०२

तृतीयाध्यायस्य द्वितीयः पादः
पश्चाददृष्ट्यविज्ञानकालदुःखपृथग्भवाः । स्थानभेदो विरुद्धत्वं न्यायसाम्यं स्वतो भवः ॥1॥
गुणसाम्यमयोगश्च तर्कबाधो वलिोमता । नानाभावः प्रलोभश्च युक्तयः पूर्वपक्षगाः ॥2॥
अशक्यकर्तृताशक्तिः स्वतोबोधस्तदेव च । अमानक्लृप्तिसन्मानव्यवस्थात्यल्पताभवाः ॥3॥
विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिर्दशनम् । अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः ॥4॥
॥ सन्ध्याधिकरणम् ॥
वासनाः सर्ववस्तूनामनाद्यनुभवागताः । सन्त्येवाशेषजीवानामनादिमनसि स्थिताः ॥5॥
त्रिगुणात्मकं मनोस्त्येव यावन्मुक्तिः सदातनम् । तत्रैवाशेषसंस्काराः सञ्चीयन्ते सदैव च ॥6।।
सूक्ष्मत्वेन लये सच्च प्राकृतैरुपचीयते । सृष्टिकाले यदा तन्न कुतः संसारसंस्थितिः ।।7।।
संस्कारैर्भगवानेव सृष्ट्वा नानाविधं जगत् । स्वप्नकाले दर्शयति भ्रान्तिर्जाग्रत्वमेव हि ।।8।।
अदृष्टे चाश्रुते भावे न भाव उपजायते । अदृष्टादश्रुताद्भावान्न भाव उपजायते ।।9।।
इति श्रुतिपुराणोक्तिरनादित्वात्तु युज्यते । कदाचिद्दर्शनायोग्यं यत्तत्रापि विभागतः ।।10।।
दृष्टं सामानाधिकरणं दृश्यतेत्र स च भ्रमः । वासनामात्रमूलत्वाज्जाग्रद्वत् स्पष्टता न च ।।11।।
भेदोभेदोथवा द्वन्द्वमिति प्रश्नो न युज्यते । द्रष्टुः स्वप्नस्य दृष्टत्वाद्भेदस्यैवाखिलैर्जनैः ।।12।।
प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः । सिद्धार्थता च वैफल्यं न तैः स्यात् तत्त्वनिर्णयः ।।13।।
तत्त्वनिर्णयवैलोम्यं तु कथावसितिकारणम् । परिहारेपि सिद्धत्वं दूषणं प्रतिवादिनः ।।14।।
प्रतिज्ञायां तदन्यस्य सिद्धतैव हि साधिका । आश्रयव्याश्रयासिद्धी साध्यासिद्धिश्च दूषणम् ।।15।।
केषाञ्चिन्न च ते दोषा व्याप्तौ सत्यां कथञ्चन । दोषो व्याहतिरेवास्ति नृशृङ्गस्तित्वसाधने ।।16।।
यत्र व्याहतता नास्ति कोतिसङ्गोस्य साधने । प्रत्यक्षागममूलास्तु न्यायाः सर्वे भवन्ति हि ।।17।।
न्यायाभासा अमूलाः स्युः न्यायस्यान्यस्य तौ पुनः । अदृष्टे व्यभिचारे तु साधकं तदिति स्फुटम् ।।18।।
ज्ञायते साक्षिणैवाद्धा मानबाधे तु तद्भवेत् । यत्साक्षिणैव मानत्वं मानानामवसीयते ।।20।।
अमानस्य तु मानत्वं मानसत्वाचलं भवेत् । उत्सर्गतोपि यत्प्राप्तमपवादविवर्जितम् ।।21।।
व्यभिचार्यपवादेन मानमेव भविष्यति । अतो हि भोजनादीनामिष्टसाधनतानुमा ।।22।।
मानं व्यवहृतौ नित्यं व्यभिचारो हि तत्र च । व्याप्तत्वे व्याश्रयत्वं तु कथमेव हि दूषणम् ।।23।।
रोहिण्युदय आसन्नः कृत्तिकाभ्युदिता यतः । इत्युक्ते साधनं नो किं न ह्याज्ञैवात्र साधिका ।।24।।
अन्यत् सदसतोर्विश्वमिति च व्याहतेरमा । असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते ।।25।।
व्याप्तिश्च व्यतिरेकेण तत्र तैश्चावगम्यते । अप्रसिद्धस्य साध्यस्य साधकत्वं यदेष्यते ।।26।।
लिङ्गस्योक्तौ विशेषोयं केन मानेन गम्यते । साधनं परमाण्वादेर्यदासिद्धस्य चेष्यते ।।27।।
यथानुभवमेवैतन्नाङ्गीकार्यं कुतस्तदा । यत्र नातिप्रसङ्गोस्ति मानं न च विपर्यये ।।28।।
