अथ द्वितीयोऽध्यायः
वास्तुविन्यासविधिः
यन्त्रेणावनतादिना च निपुणो यद्वाम्बुसम्पूरणेनोरविं चारु समीकरोत्वथ दृढं शङ्कुं करार्धायतम्
मूले द्व्यङ्ङ्गुलविस्तृतः क्रमवशादग्रे तदर्धोन्मितव्यासं वृत्ततरं सरोजमुकुलाकाराग्रमाकल्पयेत् १
शङ्कुदीर्घयुगसम्मितसूत्रेणाकलय्य परिवृत्य सुवृत्तम्
वृत्तमध्यमवधार्य सुसूक्ष्मं शङ्कुमत्र सुदृढं निवेशयेत् २
शङ्कुच्छायाग्रभागे त्ववहितहृदयो वृत्तलग्नेऽङ्कयित्वा
प्राह्नान्ते पश्चिमस्यां दिशि तदितरदिश्येवमेवापराह्ने
पाश्चात्त्येऽन्येद्युरप्यङ्कनमपि च विधायाङ्कयोरेतयोरप्यन्तर्भागत्रिभागे नयतु गतदिनोङ्कं तदेवेह सूक्ष्माम् ३
पूर्वापरेद्युः प्रभवाङ्कयुग्ममेवं सुसूक्ष्मं परिकल्पितं यत्
तदङ्कयुग्माहितसूत्रमेव पूर्वापराशाप्रभवं सुसूक्ष्मम् ४
एवं क्षेत्रस्य मध्ये सुविहितमिह यद् ब्रह्मसूत्रं तदाहुस्तन्मध्येऽन्योन्यमन्तर्गतमथ रचयेद् वृत्तयुग्मं च धीमान्
तद्योगात् तिर्यगुद्यज्झषजठरसुषुम्नाध्वना सूत्रमेकं
याम्योदग्गामि सूक्ष्मं रचयतु यमसूत्रं तदित्यामनन्ति ५
तत्सूत्रद्वितयेऽथ दिक्षु चतसृष्वङ्कान् समं कल्पयित्वाङ्कारोपितमध्यकानि सुसमं चत्वारि वृत्तानि च
सिध्यन्त्यत्र विदिक्षु वृत्तयुगलीयोगेन मत्स्याः शिवाग्न्यग्रास्तद्गतसूत्रयुग्ममपि चात्राब्ध्यश्रमाकल्पयेत् ६
सूत्रे प्रागुदगग्रके क्षितितले कृत्वा चतुःखण्डिते
खण्डे कल्पयतु द्विजादिवसतिं शार्वेऽथवा नैरृते
क्षेत्रे विस्तृतिरस्ति चेत् पुनरपि श्रुत्यंशिते गृह्यते
शैवे नैरृतखण्डमेव निरृतौ शैवं शुभं चोभयोः ७
धात्रीतलेऽब्ध्यंशिनि मानुषाख्यं गृहाभिवृद्धिप्रदमैशखण्डम्
देवाह्वयं नैरृतमिष्टदं स्यादुभे शुभे गेहविधौ नराणाम् ८
आग्नेयखण्डं यमसञ्ज्ञितं स्यान्मृतिप्रदं चाखिलवर्ज्यमेतत्
वायव्यमप्यासुरसञ्ज्ञितत्वान्निन्द्यं विशां क्वापि च गृह्यते तत् ९
भूपादिवर्णनियमेन यमोदगायामोपेतमध्यचतुरश्रमहीतले तु
कर्णाध्वना निरृतिमारुतकोणमूलशैवानलाग्रभवसूत्रयुगं हि रज्जुः १०
सूत्रस्य रज्ज्वोरपि चाग्रमूलैर्विद्धे गृहादिस्थितमध्यसूत्रे
हीनायतिप्राङ्गणतश्चतुःशालागारतोऽन्यत्र भवन्ति दोषाः ११
प्रागादि क्रमशः स्याद्वेधफलं पतिवियोगकुष्ठरुजौ
रिपुपीडात्मजधनहान्यनिलरुजः स्वकुलधान्यहान्याद्याः १२
क्षेत्रस्यैशादिखण्डे नवकृतिपदसम्भिन्नवास्त्वङ्गकोष्ठेष्वेकस्यार्कांशितः स्याद् विततिरिह महासूत्ररज्ज्वोः प्रसिद्धा
