उत्तरौष्ठम् अन्तर्-मुखं नयनम् इति मुक्त्वा चुम्बनवद् दशन-रदन-स्थानानि। ॥२।५।१॥
समाः स्निग्ध-च्छाया राग-ग्राहिणो युक्त-प्रमाणा निश्-छिद्रास् तीक्ष्णाग्रा इति दशन-गुणाः। ॥२।५।२॥
कुण्ठा राज्य्-उद्गताः परुषाः विषमाः श्लक्ष्णाः पृथवो विरला इति च दोषाः। ॥२।५।३॥
[१] गूढकम् [२] उच्छूनकं((१४)) [३] बिन्दुर् [४] बिन्दु-माला [५] प्रवाल-मणिर् [६] मणि-माला [७] खण्डाभ्रकं [८] वराह-चर्वितकम् इति दशन-च्छेदन्-विकल्पाः। ॥२।५।४॥
नातिलोहितेन राग-मात्रेण विभावनीयं [१] गूढकम्। ॥२।५।५॥
तद् एव पीडनाद् [२] उच्छूनकम्। ॥२।५।६॥
तद् उभयं बिन्दुर् अधर-मध्य इति। ॥२।५।७॥
उच्छूनकं प्रवाल-मणिश् च कपोले। ॥२।५।८॥
कर्णपूर-चुम्बनं नख-दशन-च्छेद्यम् इति सव्य-कपोल-मण्डनानि। ॥२।५।९॥
दन्तौष्ठ-संयोगाभ्यास-निष्पादनत्वात् [५] प्रवाल-मणि-सिद्धिः। ॥२।५।१०॥
सर्वस्येयं [६] मणि-मालायाश् च। ॥२।५।११॥
अल्प-देशायाश् च त्वचो दशन-द्वय-सन्दंश-जा [३] बिन्दु-सिद्धिः ॥२।५।१२॥
सर्वैर् [४] बिन्दु-मालायाश् च। ॥२।५।१३॥
तस्मान् माला-द्वयम् अपि गल-कक्ष-वङ्क्षण-प्रदेशेषु। ॥२।५।१४॥
ललाटे चोर्वोर् बिन्दु-माला। ॥२।५।१५॥
मण्दलम् इव विषम-कूटक-युक्तं [७] खण्डाभ्रकं स्तन-पृष्ठ एव। ॥२।५।१६॥
संहताः प्रदीर्घा बह्व्यो दशन-पद-राजयस् ताम्रान्तराला [८] वराह-चर्वितकम्। स्तन-पृष्ठ एव। ॥२।५।१७॥
तद् उभयम् अपि चण्ड-वेगयोः। ॥२।५।१८॥
इति दशन-च्छेद्यानि। ॥२।५।१८च्॥
विशेषके कर्णपूरे पुष्प-पीडे ताम्बूल-पलाशे तमाल-पत्त्रे चेति प्रयोज्यागामिषु नख-दशन- च्छेद्यादीन्य् अभियोगिकानि। ॥२।५।१९॥