प्रथमोऽध्यायः
भूपरीक्षापरिग्रहौ
नृसिंहयादवाकारतेजोद्वितयमद्वयम्
राजते नितरां राजराजमङ्गलधामनि १
श्रीमत्कुण्डपुरे विराजति परक्रोडे च तेजः परं
नावानाम्नि च धाम्नि यच्च नितरां मल्लीविहारालये
अश्वत्थारव्यनिके तनेऽपि च पुरे श्रीकेरलाधीश्वरे
सम्म्भूयैतदुरुप्रकाशविषये चित्ते ममोज्जृम्भताम् २
श्रीमङ्गलास्पदसदाश्रयनीलकण्ठप्रेमप्रकर्षनिलयः सकलाभिवन्द्यः
श्रीमद्गिरीन्द्र तनयातनयोऽङ्घ्रिभाजां
कामप्रदो जयति मत्तमतङ्गजास्यः ३
तद्देवपादकमलैकसमाश्रयः कोऽप्युद्योतमानगुरुवर्यकृपाभियोगात्
विद्यापरिश्रमपरो बहुधात्मशुद्ध्यामुद्योगवान् भवति बालविबोधने च ४
येषां श्रुतिप्रणयिनी धिषणा यदीयसङ्कल्पकल्पिततनुः परमेश्वरोऽपि
तेषां महीसुमनसां महनीयभासामुत्तंसये परमुदारपदारविन्दम् ५
निसर्गसंसिद्धसमस्तशिल्पप्रावीण्यमाद्यं द्रुहिणं प्रणम्य
मया मनुष्यालयचन्द्रि कैषा
विलिख्यते मन्दधियां हिताय ६
मयमतयुगलं प्रयोगमञ्जर्यपि च निबन्धनभास्करीययुग्मम्
मनुमतगुरुदेवपद्धतिश्रीहरियजनादिमहागमा जयन्ति ७
मार्कण्डेययुगं पराशरमुरारिप्रोक्तरत्नावलीसारान् काश्यपविश्वकर्ममतयुग्माद्यां कुमारागमम्
सव्याख्यां हरिसंहितां विवरणाद्यं वास्तुविद्यादिकान्
दृष्ट्वा तन्त्रसमुच्चयोक्तमनुसृत्यैवात्र सङ्क्षिप्यते ८
मर्त्यो विप्रादिवर्णेष्विह भवनविधानोत्सुको यः स पूर्वं
विप्रं तद्देशसम्बन्धिनमखिलगुणैरन्वितं संवृणीत
सोऽयं तद्वर्णयोग्यां क्षितिमथ परिकल्प्यात्र पूजादि कृत्वा
वास्तोः शास्त्रोक्तरीत्या गृहमतिनिपूणैः कारुभिः कारयेत ९
वेदागमादिविहितान्यवधार्य विप्रैः
कार्यो विधिः सकलदेवनरालयानाम्
तद्वाक्यतः सकलधामसु मृच्छिलादे
रन्योन्यमेलनमुशन्ति हि कारुकृत्यम् १०
स्थपतिः सूत्रग्राही तक्षकसञ्ज्ञश्च वर्धकिः क्रमशः
स्वोचितकर्मणि दक्षा ग्राह्यास्ते कारवश्चतुर्धेति ११
सर्वशास्त्रविहितक्रियापटुः
सर्वदावहितमानसः शुचिः
धार्मिको विगतमत्सरादिको
यः स च स्थपतिरस्तु सत्यवाक् १२
जानीयात् स्थापनार्हं स्थपतिमथ गुणैः प्रायशस्तेन तुल्यः
सूत्रग्राही सुतो वा स्थपतिमतिगतिप्रेक्षकः शिष्यको वा
स्थूलानां तक्षणात् तक्षक इति कथितः सन्ततं हृष्टचित्तो
दार्वाद्यन्योन्यसम्मेलनपदुरुदितो वर्धकिः सावधानः १३
विना स्थपत्यादिचतुष्टयेन
गृहादि कर्तुं न च शक्यतेऽस्मात्
प्रसादितैस्तैरथ विप्रवर्यः
सुसूक्ष्मधीः कारयतां गृहाणि १४
लक्षणहीने धामनि वसतामशुभानि सम्भवन्त्येव
जन्माद्यवसानान्तं मनसा निश्चित्य कारयेत् तस्मात् १५
तत्र क्रमेण बहुधा धरणीपरीक्षा
दिङ्निर्णयादिशुभवीथिपरिग्रहश्च
धाम्नां प्रमाणविधिरङ्कणकुट्टिमादीन्यङ्गानि बाह्यविधयश्च तथा विधेयाः १६
गोमर्त्यैः फलपुष्पदुग्धतरुभिश्चाढ्या समा प्राक्प्लवा
स्निग्धा धीररवा प्रदश्रिणजलोपेताशुबीजोद्गमा
सम्प्रोक्ता बहुपांसुरक्षयजला तुल्या च शीतोष्णयोः
श्रेष्ठा भूरधमा समुक्तविपरीता मिश्रिता मध्यमा १७
वृत्तार्धेन्दुनिभा त्रिपञ्चरसकोणा शूलशूर्पाकृतिर्मत्स्यानेकपकूर्मपृष्ठकपिलावक्त्रोपमा मेदिनी
भस्माङ्गारतुषास्थिकेशचितिवल्मीकादिभिः संयुता
वर्ज्या मध्यनता सगर्भकुहरा विस्त्रा विदिक्स्थापि च १८
इन्द्रा शादिनतावनी तदितराशाद्युन्नताष्टौ क्रमाद्
गोर्वहन्यान्तकभूतवारिफणभृन्मातङ्गधान्याह्रवयाः
