१४

Activity of the goldsmitH in the market-highRay

विश्वास-प्रस्तुतिः - 01

01 सौवर्णिकः पौरजानपदानां रूप्यसुवर्णं आवेशनिभिः कारयेत्

मूलम् - 01

01 सौवर्णिकः पौरजानपदानां रूप्यसुवर्णं आवेशनिभिः कारयेत्

विश्वास-प्रस्तुतिः - 02

02 निर्दिष्टकालकार्यं च कर्म कुर्युः, अनिर्दिष्टकालं कार्यापदेशम्

मूलम् - 02

02 निर्दिष्टकालकार्यं च कर्म कुर्युः, अनिर्दिष्टकालं कार्यापदेशम्

विश्वास-प्रस्तुतिः - 03

03 कार्यस्यान्यथाकरणे वेतननाशः, तद्द्विगुणश्च दण्डः

मूलम् - 03

03 कार्यस्यान्यथाकरणे वेतननाशः, तद्द्विगुणश्च दण्डः

विश्वास-प्रस्तुतिः - 04

04 कालातिपातने पादहीनं वेतनं तद्द्विगुणश्च दण्डः

मूलम् - 04

04 कालातिपातने पादहीनं वेतनं तद्द्विगुणश्च दण्डः

विश्वास-प्रस्तुतिः - 05

05 यथावर्णप्रमाणं निक्षेपं गृह्णीयुः तथाविधं एवार्पयेयुः

मूलम् - 05

05 यथावर्णप्रमाणं निक्षेपं गृह्णीयुः तथाविधं एवार्पयेयुः

विश्वास-प्रस्तुतिः - 06

06 कालान्तराद् अपि च तथाविधं एव प्रतिगृह्णीयुः, अन्यत्र क्षीणपरिशीर्णाभ्याम्

मूलम् - 06

06 कालान्तराद् अपि च तथाविधं एव प्रतिगृह्णीयुः, अन्यत्र क्षीणपरिशीर्णाभ्याम्

विश्वास-प्रस्तुतिः - 07

07 आवेशनिभिः सुवर्णपुद्गललक्षणप्रयोगेषु तत्तज् जानीयात्

मूलम् - 07

07 आवेशनिभिः सुवर्णपुद्गललक्षणप्रयोगेषु तत्तज् जानीयात्

विश्वास-प्रस्तुतिः - 08

08 तप्तकलधौतकयोः काकणिकः सुवर्णे क्षयो देयः

मूलम् - 08

08 तप्तकलधौतकयोः काकणिकः सुवर्णे क्षयो देयः

विश्वास-प्रस्तुतिः - 09

09 तीक्ष्णकाकणी - रूप्यद्विगुणः - रागप्रक्षेपः, तस्य षड्भागः क्षयः

मूलम् - 09

09 तीक्ष्णकाकणी - रूप्यद्विगुणः - रागप्रक्षेपः, तस्य षड्भागः क्षयः

विश्वास-प्रस्तुतिः - 10

10 वर्णहीने माषावरे पूर्वः साहसदण्डः, प्रमाणहीने मध्यमः, तुलाप्रतिमान उपधावुत्तमः, कृतभाण्ड उपधौ च

मूलम् - 10

10 वर्णहीने माषावरे पूर्वः साहसदण्डः, प्रमाणहीने मध्यमः, तुलाप्रतिमान उपधावुत्तमः, कृतभाण्ड उपधौ च

