नित्यम्
प्रातः
जागृतिः
- विधि-हेतुस्मरणम्
- उत्थाने मन्त्र-वचनम् तमोवर्जनाय, रजोवर्धनाय च
- कालः
- सूर्योदयात् प्राक्।
- करदर्शनम्
- कराग्रे वसते लक्ष्मी ॰
- भूस्पर्शः
- समुद्रवसने देवि पर्वतस्तनमण्डले॰
शुद्धिः
- दन्तधावनम्
- आयुर्बलं यशो वर्चः प्रजाः पशून् वसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वन्नो देहि वनस्पते ॥
- १६ गण्डूषाः, द्विः आचमनम् च केचिदिच्छन्ति।
- मलनिष्कासनादिकम्
- स्नानम्
आचरणम्
- संस्काराणां पुनरुज्जीवनं तिलकधरणेन साकम्
- देव-ऋषि-पितृ-तर्पणम्।
- ब्रह्मयज्ञः
- सन्ध्यावन्दनम्
- औपासनम्
- मन्त्रमूर्ति-वन्दनम्
- तदन्तर्गतत्वेन समन्त्रको योगासनौर् नमस्कारः
सायम्
- हेतुस्मरणम्
- सायंकाले बहुवारं उर्जाक्षयो दृश्यते।
- सन्ध्यावन्दनम्
- औपासनम् / स्थालीपाकः
- वैश्वदेवम्
- सर्पबलिस् तदृतौ
पाक्षिकम्
- स्थालीपाकः
- मासि श्राद्धम्
मासिकम्
- सहस्रगायत्रिजपेन ध्यानम्।
आब्दिकम्
- उपाकर्म
- उत्सर्जनम्
- आग्रायणम्
- ईशानबलिर् अपीति केचित्
- अष्टका
- अन्वष्टका
पौराणिक+उत्सव+आचरणम्
साधारणकर्माणि
पौराणिक-कथा-स्मरणम्, तेन सद्भावचोदनम्।
सौरमाने (२०१७-अयनस्थितिम् भारतभूमिम् च+अनुसृत्य ऋत्वादिसंयोगः)
उत्तरायणप्राये
शिषिर-ऋतौ
- धनुः
- सूर्यस्य पूजा।
- मकरः
- मकर-सङ्क्रमणम्
वसन्त-ऋतौ
- कुम्भः
- मीनः
- विषुव-पर्व mar 20
- अयनचलनस्य कारणात् क्रमशः परिवर्तते
ग्रीष्म-ऋतौ
- मेषः
- सौरमान-युगादिः / मेष-सङ्क्रान्तिः सूर्येण
- Apr 14
- सौरमान-युगादिः / मेष-सङ्क्रान्तिः सूर्येण
- वृषभः
दक्षिणायनप्राये
वर्ष-ऋतौ
- मिथुनः
- कर्कटः
शरद्-ऋतौ
- सिंहः
- कन्या
हेमन्त-ऋतौ
- तुला
- वृश्चिका
शिशिर-ऋतौ
- धनुः
- देवायतनेषु सूर्योदयात् प्राक् पूजा
- भावः - देवनिशाया अन्तिमे चरणे जागरन्ति देवाः, यथा वयं रात्र्या अन्तिमे यामे जागर्मः स्वाह्निकाय।
- देवायतनेषु सूर्योदयात् प्राक् पूजा
सौर-चान्द्रमाने (२०१७-अयनस्थितिम् अनुसृत्य ऋत्वादिसंयोगः)
ग्रीष्मे
वैशाखे
- शुक्ल-तृतीया
- अक्षयतृतीया - दानाय प्रशस्ता
- शुक्ल-चतुर्दशी
- नृसिंह-जयन्ती-पर्व
- मन्यु-सूक्त-पुरश्चरणम्, तेन (नृसिंहमन्त्रराजेन वा) होमोऽपि कदाचित्।
- नृसिंह-जयन्ती-पर्व
- शुक्ल-पूर्णिमा
- कूर्म-जयन्ती
- बुद्ध-पूर्णिमा
ज्येष्ठायाम्
- शुक्लपक्षे
- षष्ठ्याम् शिवयोर् विवाहः
- पूर्णिमायाम्
- वटं परितः सुमङ्गलीभिः सूत्रबन्धनं पत्युस् स्वास्थ्याय
वर्षऋतौ
आषाढ-शुक्ल-पक्षे
- वामन-जयन्ती
- ओणम् इति केरळेषु
- गुरु-पूर्णिमा
- “तम्बिट्”-नैवेद्यं विष्णवे
श्रावणमासे
- शुक्लपक्षे
- अन्तिमे शुक्रदिने वरमहालक्ष्मी-व्रतम्
