श्रीमद्विष्ण्वाज्ञदिंद जनिसि पवननु केसरी क्षेत्रदल्लि
कंजाक्षि सीतॆगागि लवणजलधियं लंघिसि लंकॆयल्लि ।
इद्दंथा रावणन्नु रघुपन करदि निंगिसि भूमियिंद
कूडिद्दा राघवन्नु भजिसि मॆरॆदि किंपुरुषा खंडदल्लि ॥१॥
आ वायु भीमनागि सुरवर बलदिं कोब्बिदामागदनन्नु
किर्मीरं कीचकन्नु बकमुखखलरं दुष्टदुर्योधनन्नु ।
कूंदु राजाश्वमेध प्रमुखमखगळं माडि कृष्णार्पणॆंदु
राजाधिराजनागि सुजनरपतियु मॆरदनु साधु बंधु ॥२॥
प्राग्-जन्मद्वेषदिंद कलियलि मणिमान् संकराचार्यनागि
ब्रह्माहं निर्गुणोहं वितथ वचनदिं ऎल्लरं कॆडिसलागि ।
अज्ञानाख्यनदिंद सुजनर मतियु म्लानवं पॊंदिरल्लु
श्रीशाज्ञा शिरदि वहिसि कुरुकुल पतियू आदनू मध्वसूर्या ॥३॥
सर्वज्ञ श्रीशनेवे विधिभवमुखरु श्रीहरि दासरेने
सत्येवे ईजगत्तु जनवु त्रिविधवु नित्य पंचप्रभेद ।
ईशाधीनेवे सर्वश्रुतिगिदनुगुणा अंददेवे प्रमाणा
हीगॆंदु मध्वसूर्य तिळिसि सुजनकॆ अदनु दिव्यमोदा ॥४॥
केळॆंदु मायिवादी सकलसुरवनु मंदिगळ्यज्ञनल्ला
जिज्ञास्य ब्रह्मनारायण सकलजगत्परिमितियन्नु बल्ल ।
नीनरियो निन्न नारि हगलु इरळलि जारवामाडुवोदु
ब्रह्माहं निर्गुणॆंदो वितथ वचनवु ह्यांग नीआडवोदु ॥५॥
मायावादिगॆ मानहीनजनकॆ शुद्धिल्लदानायिगॆ
मायि संकरगॆ समीरनगदा पॆट्टिंदले मुक्तियु ।
नित्यंधतम अहुदु ऎंदु तिळिदु अज्ञानवं वर्जिसि
श्रीमुद्रासह गोपिचंदनवन्नु देहंगळल्यर्चिसि ॥६॥
॥इति श्रीवादिराजविरचित कन्नडलघुवायुस्तुतिः समाप्ता॥