अथ सप्तमोऽध्यायः
कवाटबाह्यगेहकूपादिविधयः
द्वाराण्यङ्गणगेहमध्यसिरयोर्मध्यस्थमध्यान्यधो
कुर्यादङ्गुलकल्पितागमवयोयोनीनि पूर्वादितः
योगावुत्तरतारतुल्यविततौ विस्तारतुल्याङ्घ्रिवह्न्यर्थांशोनघनौ भुवङ्गमपतङ्गाढ्यौ लसद्वाजनौ १
योगादङ्घ्र्यग्निभागाधिकघनयुतनिर्वाजनाधः पटी स्यादूर्ध्वस्थाने तु तुल्योत्तरमिलितनिजाग्रौ च योगौ विधेयौ
योगान्तर्भागनाहो निजदिगुचितयोन्यायवृद्ध्यादियुक्तस्वेष्टायामोन नाहार्धत इह विततिः स्याद् गुणव्यासतो वा २
द्वारोर्ध्वपट्यूर्ध्वमथो गणेशपद्मालयायादवमूर्तिभेदान्
यथेष्टमापाद्य विचित्रपत्रिप्रभेदयुक्तां फलकां विदध्यात् ३
कुड्ये भूयिष्ठविस्तारिणि दिवसकरैर्भाजितेऽन्तर्बहिश्चाप्यद्री ष्वंशान् विधायान्तरविहितसिरालग्नमध्यौ च योगौ
कृत्वा क्वाप्येतयोर्मूर्धनि सुदृढतरामूर्ध्वपट्टीं तदूर्ध्वं
भित्त्यङ्गादीनि कुर्याद् दृढतरशिलया मृत्सुधायोगभेदैः ४
अन्तर्नाहजमन्दिरे घनतरे कार्ये च कुड्ये क्वचिद्
गेहप्राङ्गणपादुकावधि करोतु स्वांशकुड्यं घनम्
तत्तत्प्राङ्गणगेहसूत्रमनुसृत्यैवेष्टकुड्यप्रथानिष्ठं पृष्ठत एव नेयमुदितद्वारोत्तरादीनि च ५
कावाटयुग्मं निजतीव्रयुक्तद्वारप्रथार्धप्रततं विधेयम्
मात्राङ्गुलैर्नेत्रहुताशसङ्ख्यैः सार्धैश्च यद्वाब्धिमितैर्घनं च ६
ऊर्ध्वाधरभ्रमणकार्गलसन्धिपालप्रक्षेपणीयवलयान्यपि पत्रकाणि
तिर्यञ्च्युदञ्चि पुलकार्तवकुड्मलानि
सश्रीमुखेन्दुशकलानि कवाटयोः स्युः ७
द्वाख्यासाब्द्यिबाणोर्म्यवनिधरभुजङ्गांशितैकांशतिव्रव्यासा व्यासार्धपादोनितबहलमिता द्वारतुल्यायतिश्च
कर्तव्या सूत्रपट्टी ज्वलनशरमहीध्रादिकौजस्तनाढ्या
मुक्तादामादिपद्मस्थितमहितरमाकृष्णविघ्नेशयुक्ता ८
माता वामगता कवाटफलका सा सूत्रपट्टयाश्रया
पुत्री दक्षिणगामिनीति सकलद्वारेषु सम्प्रेक्ष्यताम्
द्वारोच्चानलवेदबाणरसभागोच्चां तदुच्चाब्धिबाणोर्म्यद्र य्शङ्घनप्रतानसहिता मा कल्पयेतारमाम् ९
द्वारव्यासपयोधिबाणरससप्तादंशकात्तायतं
कुर्यादर्गलमायतोर्मिगिरिमातङ्गांशतारान्वितम्
विस्तारार्धघनं घनोन्मितलसत्खण्डद्वयं चारमामूलाग्रान्तिकसम्प्रकॢप्तकबलीसम्प्राप्तखण्डान्तरम् १०
अधोर्गलं मातृकवाटसंस्थं पुत्रिगतं चार्गलमूर्ध्वसङ्गि
अथारमामध्यमतीत्य मध्यात् सुकीलयेताथ कवाटपृष्ठे ११
एकजातितरूभिः प्रकल्पितं द्वारपादफलकादिकं शुभम्
अन्यथा यदि वधूकुशीलतां सम्भवेदिति वदन्ति केचन १२
एकं कवाटं यदि वामभागे मध्यादधो वोपरि वारमा स्यात्
तदर्गलं वर्तुलमष्टकोणं वेदाश्रकं वादृढशृङ्खला वा १३
आशाभास्करसूत्रभेदिनि गृहे षष्ठेऽथवा सप्तमे
