Overriding
धर्मशास्त्रगतम् एव देशकालानुसारेण परिवर्तनम् अन्यत्र व्याख्यातम् - fluidity-पत्त्रे।
तन् नात्रोच्यते।
लोक-विद्विष्टं धर्मं नाचरेद् इति धर्मशास्त्रम्।
mitAxara says: don’t do विषमविभाग, cow killing during madhuparka etc.. even if it is recommended by the texts, because people hate it.
प्रकृतेर् अत्यन्तं न भिद्येत संस्कृतिः - अन्यथा लोकेनोपेक्ष्यतेतराम्।
धर्मश् च व्यवहारश् च
चरित्रं राजशासनम् ।
चतुष्पाद् व्यवहारो ऽयम्
उत्तरः पूर्व-बाधकः ॥
इति स्मृतिचन्द्रिका।
यद्यदाचर्यते येन धर्म्यं वाऽधर्म्यमेव वा।
देशस्याचरणान्नित्यं चरित्रं तत्प्रकीर्तितम्॥
(स्मृतिचन्द्रिकायां कात्यायनवचनम्)
आङ्ग्लेयादि-प्रेरित-भारत-संविधानादि
धर्माद् अ-पेतप्रायं लोकाचार-रुच्य्-आदि-प्रेरितं
राजाज्ञया, चरित्री-भूत-राजाज्ञया, प्राक्तन-चरित्रेण च युक्तम्।
धर्मस् तेन बाध्यत इति युक्त एव दण्डाभावादि।
Indigenous subversions
Many serious internal subversions arose motivated by:
- Opposition to the proven vaidika way.
- Opposition to varNAshrama dharma, and the special role of brAhmaNa-s in conserving Arya ideals.
Secularist and abrahamist subversion
- As the mlecCha rag NYT put in 2017: “The tension between the hold of established cultural practices and new efforts by activists to safeguard rights, whether minority, individual or animal”.
- Encouraging schisms along the faultlines of the “suppressed and oppressed”.
- Dalit faultline
- draviDian faultline
- Womens’ rights
- Minority (Muslim) rights
- Minority (Christian) rights
- Banning and stifling delightful hindu festivals, progressively making the .
- jallikaTTu campaign
- dIpAvalI firecrackers
- falsely blaming delhi’s 2017 smog on them, rather than on agricultural fires.
- dahi-haNDa height limitation 2016
- durgA-pujA limitations
- parts of bengal 2016