Subversion पाटनम्

Overriding

धर्मशास्त्रगतम् एव देशकालानुसारेण परिवर्तनम् अन्यत्र व्याख्यातम् - fluidity-पत्त्रे
तन् नात्रोच्यते।

लोक-विद्विष्टं धर्मं नाचरेद् इति धर्मशास्त्रम्।
mitAxara says: don’t do विषमविभाग, cow killing during madhuparka etc.. even if it is recommended by the texts, because people hate it.

प्रकृतेर् अत्यन्तं न भिद्येत संस्कृतिः - अन्यथा लोकेनोपेक्ष्यतेतराम्।

धर्मश् च व्यवहारश् च
चरित्रं राजशासनम् ।
चतुष्पाद् व्यवहारो ऽयम्
उत्तरः पूर्व-बाधकः ॥

इति स्मृतिचन्द्रिका।

यद्यदाचर्यते येन धर्म्यं वाऽधर्म्यमेव वा।
देशस्याचरणान्नित्यं चरित्रं तत्प्रकीर्तितम्॥
(स्मृतिचन्द्रिकायां कात्यायनवचनम्)

आङ्ग्लेयादि-प्रेरित-भारत-संविधानादि
धर्माद् अ-पेतप्रायं लोकाचार-रुच्य्-आदि-प्रेरितं
राजाज्ञया, चरित्री-भूत-राजाज्ञया, प्राक्तन-चरित्रेण च युक्तम्।
धर्मस् तेन बाध्यत इति युक्त एव दण्डाभावादि।

Indigenous subversions

Many serious internal subversions arose motivated by:

  • Opposition to the proven vaidika way.
  • Opposition to varNAshrama dharma, and the special role of brAhmaNa-s in conserving Arya ideals.

Secularist and abrahamist subversion

  • As the mlecCha rag NYT put in 2017: “The tension between the hold of established cultural practices and new efforts by activists to safeguard rights, whether minority, individual or animal”.
  • Encouraging schisms along the faultlines of the “suppressed and oppressed”.
    • Dalit faultline
    • draviDian faultline
    • Womens’ rights
    • Minority (Muslim) rights
    • Minority (Christian) rights
  • Banning and stifling delightful hindu festivals, progressively making the .
    • jallikaTTu campaign
    • dIpAvalI firecrackers
      • falsely blaming delhi’s 2017 smog on them, rather than on agricultural fires.
    • dahi-haNDa height limitation 2016
    • durgA-pujA limitations
      • parts of bengal 2016