विस्तारः (द्रष्टुं नोद्यम्) shrI narasimha mUrti of shAntigrAma, son of rAmAnuja Iyengar and shrIrangamma. विश्वासपितामह्या अग्रजो नरसिंहमूर्तिः कविः। तत्पत्न्या स्वसृसुतया लिखित्वा रक्षितम् अत्र ।