देवे दास्यम्, कर्म-निवेदनम्
- उपेन्द्र! तवास्मि दासः।
- त्वद्-आराधनायेदम् अस्तु - त्वद्-अनुज्ञया 🙏
परिचयः, उद्देश-कथा
- भाषणायोजकानां श्रुत्रूणाम् आनुकूल्येन यथाशीर्षकम् उद्देशः
- स्वानुभवः
- वृत्तयो दृष्टाः, देशाः दृष्टाः
- संस्कृतयश् च साक्षाद् अवलोकिताः, पठिताश् च
- श्रोतृ-परिचयार्थम् प्रश्नाः
- शिक्षणानुभवादि-विभाग-ज्ञानम्
- श्रोतृष्व् अपेक्षा
- प्रश्ना लिख्यन्ताम्, पश्चात् पृच्छ्यन्ताम्।
- हस्त-दर्शनेन प्रश्ना उत्तरणीयाः
जरा-मृत्यू अनिवार्यौ - व्यक्तेः, रक्त-सन्ततेः, राष्ट्रस्य, जीव-प्रकारस्य, भुवः, सूर्यस्य, ब्रह्माण्डस्य।
किञ्च,
प्राज्ञ-जीव–तत्-सन्तत्य्-आदि–विषये हीयमानयोर् अपि प्रज्ञा-शक्त्योः
साङ्गीकारम् अपि जरा-मृत्यू अजुगुप्सिते स्याताम्।
यथाह -
स्यात् स्वावस्थासु संतृप्तिर्
व्याधिभिश् चापराजितिः।
जीवनोद्देश एवं सन्न्
असाध्यश् चेद् वरा मृतिः॥
इति निश्चित्य जीवेयम्
म्रियेयोत पुनर् यम।
अत्र तद्-अङ्गीकारय् उत्तमगतौ प्रयासः।
पृष्ठभूमिः
ब्रह्माण्डस्य विस्तारः
“So we reset and make the sun a grain of sand. Now the earth is 10 cm away and the next star is 30 km.”
“space exploration in the category of conquering Mt. Everest rather than that of Europeans stumbling upon the West Indies.”
ब्रह्माण्डस्येतिहासो भविष्यञ्च
- १४.५ १०^९ → uuuuuuuuuussssxssss ब्रह्माण्डम्, सौरमण्डलं च (u,x=१०^९)
- x इत्यत्र वयं स्मः। तद्-अन्ते निर्जला भूः।
जीवाः
- ssss = ४*१०^९ - एक-कोशक-जीवाः
- ss = २*१०^९- बहुकोश-जीवाः, O-वायुः
- x/२ = स्थल-वासः
- x/४ = २५० * १०^६ → महागोदाः
- x/४०० = २*१०^६ → मनुष्याः
- प्रलयाः / Mass extinctions
- प्रज्ञाया वैरल्यम् - देशतः, कालतः
प्रज्ञा
- प्रज्ञा-स्तराः
- पश्व्-अवस्था
- व्यक्ता वाक्
- देव+आत्म-भूत-प्रमाः
- शक्तिमत्ता - आकृत्य्-आविर्भावनम् (eg. nests, unstable elements, transistors, AI…)
मनुष्य-जातेर् इतिहासो भविष्यञ्च
- 2,000,000 वर्षाणि → uuuuuuuuuuuuuuuuuuux…
- कृषि-युगः
- x/200 → कृषिः (१०००० वर्षाणि),
- सभ्यता हताः - क्मॆट्, यवनाः, रोमकाः, सुमेरकाः, पारसीकाः, …
- सजीवाः
- प्राचीनाः - आर्याः, चीनाः, जापानिकाः
- साम्राज्यानि हतानि - आर्याः, हुणाः, रोमकाः, क्मॆटाः, मोङ्गोलाः …
- घर्म-युगः
- अङ्गारशिलाः (४०० वर्षाणि)
- शिला-तैलम् (१०० वर्षाणि)
- परमाणु-विज्ञानम् (५०)
- द्रव्य-नाशेन नाशः
- शिला-तैलम् २०० वर्षाणि
- अङ्गार-शिलाः
- कंसादि-लोहानि - १००० - २००० वर्षाणि।
- चरमावस्था - कन्द-मूल-मांस-सङ्ग्रहः, कृषि-वैरल्यम्
जीवान्तर-भविष्यम्
Nature gave rise to the great hunter, he nearly hunted down everything.
