आपणीयम् अन्नम्
“नापणीयम् अन्नम् अश्नीयाद्” इत्य् आपस्तम्बः।
परोक्षम् अधिश्रितस्यान्नस्यावद्योत्याभ्युक्षणम् ॥
तथापणेयानां च भक्षाणाम् ॥
इति च बोधायनः।
तत्र टीकाकृत् - मण्डकापूप-सक्तु-मोदकादयस् सूचिता इति वदति।
शूद्रदत्तं न भक्षयेत् । …
अपूपाः सक्तवो धानास्
तक्रं दधि घृतं मधु ।
एतत् पणेषु भोक्तव्यं
भाण्डलेपो न चेद् भवेत् ॥
इति।
एवं वैश्यादि-विक्रीतम् अपूपादि गृहीतुं शक्यम्।
सच्छूद्रा वैश्यतुल्या इति मन्तुम् अलम् इति विश्वासः।
द्वि-पाक-निषेधः
यद् यद् द्विःपक्वं तत् सर्वं नाश्नीयात्
इति वर्तते ।
द्विःपक्वं नाम तद् उच्यते
यत् प्रथमपाकत एव भक्षण-योग्यतया पक्वं सद् अपि
मार्दवादि-गुणान्तरं संपादयितुं पुनः पच्यते ।
इति स्मृतिचन्द्रिका।
विक्रीत-प्रसादः
देवायतनेषु तर्हि ब्राह्मणा अप्य् अन्यापणान्य् अपि च यद् विक्रीणन्ति प्रसाद इति, तत्र विचिकित्सा जायते।
द्राविडदेशः
None of the prasadam sold in prasadam stalls of govt run TN temples r naivedya prasadams. No point in buying them.
इति रविलोचनः।
प्रायेण सर्वत्र +आलयेषु +आपणे भगवद्-अ-निवेदितम् अन्नमेव प्रसाद इति दीयते।
इति शठकोपतातार्यः
Tirupati
As far as TTD is concerned, it would be against the Agamas to offer them as they are prepared by anarhas - Vaikahasa sastra requires only Vaikhanasas to participate in pAka-yajna.
Some laddus were offered to the Lord and then they are broken down and mixed with the rest of the laddus. Used to be done many decades ago, IMHO. There was no mechanisation of the preparations process or use of piped water and gas stoves for cooking in those days.
इति स्नेहिताः।
मांसादौ
In accordance with culture and current knowledge of healthy nutrition, stay ovo-lacto-vegetarian (in the absence of nirUDha-pashubandha observance). Avoid food cooked with same cutting boards and knives as fresh meat.