१८

Superintendent of the armoury

विश्वास-प्रस्तुतिः - 01

01 आयुधागाराध्यक्षः साङ्ग्रामिकं दौर्गकर्मिकं परपुराभिघातिकं च यन्त्रं आयुधं आवरणं उपकरणं च तज्जातकारुशिल्पिभिः कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभिः कारयेत्, स्वभूमिषु च स्थापयेत्

मूलम् - 01

01 आयुधागाराध्यक्षः साङ्ग्रामिकं दौर्गकर्मिकं परपुराभिघातिकं च यन्त्रं आयुधं आवरणं उपकरणं च तज्जातकारुशिल्पिभिः कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभिः कारयेत्, स्वभूमिषु च स्थापयेत्

विश्वास-प्रस्तुतिः - 02

02 स्थानपरिवर्तनं आतपप्रवातप्रदानं च बहुशः कुर्यात्

मूलम् - 02

02 स्थानपरिवर्तनं आतपप्रवातप्रदानं च बहुशः कुर्यात्

विश्वास-प्रस्तुतिः - 03

03 ऊष्म उपस्नेहक्रिमिभिरुपहन्यमानं अन्यथा स्थापयेत्

मूलम् - 03

03 ऊष्म उपस्नेहक्रिमिभिरुपहन्यमानं अन्यथा स्थापयेत्

विश्वास-प्रस्तुतिः - 04

04 जातिरूपलक्षणप्रमाणागममूल्यनिक्षेपैश्च उपलभेत

मूलम् - 04

04 जातिरूपलक्षणप्रमाणागममूल्यनिक्षेपैश्च उपलभेत

विश्वास-प्रस्तुतिः - 05

05 सर्वतोभद्रजामदग्न्यबहुमुखविश्वासघातिसङ्घाटीयानकपर्जन्यकबाहु।ऊर्ध्वबाह्व्ऽर्धबाहूनि स्थितयन्त्राणि

मूलम् - 05

05 सर्वतोभद्रजामदग्न्यबहुमुखविश्वासघातिसङ्घाटीयानकपर्जन्यकबाहु।ऊर्ध्वबाह्व्ऽर्धबाहूनि स्थितयन्त्राणि

विश्वास-प्रस्तुतिः - 06

06 पाञ्चालिकदेवदण्डसूकरिकामुसलयष्टिहस्तिवारकतालवृन्तमुद्गरगदास्पृक्तलाकुद्दालास्फाटिम उत्पाटिम उद्घाटिमशतघ्नित्रिशूलचक्राणि चलयन्त्राणि

मूलम् - 06

06 पाञ्चालिकदेवदण्डसूकरिकामुसलयष्टिहस्तिवारकतालवृन्तमुद्गरगदास्पृक्तलाकुद्दालास्फाटिम उत्पाटिम उद्घाटिमशतघ्नित्रिशूलचक्राणि चलयन्त्राणि

