०५

Detection of criminals througH secret agents in the disguise of holymen

विश्वास-प्रस्तुतिः - 01

01 सत्त्रिप्रयोगाद् ऊर्ध्वं सिद्धव्यञ्जना माणवान् माणवविद्याभिः प्रलोभयेयुः, प्रस्वापनान्तर्धानद्वारापोहमन्त्रेण प्रतिरोधकान्, संवदनमन्त्रेण पारतल्पिकान्

मूलम् - 01

01 सत्त्रिप्रयोगाद् ऊर्ध्वं सिद्धव्यञ्जना माणवान् माणवविद्याभिः प्रलोभयेयुः, प्रस्वापनान्तर्धानद्वारापोहमन्त्रेण प्रतिरोधकान्, संवदनमन्त्रेण पारतल्पिकान्

विश्वास-प्रस्तुतिः - 02

02 तेषां कृत उत्साहानां महान्तं सङ्घं आदाय रात्रावन्यं ग्रामं उद्दिश्यान्यं ग्रामं कृतकस्त्रीपुरुषं गत्वा ब्रूयुः - इह एव विद्याप्रभावो दृश्यतां, कृच्छ्रः परग्रामो गन्तुम् इति

मूलम् - 02

02 तेषां कृत उत्साहानां महान्तं सङ्घं आदाय रात्रावन्यं ग्रामं उद्दिश्यान्यं ग्रामं कृतकस्त्रीपुरुषं गत्वा ब्रूयुः - इह एव विद्याप्रभावो दृश्यतां, कृच्छ्रः परग्रामो गन्तुम् इति