क्लिष्टकल्पनयैवात्र साध्यमित्यतिदुर्वचः । परिशेषो मिथःसिद्धिचक्रकास्वाश्रयादयः ।।29।।
असिद्धसाधकत्वेन पञ्चावयवता विना । अङ्गीकार्या समस्तैस्तन्नियमः किं निबन्धनः ।।30।।
सिद्धसाधनता च न कथावसितिर्भवेत् । व्यभिचारो हेत्वसिद्धिरेकपक्षेपि दूषणम् ।।31।।
साध्यसाधनवैकल्यं दृष्टान्तस्य विशेषणे । वैय्यर्थ्यमेकासिद्धौ च विशिष्टासिद्धिरेव हि ।।32।।
अप्रयोजनता तत्र प्रथमप्रश्नदूषणम् । सिद्धप्रश्नादिकं यत् तदाधिक्यान्तर्गतं भवेत् ।।33।।
अर्थापत्त्युपमाभावा अनुमानान्तर्गताः क्वचित् । प्रत्यक्षान्तर्गतोभावः सुखादेर्नियमेेन च ।।34।।
अन्यत्र झटिति प्राप्ताः प्रारम्भाद्याश्च युक्तयः । आगमार्थावसित्यर्था नियतव्याप्तयोखिलाः ।।35।।
वाक्यं प्रकरणं स्थानं समाख्या च तथाविधाः । कुरुपाण्डववत् तेषामुपपत्तेः पृथग्वचः ।।36।।
स्वन्यायैः साधनं कार्यं परन्यायैस्तु दूषणम् । स्वन्यायैर्दूषणं च स्यात् साधितैः प्रतिवादिनः ।।37।।
प्रसङ्गार्थतया प्रोक्ता न सिद्धान्तस्य दूषकाः । छलं जातिरिति द्वेधा व्याहत्यन्तरमिष्यते ।।38।।
जातिः स्वव्याहतिर्ज्ञेया छलमर्थान्तरोत्तरम् । एवं संशोधितन्यायसदागमविरोधतः ।।39।।
नानिर्वाच्यमिह प्रोक्तं मायामात्रपदेन हि । वलिक्षणं सदसतोरिति हि व्याहतं स्वतः ।।40।।
प्रतियोगित्वमप्यस्य ब्रह्मणोङ्गीकृतं भवेत् । मिथ्या चेत् प्रतियोगित्वं वैलक्ष्ण्यं ततो न हि ।।41।।
अवलिक्षणत्वं सत्यं स्यान्मिथ्यात्वं ब्रह्मणस्ततः । अनिर्वाच्यस्य सत्त्वं वा यदि धर्मा न केचन ।।42।।
ब्रह्मणो नैव जिज्ञास्यं जिज्ञासा धर्मनिर्णयः । इदमित्थमिति ज्ञानं जिज्ञासायाः प्रयोजनम् ।।43।।
इत्थम्भावो हि धर्मोस्य न चेन्न प्रतियोगिता । इत्थम्भावात्मकान् धर्मानाहुश्च श्रुतयोखिलाः ।।44।।
अदृश्यत्वादयोप्यस्य गुणा हि प्रभुणोदिताः । यदि स्युस्तादृशाः धर्माः सर्वज्ञत्वादयो न किम् ।।45।।
अन्यापेक्षा यदि स्युष्टे सत्तैवं देशकालगा । देशकालानपेक्षा हि न सत्ता क्वापि दृश्यते ।।46।।
सर्वधर्मोज्झितस्यास्य किं शास्त्रेणाधिगम्यते । मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणता ।।47।।
अप्राप्तां भ्रान्तिमापाद्य किं वेदो मानतां व्रजेत् । न हि वेदं विना ब्रह्म वेद्यं धर्माश्च तद्गताः ।।48।।
वेदवेद्यस्य मिथ्यात्वं यदि नैक्यस्य तत्कथम् । धर्मारोपोपि सामान्यधर्मादीनां हि दर्शने ।।49।।
इदन्तदादिधर्मित्वे धर्मोन्यः कल्प्यतेत्र हि । सर्वधर्मविहीनस्य धर्मारोपः क्व दृश्यते ।।50।।
तदर्थं यदि धर्माणामारोपः सानवस्थितिः । ईशतज्ज्ञानवेदाक्षजानुमामातृपूर्विणः ।।51।।
भ्रान्तिर्विश्वस्य येनैव मानाभासेन कल्प्यते ।तन्मात्रस्यान्यथाभावे किं न स्याद्विश्वसत्यता ।।52।।
येनेदं कल्प्यते भ्रान्तं भ्रान्तिस्तस्येव किं न सा । भ्रान्तत्वे तस्य विश्वादेरीशाद्यभ्रान्तमेव हि ।।53।।
भवेयुभर्‌रान्तयो नॄणां नैवेशादेः कथञ्चन । सत्यत्वमक्षजप्राप्तं यदि भ्रान्तमितीर्यते ।।54।।
प्रामाण्यमागमस्यापि प्रत्यक्षादन्यतः कुतः । साक्षिप्रत्यक्षतो ह्येव मानानां मानतेयते ।।55।।
