स्नानम्

जलसंस्कारः

  • गङ्गे च यमुने चैव ॰

आपो हि ष्ठा ॰ इत्यादिभिः जलैर् अभिषेकः प्रोक्षणम् वा

देवतर्पणम्

ऋषितर्पणम्

पितृतर्पणम्