विश्वास-प्रस्तुतिः - 03

03 ततो द्वारापोहमन्त्रेण द्वाराण्यपोह्य प्रविश्यताम् इति ब्रूयुः

मूलम् - 03

03 ततो द्वारापोहमन्त्रेण द्वाराण्यपोह्य प्रविश्यताम् इति ब्रूयुः

विश्वास-प्रस्तुतिः - 04

04 अन्तर्धानमन्त्रेण जाग्रतां आरक्षिणां मध्येन माणवान् अतिक्रामयेयुः

मूलम् - 04

04 अन्तर्धानमन्त्रेण जाग्रतां आरक्षिणां मध्येन माणवान् अतिक्रामयेयुः

विश्वास-प्रस्तुतिः - 05

05 प्रस्वापनमन्त्रेण प्रस्वापयित्वा रक्षिणः शयाभिर्माणवैः सञ्चारयेयुः

मूलम् - 05

05 प्रस्वापनमन्त्रेण प्रस्वापयित्वा रक्षिणः शयाभिर्माणवैः सञ्चारयेयुः

विश्वास-प्रस्तुतिः - 06

06 संवदनमन्त्रेण भार्याव्यञ्जनाः परेषां माणवैः सम्मोदयेयुः

मूलम् - 06

06 संवदनमन्त्रेण भार्याव्यञ्जनाः परेषां माणवैः सम्मोदयेयुः

विश्वास-प्रस्तुतिः - 07

07 उपलब्धविद्याप्रभावाणां पुरश्चरणाऽऽद्यादिशेयुरभिज्ञानार्थम्

मूलम् - 07

07 उपलब्धविद्याप्रभावाणां पुरश्चरणाऽऽद्यादिशेयुरभिज्ञानार्थम्

विश्वास-प्रस्तुतिः - 08

08 कृतलक्षणद्रव्येषु वा वेश्मसु कर्म कारयेयुः

मूलम् - 08

08 कृतलक्षणद्रव्येषु वा वेश्मसु कर्म कारयेयुः

विश्वास-प्रस्तुतिः - 09

09 अनुप्रविष्टा वा एकत्र ग्राहयेयुः

मूलम् - 09

09 अनुप्रविष्टा वा एकत्र ग्राहयेयुः

विश्वास-प्रस्तुतिः - 10

10 कृतलक्षणद्रव्यक्रयविक्रयाधानेषु योगसुरामत्तान् वा ग्राहयेयुः

मूलम् - 10

10 कृतलक्षणद्रव्यक्रयविक्रयाधानेषु योगसुरामत्तान् वा ग्राहयेयुः

विश्वास-प्रस्तुतिः - 11

11 गृहीतान् पूर्वापदानसहायान् अनुयुञ्जीत

मूलम् - 11

11 गृहीतान् पूर्वापदानसहायान् अनुयुञ्जीत

विश्वास-प्रस्तुतिः - 12

12 पुराणचोरव्यञ्जना वा चोरान् अनुप्रविष्टाः तथा एव कर्म कारयेयुर्ग्राहयेयुश्च

मूलम् - 12

12 पुराणचोरव्यञ्जना वा चोरान् अनुप्रविष्टाः तथा एव कर्म कारयेयुर्ग्राहयेयुश्च

विश्वास-प्रस्तुतिः - 13

13 गृहीतान् समाहर्ता पौरजानपदानां दर्शयेत् - चोरग्रहणीं विद्यां अधीते राजा, तस्य उपदेशाद् इमे चोरा गृहीताः, भूयश्च ग्रहीष्यामि, वारयितव्यो वः स्वजनः पापाचारह् इति

मूलम् - 13

13 गृहीतान् समाहर्ता पौरजानपदानां दर्शयेत् - चोरग्रहणीं विद्यां अधीते राजा, तस्य उपदेशाद् इमे चोरा गृहीताः, भूयश्च ग्रहीष्यामि, वारयितव्यो वः स्वजनः पापाचारह् इति

विश्वास-प्रस्तुतिः - 14

14 यं चात्रापसर्प उपदेशेन शम्याप्रतोदादीनां अपहर्तारं जानीयात् तं एषां प्रत्यादिशेत् एष राज्ञः प्रभावः इति

मूलम् - 14

14 यं चात्रापसर्प उपदेशेन शम्याप्रतोदादीनां अपहर्तारं जानीयात् तं एषां प्रत्यादिशेत् एष राज्ञः प्रभावः इति

विश्वास-प्रस्तुतिः - 15

15 पुराणचोरगोपालकव्याधश्वगणिनश्च वनचोराटविकान् अनुप्रविष्टाः प्रभूतकूटहिरण्यकुप्यभाण्डेषु सार्थव्रजग्रामेष्वेनान् अभियोजयेयुः

मूलम् - 15

15 पुराणचोरगोपालकव्याधश्वगणिनश्च वनचोराटविकान् अनुप्रविष्टाः प्रभूतकूटहिरण्यकुप्यभाण्डेषु सार्थव्रजग्रामेष्वेनान् अभियोजयेयुः

विश्वास-प्रस्तुतिः - 16

16 अभियोगे गूढबलैर्घातयेयुः, मदनरसयुक्तेन वा पथ्य्ऽदनेन

मूलम् - 16

16 अभियोगे गूढबलैर्घातयेयुः, मदनरसयुक्तेन वा पथ्य्ऽदनेन

विश्वास-प्रस्तुतिः - 17

17 गृहीतलोप्त्रभारान् आयतगतपरिश्रान्तान् प्रस्वपतः प्रहवणेषु योगसुरामत्तान् वा ग्राहयेयुः

मूलम् - 17

17 गृहीतलोप्त्रभारान् आयतगतपरिश्रान्तान् प्रस्वपतः प्रहवणेषु योगसुरामत्तान् वा ग्राहयेयुः

विश्वास-प्रस्तुतिः - 18

18ab पूर्ववच्च गृहीत्वा एनान् समाहर्ता प्ररूपयेत् ।
18chd सर्वज्ञख्यापनं राज्ञः कारयन् राष्ट्रवासिषु (इति)

मूलम् - 18

18ab पूर्ववच्च गृहीत्वा एनान् समाहर्ता प्ररूपयेत् ।
18chd सर्वज्ञख्यापनं राज्ञः कारयन् राष्ट्रवासिषु (इति)