साक्षिणः स्वप्रकाशत्वमनवस्था ततो न हि । तात्कालिकं प्रमाणत्वमक्षजस्य यदा भवेत् ।।56।।
ऐक्यागमस्य किं न स्यात् तस्याप्येतादृशं यदि । ऐक्यप्रमाणमिथ्यात्वं यदा विश्वस्य सत्यता ।।57।।
ऐक्यवाक्यस्य मानत्वं यद्यबाध्यमितीष्यते । अक्षजस्यापि मानत्वं नाबाध्यं किमितीष्यते ।।58।।
अद्वैतहानिसामान्यान्न विशेषश्च कश्चन । यदि स्वतस्त्वं प्रामाण्ये विश्वसत्ता कथं न ते ।।59।।
प्रामाण्यस्य च मर्यादा कालतो व्याहता भवेत् । कालान्तरेप्यमानं चेदिदानीं मानता कुतः ।।60।।
मिथ्यात्वमानं मोक्षेपि मानं किं नेति भण्यताम् । मानत्वेद्वैतहानिः स्यादमानत्वेप्यमोक्षता ।।61।।
विश्वस्य पुनरापत्तिर्मिथ्यामानं यदा न मा । अस्ति चेन्मुक्त्यवस्था च द्वैतपत्तिरतोन्यथा ।।62।।
अमुक्तत्वं तथा काले कालाधीना हि मुक्तता । काल एवागमोप्याह मुक्तिं कालनिवर्तने ।।63।।
मुक्तेरपि निवृत्तिः स्यात् संसारित्वमतो भवेत् । क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितम् ।।64।।
देहात्मत्वं यदि न तत्प्राप्तं प्रत्यक्षतः क्वचित् । मम देह इति ह्येव न देहोहमिति प्रमा ।।65।।
उपचारश्च कृष्णोहमिति कर्दमलेपने । वस्त्रस्य यद्वदेवं स्यात् यद्युपाधिकृतं तदा ।।66।।
स्वतः शुक्लत्ववत् कार्ष्ण्यं न ममेति प्रतीयते । कथं च भेदो देहादेरात्मनो न प्रतीयते ।।67।।
जातमात्रा मृगा गावो हस्तिनो पक्षिणो झषाः । भयाभयस्वभोगादौ कारणानि विजातने ।।68।।
अस्मृतौ पूर्वदेहस्य विज्ञानं तत्कथं भवेत् । अन्वयव्यतिरेकादेरनुसन्धानविस्मृतौ ।।69।।
यदा देहान्तरज्ञानं देहैक्यावसितिः कुतः । व्याप्तत्वादात्मनो देहे व्यवहारेष्वपाटवात् ।।70।।
भेदज्ञानेपि चाङ्गारवह्निवत् स्वाविविक्तवत् । भवन्ति व्यवहाराश्च न हि प्रत्यक्षगानपि ।।71।।
अर्थान्यथानुभवतः प्रतिपादयितुं क्षमाः । लोकाः ततो हि प्रत्यक्षसिद्धं नान्येन केनचित् ।।72।।
शक्यं वारयितुं क्वापि तच्चेन्नोत्तरगोचरम् । कथमेवोत्तरः कालस्तद्गो मोक्षश्च गम्यते ।।73।।
आगमोपि हि सामान्ये सिद्धे प्रत्यक्षतः पुनः । विशेषं ज्ञापयेदेव कथं शक्तिग्रहोन्यथा ।।74।।
अतीतानागतार्थेषु जाते शक्तिग्रहेखलिम् । विशेषं गमयेद्वाक्यं न तदज्ञानशक्तिके ।।75।।
शक्तिश्चेद्वर्तमाने स्यान्नतीतानागतं वदेत् । यदि शक्तिग्रहोन्यत्र कथं स स्यात् तदग्रहे ।।76।।
सामान्यं दृष्टमेवासावन्यत्र गमयेद्यदि । सामान्यवर्जितं वस्तु स्वरूपं गमयेत् कथम् ।।77।।
न स्वरूपत्वसामान्यं केनाप्यङ्गीकृतं क्वचित् । स्वरूपं चेदनुगतं व्यावृत्तं तत्र किं भवेत् ।।78।।
सर्वानुगतधर्माणामन्ते हि स्वत्वमिष्यते । किं व्यावृत्तमिति प्रश्ने स्वरूपमिति केवलम् ।।79।।
स्यादुत्तरं ततोन्यच्चेत् तदेव स्वयमेव नः । एवं व्यावृत्तरूपेपि यदा शक्तिग्रहो भवेत् ।।80।।
तस्य सामान्यतो ज्ञानं विना स च भवेत् कुतः । अतो विशेषसामान्यरूपं सर्वमपीष्यते ।।81।।
व्यावृत्तं यच्च सामान्यं तदेव स्याद्विशेषतः । न चैकधर्मता तेन पदार्थानां परस्परम् ।।82।।
धर्माणां भेददृष्ट्यैव तत्सादृश्यस्य दर्शनात् । अतः सर्वपदार्थाश्च सामान्यात् साक्षिगोचराः ।।83।।