विश्वास-प्रस्तुतिः - 07

07 शक्तिप्रासकुन्तहाटकभिण्डिपालशूलतोमरवराहकर्णकणयकर्पणत्रासिकादीनि च हुलमुखानि

मूलम् - 07

07 शक्तिप्रासकुन्तहाटकभिण्डिपालशूलतोमरवराहकर्णकणयकर्पणत्रासिकादीनि च हुलमुखानि

विश्वास-प्रस्तुतिः - 08

08 तालचापदारवशार्ङ्गाणि कार्मुककोदण्डद्रूणा धनूंषि

मूलम् - 08

08 तालचापदारवशार्ङ्गाणि कार्मुककोदण्डद्रूणा धनूंषि

विश्वास-प्रस्तुतिः - 09

09 मूर्वाऽर्कशनगवेधुवेणुस्नायूनि ज्याः

मूलम् - 09

09 मूर्वाऽर्कशनगवेधुवेणुस्नायूनि ज्याः

विश्वास-प्रस्तुतिः - 10

10 वेणुशरशलाकादण्डासननाराचाश्च इषवः

मूलम् - 10

10 वेणुशरशलाकादण्डासननाराचाश्च इषवः

विश्वास-प्रस्तुतिः - 11

11 तेषां मुखानि छेदनभेदनताडनान्यायसास्थिदारवाणि

मूलम् - 11

11 तेषां मुखानि छेदनभेदनताडनान्यायसास्थिदारवाणि

विश्वास-प्रस्तुतिः - 12

12 निस्त्रिंशमण्डलाग्रासियष्टयः खड्गाः

मूलम् - 12

12 निस्त्रिंशमण्डलाग्रासियष्टयः खड्गाः

विश्वास-प्रस्तुतिः - 13

13 खड्गमहिषवारणविषाणदारुवेणुमूलानि त्सरवः

मूलम् - 13

13 खड्गमहिषवारणविषाणदारुवेणुमूलानि त्सरवः

विश्वास-प्रस्तुतिः - 14

14 परशुकुठारपट्टसखनित्रकुद्दालक्रकचकाण्डच्छेदनाः क्षुरकल्पाः

मूलम् - 14

14 परशुकुठारपट्टसखनित्रकुद्दालक्रकचकाण्डच्छेदनाः क्षुरकल्पाः

विश्वास-प्रस्तुतिः - 15

15 यन्त्रगोष्पणमुष्टिपाषाणरोचनीदृषदश्चाश्मायुधानि

मूलम् - 15

15 यन्त्रगोष्पणमुष्टिपाषाणरोचनीदृषदश्चाश्मायुधानि

विश्वास-प्रस्तुतिः - 16

16 लोहजालिकापट्टकवचसूत्रकङ्कटशिंशुमारकखड्गिधेनुकहस्तिगोचर्मखुरशृङ्गसङ्घातं वर्माणि

मूलम् - 16

16 लोहजालिकापट्टकवचसूत्रकङ्कटशिंशुमारकखड्गिधेनुकहस्तिगोचर्मखुरशृङ्गसङ्घातं वर्माणि

विश्वास-प्रस्तुतिः - 17

17 शिरस्त्राणकण्ठत्राणकूर्पासकञ्चुकवारवाणपट्टनाग उदरिकाः पेटीचर्महस्तिकर्णतालमूलधमनिकाकपाटकिटिकाऽप्रतिहतबलाहकान्ताश्चावरणाणि

मूलम् - 17

17 शिरस्त्राणकण्ठत्राणकूर्पासकञ्चुकवारवाणपट्टनाग उदरिकाः पेटीचर्महस्तिकर्णतालमूलधमनिकाकपाटकिटिकाऽप्रतिहतबलाहकान्ताश्चावरणाणि

विश्वास-प्रस्तुतिः - 18

18 हस्तिरथवाजिनां योग्याभाण्डं आलङ्कारिकं सम्नाहकल्पनाश्च उपकरणानि

मूलम् - 18

18 हस्तिरथवाजिनां योग्याभाण्डं आलङ्कारिकं सम्नाहकल्पनाश्च उपकरणानि

विश्वास-प्रस्तुतिः - 19

19 ऐन्द्रजालिकं औपनिषदिकं च कर्म

मूलम् - 19

19 ऐन्द्रजालिकं औपनिषदिकं च कर्म

विश्वास-प्रस्तुतिः - 20

20ab कर्मान्तानां च - इच्छां आरम्भनिष्पत्तिं प्रयोगं व्याजं उद्दयम् ।
20chd क्षयव्ययौ च जानीयात् कुप्यानां आयुध ईश्वरः (इति)

मूलम् - 20

20ab कर्मान्तानां च - इच्छां आरम्भनिष्पत्तिं प्रयोगं व्याजं उद्दयम् ।
20chd क्षयव्ययौ च जानीयात् कुप्यानां आयुध ईश्वरः (इति)