विश्वास-प्रस्तुतिः - 11

11 सौवर्णिकेनादृष्टं अन्यत्र वा प्रयोगं कारयतो द्वादशपणो दण्डः

मूलम् - 11

11 सौवर्णिकेनादृष्टं अन्यत्र वा प्रयोगं कारयतो द्वादशपणो दण्डः

विश्वास-प्रस्तुतिः - 12

12 कर्तुर्द्विगुणः स-अपसारश्चेत्

मूलम् - 12

12 कर्तुर्द्विगुणः स-अपसारश्चेत्

विश्वास-प्रस्तुतिः - 13

13 अनपसारः कण्टकशोधनाय नीयेत

मूलम् - 13

13 अनपसारः कण्टकशोधनाय नीयेत

विश्वास-प्रस्तुतिः - 14

14 कर्तुश्च द्विशतो दण्डः पणच्छेदनं वा

मूलम् - 14

14 कर्तुश्च द्विशतो दण्डः पणच्छेदनं वा

विश्वास-प्रस्तुतिः - 15

15 तुलाप्रतिमानभाण्डं पौतवहस्तात् क्रीणीयुः

मूलम् - 15

15 तुलाप्रतिमानभाण्डं पौतवहस्तात् क्रीणीयुः

विश्वास-प्रस्तुतिः - 16

16 अन्यथा द्वादशपणो दण्डः

मूलम् - 16

16 अन्यथा द्वादशपणो दण्डः

विश्वास-प्रस्तुतिः - 17

17 घनं सुषिरं सम्यूह्यं अवलेप्यं सङ्घात्यं वासितकं च कारुकर्म

मूलम् - 17

17 घनं सुषिरं सम्यूह्यं अवलेप्यं सङ्घात्यं वासितकं च कारुकर्म

विश्वास-प्रस्तुतिः - 18

18 तुलाविषमं अपसारणं विस्रावणं पेटकः पिङ्कश्च इति हरण उपायाः

मूलम् - 18

18 तुलाविषमं अपसारणं विस्रावणं पेटकः पिङ्कश्च इति हरण उपायाः

विश्वास-प्रस्तुतिः - 19

19 सम्नामिन्युत्कीर्णिका भिन्नमस्तक उपकण्ठी कुशिक्या सकटुकक्ष्या परिवेल्याऽयस्कान्ता च दुष्टतुलाः

मूलम् - 19

19 सम्नामिन्युत्कीर्णिका भिन्नमस्तक उपकण्ठी कुशिक्या सकटुकक्ष्या परिवेल्याऽयस्कान्ता च दुष्टतुलाः

विश्वास-प्रस्तुतिः - 20

20 रूप्यस्य द्वौ भागावेकः शुल्बस्य त्रिपुटकम्

मूलम् - 20

20 रूप्यस्य द्वौ भागावेकः शुल्बस्य त्रिपुटकम्

विश्वास-प्रस्तुतिः - 21

21 तेनाकरोद् गतं अपसार्यते तत्त्रिपुटकापसारितम्

मूलम् - 21

21 तेनाकरोद् गतं अपसार्यते तत्त्रिपुटकापसारितम्

विश्वास-प्रस्तुतिः - 22

22 शुल्बेन शुल्बापसारितं, वेल्लकेन वेल्लकापसारितं, शुल्बार्धसारेण हेम्ना हेमापसारितम्

मूलम् - 22

22 शुल्बेन शुल्बापसारितं, वेल्लकेन वेल्लकापसारितं, शुल्बार्धसारेण हेम्ना हेमापसारितम्

विश्वास-प्रस्तुतिः - 23

23 मूकमूषा पूतिकिट्टः करटुकमुखं नाली सन्दंशो जोङ्गनी सुवर्चिकालवणं तद् एव सुवर्णं इत्यपसारणमार्गाः

मूलम् - 23

23 मूकमूषा पूतिकिट्टः करटुकमुखं नाली सन्दंशो जोङ्गनी सुवर्चिकालवणं तद् एव सुवर्णं इत्यपसारणमार्गाः

विश्वास-प्रस्तुतिः - 24

24 पूर्वप्रणिहिता वा पिण्डवालुका मूषाभेदाद् अग्निष्ठाद् उद्ध्रियन्ते

मूलम् - 24

24 पूर्वप्रणिहिता वा पिण्डवालुका मूषाभेदाद् अग्निष्ठाद् उद्ध्रियन्ते

विश्वास-प्रस्तुतिः - 25

25 पश्चाद् बन्धने आचितकपत्त्रपरीक्षायां वा रूप्यरूपेण परिवर्तनं विस्रावणं, पिण्डवालुकानां लोहपिण्डवालुकाभिर्वा

मूलम् - 25

25 पश्चाद् बन्धने आचितकपत्त्रपरीक्षायां वा रूप्यरूपेण परिवर्तनं विस्रावणं, पिण्डवालुकानां लोहपिण्डवालुकाभिर्वा

विश्वास-प्रस्तुतिः - 26

26 गाढश्चाभ्युद्धार्यश्च पेटकः सम्यूह्यावलेप्यसङ्घात्येषु क्रियते

मूलम् - 26

26 गाढश्चाभ्युद्धार्यश्च पेटकः सम्यूह्यावलेप्यसङ्घात्येषु क्रियते

विश्वास-प्रस्तुतिः - 27

27 सीसरूपं सुवर्णपत्त्रेणावलिप्तं अभ्यन्तरं अष्टकेन बद्धं गाढपेटकः

मूलम् - 27

27 सीसरूपं सुवर्णपत्त्रेणावलिप्तं अभ्यन्तरं अष्टकेन बद्धं गाढपेटकः

विश्वास-प्रस्तुतिः - 28

28 स एव पटलसम्पुटेष्वभ्युद्धार्यः

मूलम् - 28

28 स एव पटलसम्पुटेष्वभ्युद्धार्यः

विश्वास-प्रस्तुतिः - 29

29 पत्त्रं आश्लिष्टं यमकपत्त्रं वाऽवलेप्येषु क्रियते

मूलम् - 29

29 पत्त्रं आश्लिष्टं यमकपत्त्रं वाऽवलेप्येषु क्रियते

विश्वास-प्रस्तुतिः - 30

30 शुल्बं तारं वा गर्भः पत्त्राणां सङ्घात्येषु क्रियते

मूलम् - 30

30 शुल्बं तारं वा गर्भः पत्त्राणां सङ्घात्येषु क्रियते

विश्वास-प्रस्तुतिः - 31

31 शुल्बरूपं सुवर्णपत्त्रसंहतं प्रमृष्टं सुपार्श्वं, तद् एव यमकपत्त्रसंहतं प्रमृष्टं ताम्रताररुपं च उत्तरवर्णकः

