१७ ब्

((३१))

पुरुषायिते तु [१]सन्दंशो [२]भ्रमरकः [३]प्रेङ्खोलितम्((३२)) इत्य् अधिकानि। ॥२।८।३२॥
बाडवेन लिङ्गम् अवगृह्य निष्कर्षन्त्याः पीडयन्त्या वा चिरावस्थानं [१]सन्दंशः। ॥२।८।३३॥
युक्त-यन्त्रा चक्रवद् भ्रमेद् इति [२]भ्रमरक आभ्यासिकः। ॥२।८।३४॥
तत्रेतरः स्व-जघनम् उत्क्षिपेत्। ॥२।८।३५॥
जघनम् एव दोलायमानं सर्वतो भ्रामयेद् इति [३]प्रेङ्खोलितकम्। ॥२।८।३६॥
युक्त-यन्त्रैव ललाटे ललाटं निधाय विश्राम्येत। ॥२।८।३७॥
विश्रान्तायां च पुरुषस्य पुनर् आवर्तनम्। इति पुरुषायितानि। ॥२।८।३८॥
भवन्ति चात्र श्लोकाः। ॥२।८।३९॥
प्रच्छादित-स्वभावापि गूढाकारापि कामिनी। विवृणोत्य् एव भावं स्वं रागाद् उपरिवर्तिनी॥ ॥२।८।३९व्॥
यथा-शीला भवेन् नारी यथा च रति-लालसा। तस्या एव विचेष्टाभिस् तत् सर्वम् उपलक्षयेत्॥ ॥२।८।४०व्॥
न त्व् एव र्तौ न प्रसूतां न मृगीं न च गर्भिणीम्। न चाति-व्यायतां((३३)) नारीं योजयेत् पुरुषायिते॥ ॥२।८।४१व्॥

इति श्रीवात्यायनीये कामसूत्रे साम्प्रयोगिके द्वितीये ऽधिकरणे पुरुषोपसृप्तानि पुरुषायितं चाष्टमो ऽध्यायः। आदितस् त्रयोदशः। ॥२।८च्॥