चान्द्रमानम्

आषाढमासः

  • कर्णाटेषु बहुत्र प्रथमविवाहवर्षे श्वश्रु-स्नुषयोर् वियोगं कल्पयन्ति - यथापेक्षं स्नुषाया अन्यत्र प्रेषणेन।

श्रावणमासः

  • कर्णाटेषु शनिवासरेषु दासप्पजनाः पुण्ड्रधारिणः भिक्षां चरित्वा विष्णुपूजां कुर्वन्ति।
  • एवम् एव बहवस् स्मार्तब्राह्मणाः - पुत्रोत्पत्तिं यावद् विशिष्य।