वीथ्योऽत्र क्रमशोऽभिवृद्धिधनहान्यन्तार्थहानिप्रदा
दारिद्यात्मजहानिवित्तशुभदास्तादृक्क्षितौ तस्थुषाम् १९
प्रवासदा मध्यनता धरित्री
मध्योन्नता वित्तसुखादिहन्त्री
वह्न्यादिवाय्वन्तनता धरित्री
प्रायेण दारिद्र य्फंलप्रदा स्यात् २०
मध्योच्चायां धरित्र्! यां प्रथममथ गृहे कल्पिते स्याद् दशाब्दं
वृद्धिः प्रागुन्नतायामपि हुतवहयाम्योन्नतायां शताब्दम्
साहस्राब्दं निरृत्युन्नतधरणितले वारुणे स्यात् तदर्धं
शेषास्वर्काष्टषट्काः शरद इह ततः स्वोक्तरूपं फलं स्यात् २१
पूर्वस्यां वकुलो वटश्च शुभदोऽवाच्यां तथोदुम्बरश्चिञ्चा चाम्बुपतौ तु पिप्पलतरुः सप्तच्छदोऽपि स्मृतः
कौबेर्यां दिशि नागसञ्ज्ञिततरुः प्लक्षश्च संशोभनाः
प्राच्यादौ तु विशेषतः पनसपूगौ केरचूतौ क्रमात् २२
अश्वत्थोऽग्निभयं करोति बहुधा प्लक्षः प्रमादप्रदो
न्यग्रोधः परशस्त्रपातमुदरव्याधिं तथोदुम्बरः
सम्प्रोक्तप्रतिदिक्स्थितास्त्वपि च ते चान्ये सुवर्णात्मकाश्छेद्या मन्दिरतस्तरूच्चयुगसीमाभ्यन्तरस्था यदि २३
स्थाप्या मन्दिरपार्श्वपृष्टदिशि तु श्रीवृक्षबिल्वाभया
व्याधिघ्नामलकीसुरद्रुमपलाशाशोकमालेयकाः
पुन्नागासनचम्पकाश्च खदिरस्तद्वत् कदल्यादयो
जातीनागलतादयोऽपि सकलाः सर्वत्र संशोभनाः २४
अन्तःसारास्तु वृक्षाः पनसतरुमुखाः सर्वसाराश्च शाकाश्चिञ्चाद्यास्तालकेरक्रमुकयवफलाद्या बहिस्सारवृक्षाः
निःसाराः शिग्रुसप्तच्छदशुकतरवः किंशुकाद्याश्च कार्यास्तेष्वाद्या मध्यभागे बहिरपि च ततः सवसारास्ततोऽन्ये २५
कारस्करारुष्करकण्टकिद्रुश्लेष्मातकाक्षद्रुमपीलुनिम्बाः
स्नूहीपिशाचद्रुमहेमदुग्धाः सर्वत्र नेष्टा अपि शिग्रुरन्तः २६
विष्णोः पृष्ठे च वामे नरभवनमनर्थप्रदं दक्षिणे चाप्यग्रे भागे च कालीनरहरिशिवतद्भिन्नसर्वोग्रमूर्तेः
आर्यो निम्नस्थलस्थो यदि मनुजगृहं दक्षिणेऽग्रेऽस्य तस्मादुच्चत्वं नेष्टमिष्टं निकटमपि तदन्यत्र तत्पादभाजाम् २७
व्रीहिक्षेत्रादिदेवालयजलधिनदीतापसागारगोष्ठग्रामादीनामतीवान्तिकमपकुरूते नैकधा मन्दिरेषु
देवागारान्नराणामतिशुभदमिदं किञ्चिदूनं समं वा
तस्मादभ्युन्नतं च द्वितलविधिरयं नेष्यते तत्समीपे २८
विप्रादिक्रमतः कुशेषुवनदूर्वाकाशयुक्ता भुवस्तुल्यातानवितानसिन्धुररसाब्ध्यंशाधिदीर्घा अपि
श्वेता पाटलपीतमेचकरुचश्चाज्यासृगन्नासवामोदाः स्वादुकषायतिक्तकटुकास्वादान्विताश्च स्मृताः २९
विप्राणां भूरवागुन्नतधनदनतोदुम्बराढया शुभा स्यात्
प्राङ्निम्ना वारुणोच्चा चलदलसहिता भूः शुभा बाहुजानाम्
प्रागुच्चाब्धीशनिम्ना वटतरूसहिता भूर्विशां पादजानां
सा सप्लक्षा तथा चेद्यमनतधरणी चान्यथा सर्ववर्ज्याः ३०
सङ्कीर्णरूपा वसुधात्र वर्णैर्गन्धै रसैश्चाखिलवर्जनीया
एनामनालक्षितवर्णचिह्नां नक्तं परीक्षेत निमित्ततश्च ३१
क्ष्मां खात्वामघटं निधाय भृतधान्यं वर्धमानं मुखे
कृत्वा सिच्य घृतं निशासु सितरक्ता पीतकृष्णा दशा
विप्रादिक्रमतः प्रदीप्य विधिवन्नीते मुहूर्ते ज्वलेद्
वर्तिर्यस्य धरास्य तासु सकलास्विद्धासु सर्वोचिता ३२
भूगर्ते जलपूरितेऽत्र विधिवद्द्रोणादिपुष्पं क्षिपेत्
प्रादक्षिण्यगतिः शुभं सुमनसां यद्यन्यथा निन्दितम्
पुष्पो दिक्ष्वथ संस्थिते सति शुभं कोणेषु चेन्निन्दितं
ज्ञात्वेत्यादिशुभाशुभान्यथ समीकुर्यात् क्षमां सूक्ष्मधीः ३३