सर्वमित्येव विज्ञानं सर्वेषां कथमन्यथा । किञ्चित् सादृश्यविज्ञानादखलिस्यापि वस्तुनः ।।84।।
शब्दशक्तिग्रहश्च स्यात् तत्तत्सादृश्यमानतः । प्रत्यक्षं मानसं चैव यदातीतार्थगोचरम् ।।85।।
तदा स्मृतिप्रमाणत्वमतीतत्वविशेषितम् । आधिक्यमनुभूतात् तु यदातीतत्वमिष्यते ।।86।।
मानता च कथं न स्यात् स्मृतेर्बाधश्च नात्र हि । मानत्वं प्रत्यभिज्ञाया अपि सर्वानुभूतिगम् ।।87।।
अतीतवर्तमानत्वधर्मिणी सा च दृश्यते । न च सा स्मृतिमात्रार्धा तदितन्त्वग्रहैकतः ।।88।।
अतो न वर्तमानैकनियमः स्याद्ग्रहेक्षजे । न च प्रमाणतोन्या स्यात् प्रमितिर्नाम कुत्रचित् ।।89।।
मानाभावाद् गौरवाच्च कल्पनायाः किमेतया । मयैतज्ज्ञातमिति तु साक्षिगं ज्ञानगोचरम् ।।90।।
ज्ञानमेव ततोन्या न प्रमितिर्नाम दृश्यते । मानमातृप्रमेयाणां तदुच्छित्तिर्न हि क्वचित् ।।91।।
स्वाप्नानामपि चैतेषां न बाधो दृश्यते क्वचित् । जाग्रत्वमात्रमत्रैकमन्यथा दृश्यते स्फुटम् ।।92।।
अतो मिथ्या न च स्वप्नो जाग्रद्वज्जाग्रदेव च । आत्मवत् क्वचिदात्मा च स्यादेव भ्रमगोचरः ।।93।।
एतावता न मिथ्यासौ स्वप्ने जागरिते तथा । यद्यात्मन्यन्यथा दृश्यं भ्रान्तमत्रापि तद्भवेत् ।।94।।
अबाधितानुवृत्तेस्तु स्वप्नादेभर्‌रान्तता कुतः । न च काचित् प्रमा विश्वभ्रान्तत्वे सर्वमेव च ।।95।।
अभ्रान्तत्वे प्रमाणं तु कथं तद्भ्रान्तिता भवेत् । किञ्च भ्रान्तत्ववादी स भ्रान्तत्वं स्वमतस्य च ।।96।।
अङ्गीकरोति नियतं तत्र सम्प्रतिपन्नता । वादिनोस्तेन चाभ्रान्तं विश्वमेव भविष्यति ।।97।।
भ्रान्तत्वभ्रान्तता चेत् स्यात् कथं नाभ्रान्तिसत्यता । अशेषदोषदूरं तन्मतं हेयं बुभूषुभिः ।।98।।
येन स्वमतहेयत्वं स्वयमङ्गीकृतं सदा । भ्रान्तित्वाद् दुर्घटत्वस्य भूषणत्वाच्च केवलम् ।।99।।
उन्मत्तोपि कथं तस्य मतं स्वीकर्तुमिच्छति । ईशशक्तेरचिन्त्यत्वात् महोन्मत्तैः प्रवर्तितम् ।।100।।
अतः प्रज्ञात्र मायोक्ता जैव्युपादानमेव सा । निमित्तमैश्वरी मुख्या निर्मितं त्रातमेव च ।।101।।
ताभ्यां सह पृथक् चैव मायामात्रमितीर्यते । उभाभ्यां मातमैश्वर्या त्रातं सह पृथक् ततः ।।102।।
प्रज्ञात्मकं मनो येन मनोरूपाश्च वासनाः । धीर्भीरिति मनस्त्वेवेत्याह च श्रुतिरञ्जसा ।।103।।
चिदचिन्मिश्रमेवैतन्मनो यावच्च संसृतिः । तेनावस्था इमाः सर्वा जीवः पश्यति सर्वदा ।।104।।
मनोविकारा विषयाः स्वाप्ना यद्बाह्यवन्न ते । स्थूला भवन्त्यतस्तेषां स्पष्टता न तथा क्वचित् ।।105।।
क्वचित् स्पष्टा स्युष्टे वासना मानसी च सा । ईशेच्छयान्तर्दधाति व्यज्यते च पुनस्तया ।।106।।
।। देहयोगाधिकरणम् ।।
सृष्ट्वैव वासनाभिश्च प्रपञ्चं स्वाप्नमीश्वरः । वासनामात्रतां तस्य नीत्वान्तर्धापयत्यजः ।।107।।
।। सम्पत्त्यधिकरणम् ।।
सुषुप्तिबोधमोहांश्च स्ववशस्तद्वशं सदा । जीवं नयति देवेशः नान्यः कर्तास्य कश्चन ।।108।।
।। नस्थानतोप्यधिकरणम् ।।
न स्थानतोभेदतोप्यस्य भेदः कश्चित् परेशितुः । सर्वत्राशेषदोषोज्झपूर्णकल्याणचिद्गुणः ।।109।।
