- See a general survey on the topic by gaNesha -sv15.
Meat restriction
- अपञ्चनखेषु
- अभक्ष्यो ग्राम्यकुक्कुटः अभक्ष्यो ग्राम्यसूकरः। (महाभाष्ये)
- पञ्चनखेषु
- पञ्च पञ्च नखा भक्ष्या ब्रह्मक्षत्रेण राघव 4.17.38।। शल्यक श्श्वाविधो गोधा शशः कूर्मश्च पञ्चमः। (नान्ये)
मांस-तत्त्व-विवेक ईक्षणीयः।
कवकानि
Likewise a mushroom with an umbrella-shape ChattrAkAara is proscribed in the dietary laws of V1s. - MT
“लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च” इति निषेधम् आरभ्य
छत्राकशब्देन प्रायश्चित्तं वदति मनुः “छत्राकं विड्वराहं च” इति (५.१९) ।
मेधातिथिः “तस्माद् यान्य् एव कवकानि तान्य् एव छत्राकाणि " इति वदति।
कुन्तु, शब्दप्रयोगेण कवकोपजातिर् एव गृहीतुं वरा निषेधार्थम् -
यतः छत्राकृतिरहितानि कवकानि बहूनि प्रसिद्धानि।
medhAtithi on manu here.
Emergencies
“In times of emergencies, there were absolutely no restrictions on food (Brahma Sūtra 3.4.29-31). " SG15.