- पूर्णिमायाम् रक्षा-बन्धनम् / उपाकर्मदिनम्
शरदि
भाद्रपद-कृष्ण-पक्षे “पितृपक्षे”
- श्री-कृष्ण-जमाष्ठमी
- कालः
- बालकृष्ण-पादचिह्नानां स्थापनम्
- फल-पुष्पैर् मण्डपस्यालङ्करणम्
- विस्तृता पूजा बालकृष्णस्य
- तत्र विशेषः - प्रायेण सहस्रनामवचनेन साकम् पुष्पैर् अर्चनम्
- मिश्रफलखण्डानि विशिष्य निवेद्यन्ते
- महालयामावास्या
आश्वयुजमास-शुक्लपक्षे
- नवरात्री
- हयग्रीव-सरस्वत्योः स्तुतिः
- दुर्गाष्टमी
- आयुध-पूजा
- विजयदशमी
- तदा सत्कार्यारम्भः
आश्वयुज-कृष्णपक्षे
- दीपावली / यक्षरात्र्यः
- धन-त्रयोदशी
- धनवन्तरी-पूजनम्
- लक्ष्मी पूजनम्
- दीप-ज्वालनम्, स्फोटक-स्फोटाः
- नरक-चतुर्दशी
- नरकासुररक्तम् आरतीस्थाल्यां कुङ्कुमजले भावयित्वा तत्र स्वप्रतिबिम्बो द्रष्टव्य इति।
- टिप्पु-राक्षस-कृत-हत्या-स्मृतिः
- अमावास्या
- लक्ष्मीपूजा
- दीप-ज्वालनम्, स्फोटक-स्फोटाः
- धन-त्रयोदशी
हेमन्ते
कार्त्तिक-शुक्लपक्षे
- बलि-प्रथमा
- तद्दिने बलिर् विष्णुनानुज्ञातो भुवमायाति प्रजासुखवीक्षणेच्छयेति कथा
- दीप-ज्वालनम्, स्फोटक-स्फोटाः
- बलेर् दुर्गस्य निर्माणम् गोपुरीषेण मृत्तिकादिभिर् वा
- स्कन्द-शष्ठी
- उत्थान-द्वादशी
- विष्णुर् उत्तिष्ठति योगनिद्रायाः
- तुलस्या विष्णुना विवाहः
- तुलसी-सालिग्रामयोः पूजा
- कालिदास+उत्सवः
मार्गशीर्षमासे / अघहन-मासे / आग्रहायण-मासे
- ऐतिह्यम्
- speculation that this name was given when the sun was near Orion at the time of vernal equinox, i.e. around 7000 years ago.
- वैकुण्ठ-एकादशी
- देवस्थाने अन्य-श्रीवैश्णव-सहकारेन पुरुष-सूक्त, नारायण-सूक्त, विष्णु-सहस्र-नाम आदीनां पारायणं च गरुडोत्सवं।
- पूर्णं दिनं फलाहारः
शिषिरे
पौष-मासे
माघः
- माघ-मासे शुक्लपक्षे
- वसन्त-पञ्चमी
- वङ्गेषु सरस्वती-पूजा
- वसन्त-पञ्चमी
- माघ-मासे कृष्ण-पक्षे
- महाशिवरात्री
वसन्ते
फाल्गुनमासे
- पूर्णिमायाम्
- कामोत्सवः
- होलिकादहनम्
चैत्रमासे
- शुक्लपक्षे
- वसन्त-नवरात्री
- चन्द्रमान-युगादिः
- मातृकापूजनम्
- रामनवमी
- रामजन्मदिनम्
- वसन्त-नवरात्री
- हनुमज्-जयन्ती पूर्णिमायाम्
अधिकमासः / मलमासः
32.5 मासेष्व् आयाति। यं मासम् अनुसरति, स भवति “शुद्ध”-संज्ञकः।
“This intercalation is generally adopted in the 3rd, 5th, 8th, 11th, 14th, 16th and 19th year of this cycle. Further, the complex rules rule out the repetition of Mārgasirsa (also called Agahana), Pausha and Maagha lunar months. The historic Hindu texts are not consistent on these rules, with competing ideas flourishing in the Hindu culture.[51]”