मूर्तौ पूजा

कारणम्

  • सेवया सह भक्तिभावना वर्धते, तेन च मन्त्रमयमुर्तेश् शक्तिः।

हृद्यागः

  • भूतशुद्धिः
  • मनःसंस्कारः
  • मन्त्र-जपेन देवप्राप्तिः स्वशरीरे।
  • अन्तः सुपूजितस्य देवस्य जाज्वल्यमानस्य +आत्मानो दिदृक्षां तर्पयितुम् बाह्ययागे ऽनुवर्तेत।

बाह्य-यागः

सामग्र्य्-आवलिः

  • (पञ्च)पात्राणि
  • तोयम्
  • दीपः
  • (अगरु)धूपम्
  • आरतिदीपम् - कर्पूरः
  • गन्धः
  • हरिद्र-कुङ्कुमादि-मङ्गलद्रव्याणि
  • वस्त्रम्
  • उपवीतम्
  • ताम्बूलम्
  • नैवेद्यम् आहारः
  • अक्षताः

पूर्वाङ्गम्

  • द्रव्यादेः संस्कारः
  • शरीर-व्यवस्था
    • दर्भकूर्चे वा मूर्तौ वा कलशे वा अग्निज्वालायाम् वा अन्यद्रव्ये
  • विघ्न-शान्तिः
  • प्राणप्रतिष्ठापनम् आवहनम्

प्राणप्रतिष्ठा

अमुकदेवस्य प्राण इह प्राणः। जीव इह स्थितः।
सर्वेन्द्रियाणि वाङ्मनस्त्वक्-चक्षुः-श्रोत्र-जिह्वाघ्राण-प्राणापानव्यानोदानसमानाः
इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा।
सान्निध्यं कुर्वन्तु स्वाहा।

  • असुनी+इत्यादिः मन्त्रः

  • अङ्गुलिध्वनिभिः प्रचोदनम्

अमुकदेवप्राणशक्त्यै नमः। अत्रागच्छ।
(आवाहितो |स्थापितो |सन्निहितो | सन्निरुद्धो | अवकुण्ठितो) भव। देव प्रसीद प्रसीद। यावत्कर्मावसानं तावत्त्वं प्रीतिभावेन (मूर्तौ | अग्नौ च) सन्निधिङ्कुरु।

उपचारः

  • अर्घ्यम्
    • सवितरि क्षेपः, तिष्ठतोन्नीतपार्ष्णिना
    • पाणौ वा दानम्
  • पाद्यम् आचमनीयम् पानीयम् इत्येतेषां दानम्
    • अभिनयः
  • स्नानीयम्
    • शोषणम्। स्नानान्तय् आचमनीयम्।
  • अलङ्कारः
    • वस्त्रम्
    • उपवीतम्
    • मङ्गलद्रव्याणि
    • गन्धस्य अर्पणम्
    • पुष्पाणि पल्लवानि
    • धूपदर्शनम्
  • आहार-निवेदनम्
    • आहारस्य व्यवस्था
      • नारिकेलस्फोटः।
    • परिशेचनम्
      • यथा स्वकीयभोजने
    • आचमन-अशन-अभिनयः
      • चमसे जलम् दर्शयित्वा पात्रे क्षेपः
      • आहार-अशन-अभिनयः
        • “मध्ये मध्ये अमृतम् अर्पयामि” इति वचनम्
        • कदलीफलादेः कर्तनम्
  • ताम्बूलार्पणम्
    • नागवल्लीदलेन साकम् पूगीफलम्
  • मङ्गलारतिः
    • अथर्ववेद-परिशिष्टे ऽपि दृश्यते - GA
  • स्तोत्रम्
  • अर्चनम्
    • पुष्पदलैर् अर्चनम्
    • स्वाहाकारैर् अर्चनम् ज्वालायाम् (अन्तिममन्त्रेण साकन्तु वैषट्-कारः)
  • गीत-नृत्य-आदेर् अर्पणम्
  • नमस्कारः

उपस्थानम्

  • तत्र पुनः पूजा
  • “पुनरागमनाय यथेष्टं गच्छतु” इति प्रेषणम्।
  • निद्रापणं वा।

बाह्योपचारः सङ्क्षेपेण

  • देव-वीर-ऋषि-मूर्तीनाम् अग्रे सभक्ति स्तोत्रवचनम्