्मात् सुदुःखेनापि कुर्वते । यदेन्द्रवैरोचनयोबर्‌रह्मास्त्राभ्यां सुतापिताः ।।100 ।।
अपि नैवाजहुर्युद्धरसात् ते नारदादयः । इति स्कान्दवचनस्तस्मात् सुखाभावाय को यतेत् ।।101।।
विमतो दुःखयुग् यस्माच्चेतनः सन् सुखोज्झितः । प्रतिपन्नो यथेत्येव चानुमा केन वार्यते ।।102।।
सर्वश्रुतिपुराणेषु सुखभावोक्तितस्तथा । मुक्तौ न ग्राह्यमेवैतत्सुखाभावमतं बुधैः ।।103।।
सोनानन्दाद्विमुक्तः सन्नानन्दी भवति स्फुटम् । निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ।।104।।
परमानन्दमाप्नोति यत्र कामोवसीयते । न विष्णुसदृशं दैवं न मोक्षसदृशं सुखम् ।।105।।
न वेदसदृशं वाक्यं न वर्णोङ्कारसम्मितः । यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ।।106।।
कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि । इति श्रुतिपुराणानि तत्र तत्र वदन्ति हि ।।107।।
अतो मोक्षे सुखाभाव इति यत्किञ्चिदेव हि । शिरःकराद्यभावश्च न मुक्तस्य भवेत् क्वचित् ।।108।।
श्रुतयश्च पुराणानि मानमत्र बहूनि च ।।109।।
न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः ।
न यत्र माया किमुतापरे हरेसनुव्रता यत्र सुरासुरार्चिताः ।।110।।
श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।
सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ।।111।।
प्रवालवैदूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् ।
भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ।।112।।
विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रवलिभिर्यथा नभः ।
श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः ।।113।।
ऋचां त्वः पोषमास्ते पुुपुष्मान् गायत्रं त्वो गायति शक्वरीषु ।
ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्वः ।।114।।
कामान्नरूपाी चरतीतिपूर्वं श्रुत्या पुराणोक्तिभिरप्यदोषः ।
देहः स्वरूपात्मक एव तेषां मुक्तिं गतानामपि चेयते हि ।।115।।
शिरःकराद्यैरपि मुक्तिभाजो युक्ता यतस्ते पुरुषा इदानीम् ।
यथेति पूर्वा अनुमाश्च जीव स्वरूपमङ्गादिकमावयन्ति ।।116।।
न ब्रह्मरूपत्वममुष्य देहिनो मुक्तावपि स्यात् प्रमया कथञ्चित् ।
स ब्रह्मणा सहितोशेषभोगान् भुङ्क्ते तथोपेत्य सुखार्णवं तम् ।।117।।
यत्तत्परं ज्योतिरुपेत्य जीवो निजस्वरूपत्वमवाप्य कामान् ।
भुङ्क्ते स देवः पुरुषोत्तमोजः आत्मेति चोक्तो गुणपूर्तिहेतोः ।।118।।
सेतुः स देवोखलिमुक्तिभाजामुतामृतस्येष्ट इहेशिता यत् ।
इत्यादिवाक्यैर्भगवद्वशः सन् भुङ्क्तेखिलान् मुक्तिगतोपि भोगान् ।।119।।
कालोप्यसौ नैक्ययुतः परेण जीवस्य कालो यत एष यद्वत् ।
इत्यादिका अप्यनुमाः प्रमाणं मुक्तौ च जीवस्य परत्वरोधे ।।120।।
कथं च यः पूर्वमसौ न पश्चाद्भवेत् स एवेत्यपि युक्तिमेति ।
यतो न दृष्टं यदभून्न पूर्वं पश्चात् तदासेति कुतश्च किञ्चित् ।।121।।
न चैव मुक्तौ न हरेः पृथक्त्वमैक्यं तथा स्यादिति युक्तिमेति ।
यतो न कुत्रापि भिदाभिदा च दृष्टा चितश्चेतनया कुतश्चित् ।।122।।
इत्थं मतानि भ्रमजानि यस्मात् मोक्षं समुद्देश्यमपि भ्रमेण ।
विदुर्न सम्यग्यदपीह लौकिकाः सुखं मम स्याच्च सदेति जानते ।।123।।
औदार्यमुच्चावचशक्तिरात्मस्वरूपदार्ढ्यं च निजस्वभावः । स्वातन्त्र्यमापूर्णविशेषयोग्यता विरोधहानिश्च चतुर्थपादे ।।124।।
व्यवस्थितिस्त्वविशेषस्थितिश्च निषेधसामान्यविधिक्रियाणाम् ।
विभक्तता चात्वरयैव सिद्धिर्विपक्षेसम्प्राप्तिविरुद्धहेतवः ।।125।।