तद्विरुद्धं तु यत्तत्र मानं नैव क्वचिद्भवेत् । महातात्पर्यरोधेन कथं तन्मानमत्र तु ।।110।।
दुःखाप्ययसुखावाप्तिहेतुत्वेनैव वेदवाक् । भवेन्मानं तदीशानात् प्रसन्नादेव नान्यथा ।।111।।
प्रसन्नता गुणोत्कर्षज्ञानादेव हि केवलम् । निर्दोषतापरिज्ञानादपि नान्येन केनचित् ।।112।।
यो मामशेषदोषोज्झं गुणसर्वस्य बृंहितम् । जानात्यस्मै प्रसन्नोहं दद्यां मुक्तिं न चान्यथा ।।113।।
यो मामशेषाभ्यधिकं विजानाति स एव माम् । विजानात्यखिलांस्तस्य दद्यां कामान् परं पदम् ।।114।।
यो मामेवमसम्मूढः किं मां निन्दन्ति शत्रवः । इत्यादिवेदस्मृतिगवाक्यैरेवावसीयते ।।115।।
लोकतश्च प्रसादेन मुक्तिः सगुणवेदनात् । महातात्पर्यमुख्यस्य विरोधादत एव हि ।।116।।
दोषित्वनिर्गुणत्वाल्पगुणत्वादि कथञ्चन । नार्थः श्रुतिपुराणादेः तद्विरुद्धोखलिस्य च ।।117।।
अर्थः स्वयं विनिर्णीतो वासुदेवेन सादरम् । इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।।118।।
एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत । इत्यतोखलिसच्छास्त्रविरुद्धत्वेन नानुमा ।।119।।
वर्तते तत्र तेनेशो निर्णीतोखलिसद्गुणः । न च चित्त्वादभिन्नत्वं जीवस्येशवदाप्यते ।।120।।
।। उपमाधिकरणम् ।।
यत आभासतामेव श्रुतिरस्य वदत्यलम् । यथैषा पुरुषे छाया एतस्मिन्नेतदाततम् ।।121।।
छाया यथा पुंसदृशा पुमधीना च दृश्यते । एवमेवात्मकाः सर्वे ब्रह्माद्याः परमात्मनः ।।122।।
सत्ताप्रतीतिकार्येषु पुमधीनो यथेयते । आभास एवं पुरुषा मुक्ताश्च परमात्मनः ।।123।।
छाया विष्णो रमा तस्याश्छाया धाता विशेषकौ । तस्येन्द्रकामौ च तयोस्तयोरन्येखिला अपि ।।124।।
हरेबर्‌रह्मास्य गीस्तस्या विशेषाविन्द्र एतयोः । मारश्चाभासकाः सर्व एतयोस्तदधीनतः ।।125।।
सर्वेल्पशक्तयश्चैव पूर्णशक्तिः परो हरिः । चेतनत्वेपि भिन्नास्ते तस्मादेतेन सर्वदा ।।126।।
इत्यादिश्रुतिवाक्येभ्यो ज्ञायते भेद एव हि । आभासत्वं हि निर्णीतं जीवस्य परमात्मनः ।।127।।
तन्न युक्तं यदाभास उपाध्यायत्त ईयते । उपाध्यायत्तताभावादाभासत्वविरोधतः ।।128।।
चेतनत्वेन चांशत्वात् समुदायैक्यमापतेत् । अतः पृथक्त्वमुदितं समुदायांशयोर्भवेत् ।।129।।
ईशाख्या समुदाये स्यादीशरूपेष्विवोदिता । अतो देहाद्युपाधीनामपाये समता भवेत् ।।130।।
ईशरूपैरथाभासा मुख्यतः सूर्यकादिवत् । यदा तदोपाध्यायत्तरूपाणां नांशिता भवेत् ।।131।।
इत्याशङ्कानिवृत्त्यर्थमाह वेदाधिपः प्रभुः । अत एवोपमेत्येव चान्याभासविशेषिताम् ।।132।।
यदुक्तं तदधीनत्वं सर्वावस्थास्वशेषतः । जीवस्य सदृशत्वं च चित्त्वमात्रं न चापरम् ।।133।।
तावन्मात्रेण चाभासो रूपमेषां चिदात्मनाम् । नोपाध्यधीनताद्यैश्च नातिसाम्यं निदर्शने ।।134।।
किञ्चित् सुखादिसादृश्यमपीशेनासुरानृते । तत आभासते नित्यं तद्वदाभासतेपि च ।।135।।
भानमस्तित्वमपि चैवासमन्ताद् यतस्ततः । जीव आभास उद्दिष्टः सदैव परमात्मनः ।।136।।
न जलायत्तसूर्यादिप्रतिबिम्बोपमत्वतः । तदधीनत्वमेवेति किञ्चिद् सादृश्यमेव च ।।137।।
सम्प्रकाशयतः सूत्रगतावखलिमानतः । जीवेशभेददृष्ट्यैव समुदायैकता कुतः ।।138।।