सूत्रे द्वारमथापरं क्रमवशात् पृष्ठे निजेष्टं पुनः
सव्यार्धे भवनस्य कार्यमुचितैर्योन्यादिभिः संयुतं
चैकैवेच्छति चेत् कवाटफलका वामे भवेन्निष्क्रमे १४
कुर्यात् प्राङ्गणतो गमागमकृते द्वारं महत् पादुके
तद्बाह्येय् पथि पादुकोपरि गतं त्यक्त्वा मसूरोच्छ्रयम्
मार्गव्यासचतुर्गुणेन परिधिः स्वाभीष्टयोनिर्यथा
तद्व्यासं तु तथा करोतु च विदिग्धामास्ति चेत् कुट्टिमम् १५
दण्डात् प्राङ्गणमध्यतोऽब्धिशरषट्सप्तादिसङ्ख्यान् व्यतीत्यादध्यादथ पौष्पदन्तिकपदे द्वारं प्रचारोदितम्
भल्लाटेन्द्र गृहक्षतेष्वपि महाद्वाराण्युपद्वारकाण्यष्टाप्युन्नतभूतले द्वितलतद्वक्त्रादियुक्तानि वा १६
पर्जन्यकोष्ठे च भृशे च पूष्णि भृङ्गेऽपि च द्वारपशोषयोश्च
नागेऽप्यदित्युक्तपदेऽपि चेच्छन्त्यष्टेत्युपद्वारगृहाणि नृणाम् १७
स्तम्भाधस्तारतो वोच्छ्रयरसतुरगोऽष्टांशतो वा प्रतेरप्युत्सेधेनात्र सार्धावनियुगलहुताशोन्मितैश्चात्र वेदी
कर्तव्या कुट्टिमोर्ध्वं तदुपरि चरणैर्युग्मसङ्ख्यैश्च दारुस्तम्भार्धाङ्घ्र्यूनतुल्यप्रततिभिरभितः स्वोत्तराद्यैश्च भित्तिः १८
पत्रमानवशतोङ्गुलवृद्धया वेदिकाविहितनिष्क्रमणं स्यात्
सार्धयुग्मदहनादिमितैस्तैरङ्गुलैर्विहितमुत्तरलम्बात् १९
स्वद्र व्यैरेव वेदीरिह कतिचिदुशन्तीष्टकामृच्छिलाद्यैर्वृक्षैर्वा भिन्नजात्यैरपि च विरचिता दृश्यते सर्वगेहे
अन्तर्नाहेन योन्यन्वितभवनविधौ गर्भगेहोक्तनीत्या
द्वारं तत्पादुकोर्ध्वं न्यसतु पुनरधस्तात् प्रतेर्गर्तगेहे २०
युग्मास्तुलाः स्तम्भलुपादर्धः स्युः
सर्वास्त्वयुग्माः खलु पङ्क्त्यस्ताः
नृगेहनिर्दिष्टकराधिकाश्चेद्
विनाशदास्ताः खलु पङ्क्तयः स्युः २१
प्राचीनेऽग्निसमर्चनादिकमुदीचीने कुटुम्बादिकं
व्यत्यस्य प्रकरोतु वा द्वयमिदं याम्येऽतिथिप्रीणनम्
पाश्चात्त्ये धनसन्निधापनमदो द्वन्द्वं विपर्यस्य वा
शेषार्धे तु तयोस्तथा शयनविद्याभ्यासनाद्यं चरेत् २२
कृत्वा दिङ्नवनागवर्गपदभिन्ने क्षेत्रकेऽन्तर्गतैरष्ट्यङ्काब्धिमितैर्विधातृपदयुक्तं प्राङ्गणं मध्यत
शालाः पङ्क्तियुजार्यकादिकजुषस्तद्बाह्यतस्तद्बहिर्गोष्ठोलूखलवेश्मकादिविलसत्पङ्क्त्यावृतं कल्पयेत् २३
कार्तान्त्यां खलसद्म धान्यभवनं तत्रापि वा नैरृते
कुर्वीताथ धनालयं धनपतौ प्राच्यां तथापाम्पतौ
सिंहे वालितुलाकुलीरभवने धान्यालयोक्तेषु वा
धान्यागारविधिर्धनोदितपदे कुत्रापि चावश्यके २४
गोशालेन्द्र जलेशयोर्वितथपूषाभ्यन्तराले मता
पर्जन्यैन्द्रि पदे तथा कुसुमदन्तद्वारपालान्तरे
भृङ्गे शोषपदेऽथवात्र महिषागारं यमेऽप्युक्षशालास्मिन् क्वाप्यथ वास्तुमर्मविलसच्छूलं समस्तं त्यजेत् २५
