अपाम् उपस्पर्शः

कदा

  • रुद्राय, निरृतये, पितृभ्यश्चाऽऽहुतीर् हुत्वा
  • अभिचारात् परम् (यः कोऽपि स्यद् देवः)

क्रमः

  • दक्षिणाङ्गुल्या जलं स्पृट्वा
  • कर्मारम्भे वामहस्तमूलाद् अङ्गुल्यग्रपर्यन्तं स्पर्शो दक्षिणहस्तेन
  • कर्मान्ते तद्विपरीतम्