अशेषदोषराहित्यं सर्वशक्तित्वतो हरेः । सर्वोपेतेति कथितमत ऐक्यं क्व दोषिणा ।।139।।
अशेषशक्तियुक्तश्चेत् स्वातन्त्र्याद्दोषवान् कथम् । अनुसन्धानरहितमैक्यं चेदेकता न तत् ।।140।।
चेतनैक्येनुसन्धानं प्रमाणं नैव चापरम् । अनुसन्धानरहितं समुदायैक्यमेव चेत् ।।141।।
चेतनेष्वस्तु तन्नाममात्रमेव यतस्ततः । मुक्तौ स्यादनुसन्धानमित्यपि स्यात् सुदुष्करम् ।।142।।
सर्वज्ञ एकतां नानुसन्धत्ते नैव सा यतः । पञ्चात् स्यादनुसन्धानं चेन्मिथ्याज्ञानिनां भवेत् ।।143।।
विद्यमानानुसन्धानंं न चेदज्ञत्वमापतेत् । असदैक्यं भवेत् पश्चाद्यदि स्यात् सप्तमो रसः ।।144।।
समुदायैक्यमेतस्माद् दूरतोपाकृतं सदा । अतोशेषगुणोन्नद्धं निर्दोषं यावदेव हि ।।145।।
तावदेवेश्वरो नाम तत्र भेदोपि न क्वचित् । नेह नानास्ति किमपि हरयोयमयं हि सः ।।146।।
इत्यादिश्रुतिमानेन जीवांशः सर्व एव च । नियमेनानुसन्धानवन्तो यद्येकता स्वतः ।।147।।
अंशिनोशेषसन्धानमत्यल्पस्यापि विद्यते । भुवि जातेन चांशेन सुखदुःखादि तद्गतम् ।।148।।
अनुभूयते विशेषस्तु कश्चिदीशकृतो भवेत् । ईशस्याचिन्त्यशक्तित्वान्नाशक्यं क्वापि विद्यते ।।149।।
सेशतानुपपन्नैव यदि जीवैकतास्य हि । अनीशस्येशतेत्येव विरुद्धं सर्वमानतः ।।150।।
ईशत्वेनैव विज्ञातमनीशत्वेन चेच्छ्रुतिः । अनीशत्वेन विज्ञातमीशत्वेनाथवादिशेत् ।।151।।
उपजीव्यविरोधेन नैव मानत्वमेष्यति । अत एवेशतासिद्धेर्न किञ्चिच्छक्यमस्य च ।।152।।
ईशत्वेनीशभेदेन श्रुत्या सम्यक्प्रकाशिते । अयुक्तमपि चान्यत्र युक्तं भवति तद्बलात् ।।153।।
अतोैन्यत्रापि यद्दृष्टं तदीशेनैव कल्प्यते । श्रुत्याभासाप्तमपि न हीशत्वपरिपन्थि यत् ।।154।।
ईशोनीशो जगन्मिथ्या दुःखी मुक्तो भिदा न हि । इति प्रतिज्ञाव्याघातः सर्वदोषाधिकाधिकः ।।155।।
इति हि ब्रह्मतर्कोक्तिरतिहेयमतोखिलैः । बुभूषुभिर्मतमिदं जीवेशाभेदवादिनः ।।156।।
नायुक्तमीशितुः किञ्चिदीशत्वस्याविरोधि यत् । यदीशत्वविरोधि स्यात् तदेवायुक्तमञ्जसा ।।157।।
ईशत्वस्याविरोधेन योजयित्वाखिलाः प्रमाः । सिद्धेशत्वेन चायुक्तमपि हीशेन योजयेत् ।।158।।
मानतः प्राप्तमखिलं नामानं योजयेत् क्वचित् । इति हि ब्रह्मतर्कोक्तिरतो युक्तमिहोदितम् ।। 159।।
स चाप्राकृतरूपत्वादरूपः स्वगुणात्मकम् । रूपमस्य शिरःपाणिपादाद्यात्मकमिष्यते ।।160।।
अतो नानित्यता नैव श्रुतिद्वयविरोधिता । यथा हि तैजसस्यैव प्रकाशस्योज्झितावपि ।।161।।
आत्मैव ज्योतिरित्याह जीवस्येशं श्रुतिस्तथा । तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम् ।।162।।
ब्रह्मादीनां च सर्वेषामानन्दादेर्यथाक्रमम् ।
।। स्थानविशेषाधिकरणम् ।।
प्रतिबिम्बवदप्येषामानन्दोन्यगुणा यथा ।।163।।
नारायणगुणाधीनश्चात्यल्पस्तदपेक्षया । तस्माद्भिन्नस्य सततं अन्यज्ज्ञानं परस्य च ।।164।।
अन्यज्ज्ञानं च जीवानामन्य आनन्द ईशता । मुख्येशता परेशस्य गौणी जीवस्य सा यतः ।।165।।
इति श्रुतेः ……. ।
।। पालकत्वाधिकरणम् ।।
….. सृष्टिनाशौ तदधीनावितीरिते । स्वभावत्वात् स्थितेर्नैतदपेक्षेति न युज्यते ।।166।।