सुशक्यता शश्वदतिप्रसिद्धिर्विवेकविन्यासविचारसञ्ज्ञाः । नानाप्रवृत्तिः कृतकृत्यता च विपक्षतर्काः समतीतपादे ।।126।।
महाफलत्वं प्रविविक्तता च सन्धिग्रहः साधनमाप्तकृत्यम् । विशेषकार्यं कृतिसंस्थितिश्च सुयुक्तयो निर्णयगाः स्वपक्षे ।।127।।
व्यामिश्रता कार्यकरत्वमर्थक्लृप्तिः सुदार्ढ्यं परतन्त्रता च । समानधर्मः कृतशेषता च लोकोपमा पूर्वमतानुसाराः ।।128।।
विशेषसाम्यश्रुतिराढ्यता च समानलोपो महिमाविशेषः । कृतार्थता शश्वदनुप्रवृत्तिः सिद्धान्तनिर्णीतिविशिष्टहेतवः ।।129।।
।। नैकस्मिन्नधिकरणम् ।।
प्रधानवायुस्त्विह वायुनामा भूतेष्विति प्रोक्तगतोपि युक्त्या ।
यस्मात् श्रुतौ पवते चेति भूरिप्रोक्तो यतो भूतमानी च सोपि ।।130।।
महामानी त्वल्पमानी च यस्मात् तच्छब्देनाप्युच्यते तेन सोपि ।
।। पराधिकरणम् ।।
तस्मिन् लयं यान्ति भूतान्यशेषक्रमाविरोधेन स एव विष्णौ ।।131।।
इन्द्रदीनां तत्र लयः क्रमं तु प्रोक्तं विशेषादनुसृत्य नान्यत् ।
तस्मादशेषा गिरिजां प्रविश्य तयैव रुद्रं सह तेन वाणीम् ।।132।।
तया पतिं प्राप्य सहैव तेन लयं हरौ यान्ति समस्तजीवाः ।
सोमस्तु वारीशयुतोनिरुद्धं विशत्यसौ काममसौ तु वारुणीम् ।।133।।
सा शेषदेवं स गिरं च सैव वायुं विशत्यञ्ज इतीह निर्णयः ।
उमागिरीशाविति भारतीराविति स्म वाग्वेदता ब्रवीति ।।134।।
अहीन्द्रपत्नीमहिपं विरिञ्चपत्नीं विरिञ्चं च विमुक्तिकाले ।
त एव यत्तत्पदमाप्नुवन्ति तत्काल एतान् समुपास्य जीवाः ।।135।।
ब्रह्मत्वकाले प्रविशन्ति चैतानिति स्म वाक् तादृशतामुपैति ।
सूर्योग्नियुक्तो गुरुमाप्य तेन शक्रं सहैतेन सुपर्णपत्नीम् ।।136।।
तया सुपर्णं सह तेन वाणीं ब्रह्माणमेतद्गत एव याति ।
इन्द्रप्रवेशस्तु यदोच्यतेत्र तदा ह्युमेत्येव सुपर्णपत्नी ।।137।।
उक्ता सुपर्णश्च गिरीशनाम्ना ततो विरोधश्च न कश्चनात्र ।
भृग्वादयो दक्षमवाप्य तेन प्राप्येन्द्रमेतेन सुपर्णपत्नीम् ।।138।।
विशन्ति ये मनवो राजमुख्या मनुं प्रविश्याथ गता महेन्द्रम् ।
आकाश उर्वी च गुरुं प्रविश्य तेनैव यातः पुरुहूतदेवम् ।।139।।
सनादयो यतयः काममेव विशन्ति शिष्टा अपि हव्यवाहम् ।
वर्णाश्रमाचाररता मनुष्या धर्मं मनुं सोपि समेति काले ।।140।।
तमेव सर्वे पितरः सुरानुगाः सर्वे कुबेरं स च सोममेव ।
विमुक्तिकाले प्रविशन्त्यभीक्ष्णं भोगाश्च तद्देहगताः प्रभुञ्जते ।।141।।
आनन्दसुव्यक्तिरमुत्र तेषां भवत्यतश्चेष्टत एव निर्गताः । क्रीडन्ति भूयश्च समाविशन्ति तानेव सायुज्यमिदं वदन्ति ।।142।।
सायुज्यहीनास्तु लये तु सर्वे प्रोक्तेन मार्गेण विशन्ति सृष्टौ ।
बहिश्च निर्यान्ति ततोन्यदापि सायुज्यभाजां भवति प्रवेशः ।।142।।
उक्तं समस्तं परमश्रुतौ हि प्रोक्तं च सर्गक्रमतो विपर्ययः ।
मुक्तौ लये यद्वदथो लयश्च विपर्ययेणेत्यवद्गिरां प्रभुः ।।143।।
लयो यतो मुक्तिरिति सुराणां भोगो विशेषेण च यं वदिष्यति ।
उक्तश्च बिम्बप्रतिबिम्बभावः पिङ्गश्रुतावुक्तलयानुसारतः ।।144।।
बिम्बे लयो यन्नियतश्च मुक्तौ चिदात्मनां तद्वशता च सर्वदा ।
तेजोभिधां तु श्रियमाप्य विष्णुमग्रे ततः पुत्रतयैव वायुः ।।146।।
आप्तः प्रसूतः पुनरेव विष्णुं प्रविश्य मुक्तः प्रलयेत्र तिष्ठति ।
सर्वेपि ते मुक्तगणा अमन्दसान्द्रं निजानन्दमशेषतोपि ।।147।।
भुञ्जन्त एवासत ईशदेहे लयेथ सर्गे बहिरेव यान्ति ।
प्रयाति धर्मं निर्ऋतिस्तु शक्रं मरुद्गणाः पार्षदास्तथैव ।।148।।
सर्वेनिरुद्धं पृतनाधिपाद्यास्तुरश्रुतिर्हीत्थमियं विमुक्तिः ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य द्वितीयः पादः ।।