आयादिगणिताध्याय प्रथमोऽध्याय १
श्री विश्वकर्मा उवाच
अथातः सम्प्रवक्ष्यामि आयादिनां लक्षणे
प्रासादनिलये पुरे वापि प्राकर मण्डपे १
वास्तु कर्मेषु सर्वेषु आयादिगणित योजयेत्
इदानीं कथयिष्यामि गणितवास्तुकर्मके २
१
आय
आयत्वं च पृथुत्वे न गुणयेदाकर्मणि
अष्टाभिर्हरेत्भाग यत्शेषं आयादिशु ३
ध्वजाधूमस्तथा सिंह श्वानोवृषखरौगज
ध्वाक्षं चैव समं दृष्ट्वा प्रार्व्यादिषु प्रदक्षिणे ४
ध्वजो सिंहो वृषो गजो शश्यतेश्रुभवेश्मशु
अधमानं खरोध्वाङ्क्षो धूमश्वानःसुखावहा ५
प्रासाद प्रतिमालिङ्गे जगती पीठमण्डपे
वेदी कुण्डेशुचि चैव पताकाछत्र ध्वजादेय ६
अग्निकर्मषु सर्वेषु होमशाला महानसे
थूमोऽग्निकुण्डसंस्थाने होमकर्मगृहेऽपि च ७
आयुधेषु समस्तेषु नृपाणां भवनेषु च
नृपासने सिंहद्वारे सिंहतत्र निवेशयेत् ८
श्वानोम्लेच्छं गृहे प्रोक्तो वेश्यागारे नटस्य च
नृत्यकारेषु सर्वेषु श्वानःश्वानोपजीविनाम् ९
वणिजकर्मषु सर्वेषु भोजनपात्रेषु मण्डपे
वृषास्तुरङ्गशालानां गौशालागोकुलेषु च १०
तत् वितघ्नादिस्वरे वाजित्रे विविधे तथा
कुलालरजाकादिका खरो गर्दभोपजीविनाम् ११
गजश्च गजशालायां सिंहयत्नेन वर्जयेत्
सिंहासने गजं देयं यानस्याय गृहेषु च १२
मठेषु यन्त्रशालासु जिनशालादिकेषु च
ध्वाङ्क्षं चैव प्रदातव्यं शिल्पकर्मो प्रजीविनाम् १३
वृषस्थाने गजं दद्यात् सिंहवृषमहस्तिनौ
ध्वज सर्वेषु दातव्यं वृषो नान्यत्र दीयते १४
प्रासादे मण्डपे बाह्ये गृहे भित्तिस्तु मध्यत १५
आय स्वरूप
यथानामा तथामुखा ध्वजनर ध्वाङ्क्षकाकरूपकं
मुखैः स्वनामा सदशाः नराकार करोदरा १६
हस्तभ्यां तदूरुपाढ्या पादाभ्यां विहङ्गाकृते
सर्वेषां सिंहवह्नीवा प्रबलाश्च महोकटा १७
२
नक्षत्रा
फले चाष्टगुपो तस्मिन् सप्ताविंशति भाजित
यदच्छेषं लभते तत्र नक्षत्र तद्गृहेषु य १८
३
गण
पुनर्वसुश्विनी पुष्य मृगश्रवणरेवती
स्वाति हस्तानुराधाय एतेदेवगणाःस्मृता १९
भरणी रोहिणि आद्रा र्! पूर्वाणि तृतीयं तथा
उत्तरात्रयं श्रैव नवैते मानुषागणा २०
विशाखा कृतिकाश्लेषा मघा च शतभिषास्तथा
चित्रा ज्येष्ठाधनीष्ठा च मूल एते च राक्षसा २१
स्वगणे चोत्तमा प्रीति मध्ये मानवराक्षसा
कलहो देवदैत्यानां मृत्युमानवराक्षसै २२
४
चन्द्र
कृतिकाद्या सप्त सप्त पूर्वादिषु प्रदक्षिणे
अष्टाविंशति ऋक्षाणी ततः चन्द्र मुदियते २३
अग्रतो हरते आयु पृष्ठतो हरतेधन
वामदक्षिणातो चन्द्रो धनधान्यकरस्मृता २४
प्रासादे रात्रवेश्मेषु चन्द्रो दद्यात् अग्रतो
अन्येषां च न दातव्यं श्रीमन्तादि गृहेषु च २५
५
व्यय
नक्षत्रं वसुभिर्भक्त यच्छेषं व्ययो भवेन
समव्ययः पिशाच राक्षसस्य व्ययोऽधिकं २६
व्ययन्यूनो नरोऋक्षो धनन्धान्यकर स्मृता
६
अशङ्क
मूलराशी व्ययक्षिप्यं गृहनामाक्षराणि च २७
त्रिभिरेव हरेद्भागे यच्छेषं तदंशकम्
इन्द्रो यमश्च राजानां अंशके क्रमेण तु २८
प्रमाणं त्रिविधोत्कर्तव्या ज्येष्ठ मध्यम कन्यस
७
तारा
गणयेत्स्वामि नक्षत्रं यावदक्षं गृहस्य च २९
नवभिश्च हरेत्भागं शेषं तारा प्रकीर्तिता
ताराषटश्रुभाप्रोक्ताद्येकाद्विचतुषडाष्टनवके ३०
त्रिपञ्च सप्तभिश्चैव एमितारा विवर्जिता ३१
इति श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्याय आयादिगणिताध्याय
प्रथमोऽध्याय क्रमाङ्क १
पूर्वार्ध