क्षेत्रस्य कोणगतरज्जुमतीत्य यानं
नेच्छन्ति केचन गवामखिलासु दिक्षु
मुख्यं वृषं न मृगराट्करणेषु सिंहव्याघ्रौ स्थिरं च करणं शुनि गर्दभाद्याः २६
पर्जन्ये पचनालयं शिखिनि वा मेषे वृषे वानिले
तत्रैवापि च भुक्तिसद्ममकरे चापाम्पतौ चेष्यते
कुम्भे सौख्यगृहं तथैव मकरे वायौ तदावश्यके
कर्तव्यं वृषमेषयोरिदमथो वायौ तथोलूखलम् २७
मीने कूपमतीव मुख्यमुदितं सर्वार्थपुष्टिप्रदं
मेषे चापि घटे च भूतिकृदिदं नक्रे वृषेऽर्थप्रदम्
आपे कूपमथापवत्सकपदे मुख्यं तथैवेन्द्र जित्कोष्ठे दृष्टमपाम्पतौ तु शुभदं नारीक्षयं मारुते २८
कूपं शोभनमन्तरिक्षपदकेऽप्येवं तटाकं हितं
माहेन्द्रे च महीधरे च वरुणे सोमे शिवे मेषभे
वायौ वा निरृतौ च दृष्टमथवा स्नानादिपानादिषु
प्रायो नैकजलं नदीजलमृतेऽत्रान्यत्पृथक् कल्पयेत् २९
आग्नेय्यां भवनस्य कूपखननं पूर्वं कृतं वा तथा
वापी दाहभयादिकं प्रकुरुते तद्वत् फलं दक्षिणे
ग्रामादेरपि दीर्घिकादि कतिचिन्नेच्छन्ति याम्ये तथैवारामो गृहसन्निधौ फणभृतां वासोऽपि नैवेष्यते ३०
राज्ञां धामनि भूसुरस्य च गृहं नित्यार्चनायाङ्गणे
शर्वेन्द्रा ग्निजलेशदिक्षु कुलदैवार्चा प्रतिष्ठादि च
प्रासादादि विधानमीशसुरनाथाग्न्यन्तकाशागतं
केतूत्थं वृषजं करोतु च निरृत्यादौ क्रमाच्छ्रेयसे ३१
सेवितकुलदैवतधामैशनिरृत्यादिके तु वृषजं स्यात्
गृहपुरपत्तननगरग्रामादावभिमुखा भवन्ति तदा ३२
निरङ्गसाङ्गादिविभिन्नगाहप्रतिष्ठिता याः प्रतिमास्तु तासाम्
चलाचलत्वोभयभेदतस्तत्क्रियावशाच्चापि भवेद् विशेषः ३३
सौख्यार्थं धरणीभृतां मणिगृहं मित्रे विहारोऽनिले
व्यायामोऽर्गलके तथैव निरृतौ स्नानादि पर्जन्यके
इन्द्रे तोयपतौ च भुक्तिनिलयं नृत्तादि गान्धर्वके
शस्त्राद्यं निरृतौ गृहक्षतपदे प्राच्ये च शय्यागृहम् ३४
दण्डान्तं समतीत्य वप्रमुदितं मृद्भिः शिलाद्यैस्तथा
श्रेष्ठं तत्परिखा तु मध्यममते शाखावृतिश्चाधमम्
तत्पानादिषु कण्टकिद्रुमलता ग्राह्याश्च वेण्वादयः
कुर्याद् द्र व्यवशादिहैकमुदितान् वृक्षांश्च दिक्षु क्रमात् ३५
एवं निर्माप्य गेहं प्रथममिह वृतस्तन्त्रिवर्यस्तदन्ते
तत्कर्तृन् शिल्पिनस्तान् वलयमणिलसत्कुण्डलाद्यैर्यथेष्टम्
सन्तोष्यापाद्य चैतत् स्वयमपि यजमानेन सम्यङ्मुहूर्ते
गत्वा तद्वास्तुपूजाद्यखिलशुभविधिं साधु कुर्वीत तस्मिन् ३६
कर्ता चाथ क्रियान्ते महितगुरुवरं भोजयित्वा यथेष्टं
गोभूम्याद्यैश्च दत्त्वा विधिवदवहितो दक्षिणां मुख्यरूपाम्
आज्ञामादाय तस्मान्निखिलमपि जनं प्रीणयन् भूरिदानैः
स्वीयैः सार्थं स्वगेहे सुचिरमधिवसेत्पूर्णकामः सुखेन ३७