मूलम् - 31

31 शुल्बरूपं सुवर्णपत्त्रसंहतं प्रमृष्टं सुपार्श्वं, तद् एव यमकपत्त्रसंहतं प्रमृष्टं ताम्रताररुपं च उत्तरवर्णकः

विश्वास-प्रस्तुतिः - 32

32 तद् उभयं तापनिकषाभ्यां निह्शब्द उल्लेखनाभ्यां वा विद्यात्

मूलम् - 32

32 तद् उभयं तापनिकषाभ्यां निह्शब्द उल्लेखनाभ्यां वा विद्यात्

विश्वास-प्रस्तुतिः - 33

33 अभ्युद्धार्यं बदराम्ले लवण उदके वा सादयन्ति इति पेटकः

मूलम् - 33

33 अभ्युद्धार्यं बदराम्ले लवण उदके वा सादयन्ति इति पेटकः

विश्वास-प्रस्तुतिः - 34

34 घने सुषिरे वा रूपे सुवर्णमृन्मालुकाहिङ्गुलुककल्पो वा तप्तोऽवतिष्ठते

मूलम् - 34

34 घने सुषिरे वा रूपे सुवर्णमृन्मालुकाहिङ्गुलुककल्पो वा तप्तोऽवतिष्ठते

विश्वास-प्रस्तुतिः - 35

35 दृढवास्तुके वा रूपे वालुकामिश्रं जतु गान्धारपङ्को वा तप्तोऽवतिष्ठते

मूलम् - 35

35 दृढवास्तुके वा रूपे वालुकामिश्रं जतु गान्धारपङ्को वा तप्तोऽवतिष्ठते

विश्वास-प्रस्तुतिः - 36

36 तयोः तापनं अवध्वंसनं वा शुद्धिः

मूलम् - 36

36 तयोः तापनं अवध्वंसनं वा शुद्धिः

विश्वास-प्रस्तुतिः - 37

37 स-परिभाण्डे वा रूपे लवणं उल्कया कटुशर्करया तप्तं अवतिष्ठते

मूलम् - 37

37 स-परिभाण्डे वा रूपे लवणं उल्कया कटुशर्करया तप्तं अवतिष्ठते

विश्वास-प्रस्तुतिः - 38

38 तस्य क्वाथनं शुद्धिः

मूलम् - 38

38 तस्य क्वाथनं शुद्धिः

विश्वास-प्रस्तुतिः - 39

39 अभ्रपटलं अष्टकेन द्विगुणवास्तुके वा रूपे बध्यते

मूलम् - 39

39 अभ्रपटलं अष्टकेन द्विगुणवास्तुके वा रूपे बध्यते

विश्वास-प्रस्तुतिः - 40

40 तस्यापिहितकाचकस्य उदके निमज्जत एकदेशः सीदति, पटलान्तरेषु वा सूच्या भिद्यते

मूलम् - 40

40 तस्यापिहितकाचकस्य उदके निमज्जत एकदेशः सीदति, पटलान्तरेषु वा सूच्या भिद्यते

विश्वास-प्रस्तुतिः - 41

41 मणयो रूप्यं सुवर्णं वा घनसुषिराणां पिङ्कः

मूलम् - 41

41 मणयो रूप्यं सुवर्णं वा घनसुषिराणां पिङ्कः

विश्वास-प्रस्तुतिः - 42

42 तस्य तापनं अवध्वंसनं वा शुद्धिः । इति पिङ्कः

मूलम् - 42

42 तस्य तापनं अवध्वंसनं वा शुद्धिः । इति पिङ्कः

विश्वास-प्रस्तुतिः - 43

43 तस्माद् वज्रमणिमुक्ताप्रवालरूपाणां जातिरूपवर्णप्रमाणपुद्गललक्षणान्युपलभेत

मूलम् - 43

43 तस्माद् वज्रमणिमुक्ताप्रवालरूपाणां जातिरूपवर्णप्रमाणपुद्गललक्षणान्युपलभेत

विश्वास-प्रस्तुतिः - 44

44 कृतभाण्डपरीक्षायां पुराणभाण्डप्रतिसंस्कारे वा चत्वारो हरण उपायाः - परिकुट्टनं अवच्छेदनं उल्लेखनं परिमर्दनं वा