यतः स्वभावोप्यखलि ईशायत्तोखलिस्य च ।
।। अव्यक्ताधिकरणम् ।।
अव्यक्तोपि स्वशक्यैव भक्तानां दृश्यते हरिः ।।167।।
।। उभयव्यपदेशाधिकरणम् (अहिकुण्डलाधिकरणम्) ।।
तदभिन्ना गुणा नित्यमपि सर्वे विशेषतः । गुणत्वेन गुणित्वेन भोक्तृभोग्यतया स्थिताः ।।168।।
विशेषात्मतया तेषां नित्यशक्त्यात्मना तथा । नित्यं स्थितेर्न धर्माणां क्रियादीनामनित्यता ।।169।।
न विशेषात्मता चेयमनित्या शक्तिरूपता । सैव यत्सविशेषा स्याद् विशेषोन्यो न चाप्ययम् ।।170।।
स्वनिर्वाहकताहेतोस्तथापि स्याद्विशेषता । विशेषत्वेन विज्ञातेः प्रमाणैरखिलैरपि ।।171।।
ससर्ज सञ्जहारेति विशेषो ह्यवगम्यते । श्रुत्यैव स स एवेति तदभेदश्च गम्यते ।।172।।
भेदो यदि विशेषस्य स भेदो भेदिना कथम् । भिन्नश्चेदनवस्था स्यादभिन्नश्चेत् पुरा न किम् ।।173।।
विशेषोभिन्न एवेति तेन नाभ्युपगम्यते । अभिन्नो निर्विशेषश्चेद्भेदस्तद्भेदता कुतः ।।174।।
अनेनानेन भिन्नोयमिति यत्सविशेषतः । भेद एवैष बहुधा दृश्यते तत्किमुत्तरम् ।।175।।
अभेदभेदयोश्चैव स्वरूपत्वं हि भेदिनः । तयोरप्यविशेषत्वे पर्यायत्वं हि शब्दयोः ।।176।।
अभेदभेदशब्दौ च पर्यायाविति को वदेत् । भेदोन्योन्यमभेदश्च भेदिना चेद्विशेषिता ।।177।।
अविशेषे कथं भेदो भेदिनैकस्तथा भिदा । पुनस्तयोर्विभेदश्च भेदिमात्रत्वतो भवेत् ।।178।।
भेदिनश्चैव भेदस्य विशेषो यदि गम्यते । अभेदाभेदिनोश्चैव किं भेदोभेदभेदयोः ।।179।।
विशेषेणैव सर्वत्र यदि व्यवहृतिभवेत् । कल्पनागौरवायैव किं भेदः कल्प्यते तदा ।।180।।
ऐक्यप्रतीत्यभावेन भेद एव गवाश्वयोः । स एवेति प्रतीतौ हि विशेषो नाम भण्यते ।।181।।
सच्चिदादेरपर्यायसिद्ध्यर्थं मायिनापि हि । अङ्गीकार्यो विशेषोयं यद्यसत्यविशेषणम् ।।182।।
पृथक्पृथग्वारयितुं शब्दान्तरमितीष्यते । मायाविशेषराहित्यविशेषणविशेषिता ।।183।।
सत्यस्यापि भवेत् सा च तथा चेदनवस्थितिः । यदि सत्ये विशेषो न न तदुक्तिर्भवेत् तदा ।।184।।
लक्ष्यते चेत् तेन लक्ष्यमित्यपि स्याद्विशेषिता । पुनः पुनर्लक्षणायामपि स्यादनवस्थितिः ।।185।।
यद्यभावविशेषित्वं स्यादङ्गीकृतमेव ते । असार्वज्ञादिराहित्यमप्येवं ते भविष्यति ।।186।।
तदा सार्वज्ञमेव स्याद्भावार्थत्वान्नञोर्द्वयोः । यदि नैतादृशं ग्राह्यमसुखत्वानिवर्तनात् ।।187।।
असत्त्वाज्ञानतादेश्च स्यादसत्त्वादिकं तदा । अनृतादिविरोधित्वं यद्यस्याभ्युपगम्यते ।।188।।
अनैश्वर्यविरोधित्वमप्येवं किं निवार्यते । अखण्डखण्डनादेवं विशेषोखण्डवादिना ।।189।।
खण्डितेनापि मनसा स्वीकार्योनन्यथागतेः । अखण्डखण्डवादिभ्यां खण्डाखण्डेन चैव तत् ।।190।।
महादरेण शिरसि विशेषो धार्य एव हि । निदर्शनत्रयेणातो भगवानत्यभिन्नताम् ।।191।।
गुणानामादरेणाह तच्च नाभिहितान्वयः । यदाशेषविशेषाणामुक्तिः सामान्यतो भवेत् ।।192।।
पदैकेनाप्युत्तरेण विशेषावगतिर्भवेत् । यतोशेषविशेषाणां वस्तुनास्त्येव चैकता ।।193।।
अतः सामान्यतो ज्ञातः पदान्तरबलात् पुनः । भवेत् विशेषतो ज्ञातस्तेन स्यादन्वितोक्तिता ।।194।।
