२४

भवन्ति चात्र श्लोकाः। ॥३।१।२०॥
समस्याद्याः सह-क्रीडा विवाहाः सङ्गतानि च। समानैर् एव कर्याणि नोत्तमैर् नापि वाधमैर्॥ ॥३।१।२०व्॥
कन्यां गृहीत्वा वर्तेत प्रेष्यवद् यत्र नायकः। तं विद्याद् उच्च-सम्बन्धं परित्यक्तं मनस्विभिः॥ ॥३।१।२१व्॥
स्वामिवद् विचरेद् यत्र बान्धवैः स्वैः पुरस्-कृतः। अ-श्लाघ्यो हीन-सम्बन्धः सो ऽपि सद्भिर् विनिन्द्यते॥ ॥३।१।२२व्॥
परस्पर-सुखास्वादा क्रीडा यत्र प्रयुज्यते। विशेषयन्ती चान्योन्यं सम्बन्धः स विधीयते॥ ॥३।१।२३व्॥
कृत्वापि चोच्च-सम्बन्धं पश्चाज् ज्ञातिषु सन्नमेत्। न त्व् एव हीन-सम्बन्धं कुर्यात् सद्भिर् विनिन्दितम्((७२))॥ ॥३।१।२४व्॥

इति श्रीवात्स्यायनीये काम-सूत्रे साम्प्रयोगिके तृतीये ऽधिकरणे वरण-विधानं सम्बन्ध-निश्चयश् च प्रथमो ऽध्यायः। ॥३।१॥