मूलम् - 44

44 कृतभाण्डपरीक्षायां पुराणभाण्डप्रतिसंस्कारे वा चत्वारो हरण उपायाः - परिकुट्टनं अवच्छेदनं उल्लेखनं परिमर्दनं वा

विश्वास-प्रस्तुतिः - 45

45 पेटकापदेशेन पृषतं गुणं पिटकां वा यत् परिशातयन्ति तत्परिकुट्टनम्

मूलम् - 45

45 पेटकापदेशेन पृषतं गुणं पिटकां वा यत् परिशातयन्ति तत्परिकुट्टनम्

विश्वास-प्रस्तुतिः - 46

46 यद्द्विगुणवास्तुकानां वा रूपे सीसरूपं प्रक्षिप्याभ्यन्तरं अवच्छिन्दन्ति तद् अवच्छेदनम्

मूलम् - 46

46 यद्द्विगुणवास्तुकानां वा रूपे सीसरूपं प्रक्षिप्याभ्यन्तरं अवच्छिन्दन्ति तद् अवच्छेदनम्

विश्वास-प्रस्तुतिः - 47

47 यद् घनानां तीक्ष्णेन उल्लिखन्ति तद् उल्लेखनम्

मूलम् - 47

47 यद् घनानां तीक्ष्णेन उल्लिखन्ति तद् उल्लेखनम्

विश्वास-प्रस्तुतिः - 48

48 हरितालमनःशिलाहिङ्गुलुकचूर्णानां अन्यतमेन कुरुविन्दचूर्णेन वा वस्त्रं सम्यूह्य यत् परिमृद्नन्ति तत् परिमर्दनम्

मूलम् - 48

48 हरितालमनःशिलाहिङ्गुलुकचूर्णानां अन्यतमेन कुरुविन्दचूर्णेन वा वस्त्रं सम्यूह्य यत् परिमृद्नन्ति तत् परिमर्दनम्

विश्वास-प्रस्तुतिः - 49

49 तेन सौवर्णराजतानि भाण्डानि क्षीयन्ते, न च एषां किञ्चिद् अवरुग्णं भवति

मूलम् - 49

49 तेन सौवर्णराजतानि भाण्डानि क्षीयन्ते, न च एषां किञ्चिद् अवरुग्णं भवति

विश्वास-प्रस्तुतिः - 50

50 भग्नखण्डघृष्टानां सम्यूह्यानां सदृशेनानुमानं कुर्यात्

मूलम् - 50

50 भग्नखण्डघृष्टानां सम्यूह्यानां सदृशेनानुमानं कुर्यात्

विश्वास-प्रस्तुतिः - 51

51 अवलेप्यानां यावद् उत्पाटितं तावद् उत्पाट्यानुमानं कुर्यात्

मूलम् - 51

51 अवलेप्यानां यावद् उत्पाटितं तावद् उत्पाट्यानुमानं कुर्यात्

विश्वास-प्रस्तुतिः - 52

52 विरूपाणां वा तापनं उदकपेषणं च बहुशः कुर्यात्

मूलम् - 52

52 विरूपाणां वा तापनं उदकपेषणं च बहुशः कुर्यात्

विश्वास-प्रस्तुतिः - 53

53 अवक्षेपः प्रतिमानं अग्निर्गण्डिका भण्डिकाधिकरणी पिञ्छः सूत्रं चेल्लं बोल्लनं शिर उत्सङ्गो मक्षिका स्वकाय ईक्षा दृतिरुदकशरावं अग्निष्ठं इति काचं विद्यात्

मूलम् - 53

53 अवक्षेपः प्रतिमानं अग्निर्गण्डिका भण्डिकाधिकरणी पिञ्छः सूत्रं चेल्लं बोल्लनं शिर उत्सङ्गो मक्षिका स्वकाय ईक्षा दृतिरुदकशरावं अग्निष्ठं इति काचं विद्यात्

विश्वास-प्रस्तुतिः - 54

54 राजतानां विस्रं मलग्राहि परुषं प्रस्तीनं विवर्णं वा दुष्टं इति विद्यात्

मूलम् - 54

54 राजतानां विस्रं मलग्राहि परुषं प्रस्तीनं विवर्णं वा दुष्टं इति विद्यात्

विश्वास-प्रस्तुतिः - 55

55ab एवं नवं च जीर्णं च विरूपं चापि भाण्डकम् ।
55chd परीक्षेतात्ययं च एषां यथा उद्दिष्टं प्रकल्पयेत् (इति)

मूलम् - 55

55ab एवं नवं च जीर्णं च विरूपं चापि भाण्डकम् ।
55chd परीक्षेतात्ययं च एषां यथा उद्दिष्टं प्रकल्पयेत् (इति)