प्रकृते ऽसौर् महाव्याधं,
विश्वं तेन मृगी-कृतम्।
हत-प्रायं, फलं तस्मात्
तस्य शास्सि घृणां विना॥
- अर्ध-पद्म-वर्षेभ्यः परं जरतः सूर्यस्य वर्धमान-तापेन घर्मो जीवं विरलम् अवशेषयति।
- पद्म-वर्षेभ्यस् (१०^९) तु परं स्रवज्-जलम् अपि न भविता भूतले।
प्रज्ञा-परम्परा-नाश-हेतवः
- द्रव्य-नाशाः
- Easter Island - वृक्षनाशः
- Tasmania
- युद्ध-दौर्बल्यम्
- Maori vs Maoriri
- बाह्यानधीतिः - विश्वगुरवः (चीनाः, भारताः), विश्व-शिष्याः (उषःपुत्राः)
- मानसिकरोगाः
- Burning of Hypatia, library of Alexandria, Galeleo, Dark ages of Europe, Rennaissance
- काश्मीर-नालन्द-विक्रमशीलादि-विनाशः
- नव्योन्मादेन विज्ञानादिहानिः
- परम्परा-दौर्बल्यम्
- Mongol Islamization, तुरुष्काः, Ainu, NE states.
- अभावोदाहरणम् - उषःपुत्राः, मणिपुरम्, त्रिपुरा
भारतस्येतिहासो भविष्यञ्च
- आर्य-विक्रमः
- प्राचीन-विस्तारः - पश्चिम-समुद्रात् प्रशान्त-सागरं यावत्
- मृत-शाखाः
- सिन्धु-सभ्यतायाम् आक्रमः संयोगश्च
- … मौर्याः, गुप्तकाः, चालुक्याः, मरून्मत्ताः, महाराष्ट्रकाः, प्रेताराधकाः
- उन्मादैर् नाशः - पाकिस्थानम्, अफ़्घानिस्थानम्, वङ्गदेशः, प्राच्य-राज्यानि।
सत्-प्रज्ञा
- उल्लासः, प्रीति-परीवाह-रूप-कर्माणि
- विश्व-शिष्यः स-विवेकः
- प्रामाणिकता
- ब्रह्माण्ड-कल्पनानि
- “सप्त-समुद्राः सप्त-द्वीपानि”।
- आर्यभटादयः। पृथिवी गोलः।
- पञ्चैव भूतानि न।
- ब्रह्माण्ड-कल्पनानि
प्रज्ञा-परम्पराः
- विज्ञानानि
- भूत-विज्ञानम्
- आत्म-विज्ञानम्
- देव-विज्ञानम्
- पश्व्-अवस्था, मनुष्य-जीवाल्पता च
- देवादि-परम्परा-भेदः
- स्वयम्भुव-परम्पराः
- शाङ्कर-माध्वादि-धाराः
- प्रति-परम्पराः (counter religions)
- बौद्धाः, जैनाः, उन्मादाः
- स्वयम्भुव-परम्पराः
- आचारे
- Traditions are experiments which worked.
- Lindy test, Cesterton’s fence.
सन्तति-मार्गाः
- शिक्षा
- संस्कारः
- Confucians, Rites
- Tea ceremony, Flag hoisting
- ग्रन्थाः (लेखिताः, मौखिकाः), क्रियाः
- चीनाः, भारतीय-दैव-सम्प्रदायाः (वैदिकाः, वैष्णवाः, शैवाः, बौद्धाः …)
- संस्कारः
- सम्प्रदाय-धाराः
- विशेषज्ञ-कुलानि
- शिष्याः,
- पुत्राः,
- ग्रन्थाः
- भाषा तत्त्व-विचारे, कर्मसु च
- DNA vs protein
विश्वालोकनम्
विदेश-स्थितिः
- प्रश्नः - कति विदेश-जिगमिषवः?
- नव्योन्माद-विप्लवः
- बहु-लिङ्गता-वादः, मिश्र-लिङ्गन्ता-वादः
- साम्यवादः
- द्रव्य-साम्यारोपः
- लिङ्ग-सामता (स्पर्धास्व् अपि!)
- शोषणवादः
- म्लेच्छ-मरून्मत्ताभिसन्धिः
भारतस्य स्थितिः
- उन्मादोपप्लवः - मरुराक्षसाः, प्रेतोन्मादः, नव्योन्मादः
- आरक्षणम्, सहिष्णुता
- मिश्र-जन-समुदायः। Avg IQ 85.
भ्रमास्पदानि
देवाः
- लौकिक-प्रभावः
- धर्मः, सन्तोषः
- अलौकिक-प्रभावः
- रामानुजो गणितज्ञः?
- $2^2 = 4 → \sqrt{४} = २$ $i = \sqrt{-1}$
संस्कृतम्
- संस्कारः - व्याकरणम्, छन्दः, कविसमयाः …
- रामः, कृष्णः, …
- मिथ्या-वादाः (हिन्दुक-विरुद्धाः)
- जाति-प्राधान्यम्
- मृता। कठिना। आधुनिक-शब्दाभावः।
- स्वपुत्रौ उदाहरणौ
- प्रादेशिक-भाषा-विरोधः
- मिथ्या-वादाः (हिन्दुक-पराः)
- परमाणुविस्फोटकानि, विमानानि वास्तविकानि …
- सर्व-भाषा-माता
- NASA, AI.
- विज्ञान-मूलानि
समाहारः
- प्रश्नानां स्वागतम्।
- ॥आम्, न-मः॥