स्वार्थ एवान्वितो यस्मात् केनचित् तद्विशेषतः । अनेनेति तदुक्त्यैव ज्ञायतेनुभवेन हि ।।195।।
यद्यनन्वितमेवैतत्पदं स्वार्थं वदेदिह । तथान्यान्यपि सर्वाणि कः कुर्यादन्वयं पुनः ।।196।।
व्यापारो न हि शब्दस्य परः स्वार्थप्रकाशनात्‌ । पुमानप्येकवारोक्त्या कृतकृत्यो यदा भवेत् ।।197।।
अन्वयस्य कथं ज्ञानं शब्दार्थत्वं यदास्य च । यदैवानन्वितार्थस्य वचनं तैः पदैर्भवेत् ।।198।।
अनन्वितः स्याच्छब्दार्थो न तदर्थो हि सोन्वयः । निराकाङ्क्षपदान्येव वाक्यमित्युच्यते बुधैः ।।199।।
तत्तदर्थाभिधानेन स्यान्निराकाङ्क्षता च सा । अपूर्तेस्तावदर्थानामकाङ्क्षा पूर्वमिष्यते ।।200।।
कर्मकर्तृक्रियाणां तु पूर्वो कोन्योन्वयो भवेत् । अपूर्तिश्चेत् पदैरुक्तैः किं नृशृङ्गेण पूर्यते ।।201।।
व्यापारश्चेत् पुनस्तेषामनुक्तावपि किं न सः । उक्ते बुद्धिस्थताहेतोर्यदि व्यापार इष्यते ।।202।।
बुद्धिस्थत्वाय यत्नं न कथं कुर्युः पुरैव च । पुरुषाधीनता तेषां यदि पश्चाच्च सा समा ।।203।।
पुमानेवान्वयायैषां यदि पश्चाद्विचेष्टते । अनन्विताभिधानानां स एवार्थान्तरोक्तिषु ।।204।।
यततां शब्दशक्तिश्चेत् तत्र नैवान्वये कथम् । तत्कल्पनागुरुत्वादिदोषेतोभिहितान्वयः ।।205।।
अनुभूतिविरुद्धश्च त्याज्य एव मनीषिभिः । कर्तृशब्दे ह्यभिहिते धर्मसामान्यवेदनात् ।।206।।
विशेषधर्ममन्विच्छन् किमित्येव हि पृच्छति । गुणक्रियादिधर्माणां विशेषे कथिते पुनः ।।207।।
निराकाङ्क्षो भवेद्यस्माच्छब्दा अन्वितवाचकाः । अतोनन्तगुणात्मैको भगवानेक एव तु ।।208।।
उच्यते सर्ववेदैश्च …….. ।
।। परानन्दाधिकरणम् ।।
…. ते चाखलिवलिक्षणाः । सर्वे सर्वगुणात्मानः सर्वकर्तार एव तु ।।209।।
तथापि सविशेषाश्च विद्वद्य्वुत्पत्तितोपि च । तैस्तैः शब्दैश्च भण्यन्ते युज्यते चोपदेशतः ।।210।।
अन्यानन्दादिसादृश्यमानुकूल्यादि नापरम् । पूर्णत्वादि महत्तेषां वैलक्षण्यं श्रुतौ श्रुतम् ।।211।।
पूर्णोशेषनियन्ता च सुस्वादुतम एकलः । गुणोरुसमुदायोयं वासुदेवः सुनिष्कलः ।।212।।
वासुदेवश्रुतिः सैषा गुणान् वक्ति हरेः परान् ।
।। फलाधिकरणम् ।।
स एवाशेषजीवस्थनिःसङ्ख्यानादिकालिकान् ।।213।।
धर्माधर्मान् सदा पश्यन् स्वेच्छया बोधयत्यजः । कांश्चित् तेषां फलं चैव ददाति स्वयमच्युतः ।।214।।
न ते विशेषं कमपि प्रेरणादिकमुच्यते । कुर्युः कदापि तेनायं स्वतन्त्रोनुपचारतः ।।215।।
कर्माणि तानि च पृथक् चेतनान्येव सर्वशः । अचेतनशरीराणि स्वकर्मफलभाञ्जि च ।।216।।
प्रत्येकं तेषु चानन्तकर्माण्येवंविधानि च । तानि चैवमितीशस्य निःसीमा शक्तिरुत्तमा ।।217।।
एकैव ब्रह्महत्या हि वराहहरिणोदिता । ब्रह्मपारस्तवेनैव निष्क्रान्ता राजदेहतः ।।218।।
स्तोत्रस्य तस्य माहात्म्यात् व्याधत्वं गमिता पुनः । प्राप्य ज्ञानं परं चाप तथान्यान्यपि सर्वशः ।।219।।
अनन्तान्युदितान्येवं प्रभुणा कपलिेन हि । संसारे पच्मानानि कर्माण्यपि पृथक् पृथक् ।।220।।
तस्मादनन्तमाहात्म्यगुणपूर्णो जनार्दनः । भक्त्या परमयाराध्य इति पादार्थ ईयते ।।221।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य द्वितीयः पादः ।।