तत्तद्दिग्वर्गकौष्ठैर्विहितशतपदेष्वेककोष्ठे भभागो
विस्तारं सूत्ररज्ज्वोरहिकृतिपदभिन्नेष्वथैकाष्टिभागः १३

समस्तगेहाङ्गणकूपवापीद्वारादिमध्यस्थितसूत्रवेधः
मिथः समस्तेष्वपि वर्जनीयो रज्ज्वोश्च कोणालयकर्णयोश्च १४
वीथीविस्तृतिकल्पनासु बहुधा दण्डो भवेन्मेदिनीविस्ताराद्गृहकर्तृपूरुषसमोत्सेधोऽत्र तालो मतः
तालैस्तैर्दशनन्दवारणमितैर्दण्डस्त्रिधा तेषु तद्वीथीविस्तृतिमेकतो वितनुयाद् यद्यस्ति भूविस्तृतिः १५
नन्दद्वन्द्वपुटेन वा वृतितया बाह्यादिमध्यान्तिमा
वीथ्यः स्युः परितः पिशाचदिविषद्वित्ताधिभूदण्डिनाम्
नागाम्ब्वग्निविनायकद्रुहिणनाम्नां चासु निन्द्याः स्मृताः
पैशाचाग्न्यहिदण्डिनां गृहविधौ वीथ्यश्चतुर्दिक्ष्वपि १६
यावत्कल्पितमङ्गणं गृहविधौ स्वार्धान्विता तावती
वीथीविस्तृतिरुत्तमाङ्गणसमा मध्या तदल्पाधमा
क्षेत्रेऽल्पे पुनरङ्गणार्धविततां वीथीं प्रकुर्यात् तदा
प्राच्योदीच्यगृहं भवेत् सलिलवीथ्यारूढमेवं च वा १७
कृत्वा दिङ्नवनागवर्गपदभिन्ने क्षेत्रखण्डेपदैराष्ट्यङ्काब्धिमितैर्विधातृपदयुक्तं प्राङ्गणं मद्ध्यतः
शालाः पङ्क्तियुजार्यकादिकजुषा तत् बाह्यतस्तत् बहिर्गोष्ठोलूखलवेश्मकादिविलसत्पङ्क्त्यावृतं कल्पयेत् १७-२
क्षेत्रेऽत्यल्पे तु मध्येऽङ्गणमपि च कृतान्तात्मभूसूत्रयोगात्
किञ्चिन्नीत्वा स्वगत्यापि च भवनचतुष्कं कृतं दृश्यते च
अत्यल्पा एव वीथ्यो ह्यशुभशुभफलान्येवमेवाल्परूपाण्यस्मादीशादिखण्डाद्यधिगतनववीथीविधिर्नेष्यतेऽत्र १८
यावत् प्राङ्गणदैर्घ्यम्मानममुनैकात्यर्धवीथीततं
तेनाष्टादशभूमिमानमिति वा क्षेत्राप्तिरन्तः क्रमात्
मर्यादानियमप्रहीणमनुजागारेऽपि तत्प्राङ्गणादेवं क्षेत्रमितिं करोतु च पुनर्वप्रान्तमौचित्यतः १९
एकीकृत्य गणेशपङ्कजभुवोर्वीथीमथैशेऽथवा
खण्डे नेरृतकेऽत्र वास्तुपदमेकाशीतिखण्डात्मकम्
यद्वा नागकृतिप्रभिन्नमथवा दिग्वर्गखण्डोदितं
कुर्यादेकमिहाङ्गमर्मरचनां वास्तोश्च तद्देवताः २०
नाड्यः प्रागुदगग्रगा दशदशैकाशीतिकोष्ठे शिवाग्न्यग्राः पञ्च पृथङ्नवोर्मिगुणकोष्ठस्थास्तथा रज्जवः
मर्माण्यष्टरसाशुगाब्धिगुणसङ्ख्यानैरकोष्ठस्थितैस्सूत्रैर्योगसमुद्भवानि तु शतं वर्ज्यानि कुड्यादिषु २१
प्राग्वोदक्पदभास्करांशदलमात्रं मर्मसूत्रस्थितैर्नीत्वा विन्यसनान्न मर्मपरिपीडा स्तम्भकुड्यदिषु
वास्तुन्यत्र निपीडिते महिषसिंहानेकपानां शिरो
हैमं कूर्मवराहयोश्च निखनेत् तच्छान्तये शान्तिकृत् २२
एकाशीतिपदे प्रकल्प्य नवकं मध्येऽस्य बाह्यावृतौ
षट्कं दिक्षु विदिक्षु युग्मयुगलं चैकैकशस्तद्बहिः
चत्वारिंशदथैषु पञ्च च विरिञ्चाद्याः पदेषु स्थिता
बाह्येऽष्टावपदस्थितास्त्र्! यधिकपञ्चाशत् स्युरेवं सुराः २३
ईशाद्यं बाहिरावृतिस्थपदकेष्वीशानपर्जन्यकावैन्द्री न्द्रौ रविसत्यकौ भृशरवगव्यादांस्तथा पूषणः
भुयो वै वितथं गृहक्षतयमौ गन्धर्वभृङ्गौ मृगं
पित्राख्यान् प्रतिहारपालमपि सुग्रीवं क्रमात् कल्पयेत् २४
भुयः पुष्पादिदन्तं वरुणमसुरशोषाख्यरोगानिलाहीन्
मुख्यं भल्लाटमिन्द्वर्गलमदितिदिती चेति बाह्यावृतौ स्युः
ईशाद्यावापवत्सार्यकसवितृकसावित्रसञ्ज्ञौ विवस्वानिन्द्रा ख्यश्चेन्द्र जिन्मित्रकशिवशिवजिद्भूभृतोऽन्तर्वृतौ स्युः २५
ब्रह्मा मध्यपदेऽथ शर्वसहितः स्कन्दोऽर्यमाजृम्भकः
प्रागादौ पिलिपिञ्छकश्च चरकीशादौ विदार्याह्वयाः
भूयःपुतनिका च पापपदपूर्वा राक्षसी बाह्यतश्चैतेऽष्टावपदस्थिताश्च परितो देवग्रहास्तद्बहिः २६
आसिद्दैत्यः प्रदृप्तो निजभुजबलवीर्यादिनाक्रान्तकाष्ठानिष्ठो द्वेष्टा सुराणां स तु युधि पतितो विद्धगात्रो धरित्र्! याम्
व्याप्तः सर्वत्र पश्चाद् बहुतरपरिवृत्त्यैव पृथिवीं विमथ्नन्
मर्त्या दुःस्था मुनीन्द्रा स्त्वपि च मखभुजस्तावदेवं बभूवुः २७
सर्वव्याप्तेऽप्यमुष्मिन्नतनु तनुघटाभ्यन्तरे व्योम यद्वत्
तद्वन्नित्यं विशेषान्नगरपुरमहीक्षेत्रखण्डाङ्गणादौ
उत्ताने नैरृताशाविनिहितचरणे यावदीशान्तशीर्षे
जाते तावन्निषेदुः स्थिरमिह विबुधास्तस्य देहे क्षणेन २८
मूर्ध्नीशोऽस्य तु संस्थितो नयनयोः पर्जन्यकश्चादितिश्चापतद्वदने तथा गलतले तस्यापवत्साह्वयः
वामश्रोत्रगतो जयन्त इतरत्रास्यादितिः संस्थिता
वामांसे स्थितवानमर्त्यपतिरप्यंसेऽर्गलो दक्षिणे २९
अर्कादयो वामभुजस्थिताः स्युश्चन्द्रा दयो दक्षिणहस्तगाश्च
वामप्रकोष्ठे सविता च सावित्रोऽन्यत्र रुद्रः शिवजित् प्रकोष्ठे ३०
महिधरार्यौ कुचयोर्विवस्वान् मित्रश्च कुक्षौ द्रुहिणोऽथ नाभौ
इन्द्रो ऽस्य मेढ्रेऽण्डयुगे तु तज्जित् पादद्वये तस्य परे प्रविष्टाः ३१
ता देवता वास्तुशरीरसंस्थाः सन्तर्पितास्त्विष्टफलप्रदाः स्युः
ताश्चेदनिष्टा विपरीतदाः स्युस्तस्माद् विदध्यादिह वास्तुपूजाम् ३२