अनुज्ञाङ्गम्

अनुज्ञाङ्गम्

किम् नाम+अग्निमुखम्?

  • परिभाषा १
    • अग्निमुखं नाम - अग्नेस् समासाधानादारभ्याज्यभागात् परं प्राजापत्याहुतिं यावत्।
    • तान्त्रिकहोमेष्व् अपि वैदिकाग्निमुखं योग्यम् इत्याचारज् ज्ञायते।
  • परिभाषा २
    • अग्निमुखाहुतिर् बहुधा क्रियमाणा ऽऽज्यभागान्ते कृते

भ्रान्तिर्मा भूदिति वयम् अनुज्ञाङ्ग-शब्देन प्रथमार्थे व्यवहरामः।

कति स्युर् अनुज्ञाङ्गानि?

  • वैदिक-तान्त्रिककर्मभ्यो पृथगग्निमुखानि स्युर् इति केचित्।
  • अनेक-होमानाम् एकस्मिन्नेवाग्नौ करणे प्रत्येकस्य पृथक् पूर्वोत्तरपरिषेचने इच्छन्ति नैके। तेन सहाघाराव् आज्यभागौ चाऽपि क्वचित् यदि तद् युक्तम्।

अदित्यादिभ्यो ऽनुज्ञा ऽग्निपरिषेचनम् च।

  • अदि॒तेऽनु॑मन्यस्व। अनु॑म॒तेऽनु॑मन्यस्व। सर॑स्व॒तेऽनुमन्यस्व। दे॒व सवि॒तः प्र॑सुव।
  • अग्नेरेव, न परिधेः परिषेचनम्
  • चित्रम् - http://i.imgur.com/Z1cz3wC.png

अनुज्ञातृभ्यो धन्यताभिव्यक्तिः

होमान्ते क्रियते।

इध्मम् आधाय

  • समित्-स्थापनक्रमः साधारणः “विधौ स्थूल-टिप्पन्य” इत्यत्र+उक्तः
  • १५ समिधाम् इध्मम् (प्रोक्षितम्) आदधाति
  • “इध्मम् आधासये ब्रह्मन्!” - “आधत्स्व!”
  • कश्चिदत्र समिधाधानम् इच्छति।
  • अस्य सङ्क्षेपः
    • एकस्यैव समिधो दानम्

आघाराव् अघारयति दर्शपूर्णमासवत् तूष्णीम्

  • २ समिध्+आघाराव् आदौ देयौ
  • स्रुचा
  • १ - (प्रजापतये स्वाहा इति मनसि) उत्तरं परिधिसन्धिमन्ववहृत्य वायुकोणाद् अग्निकोणं यावत् दीर्घधारा दर्व्याः
  • २ - (इन्द्राय स्वाहा इति मनसि) दक्षिणं परिधिसन्धिमन्ववहृत्य नैर्ऋत्य-कोणाद् ऐशानकोणं यावत् दीर्घधारा दर्व्याः

अन्वाधानम् क्वचित्

  • पाणौ समिध्-द्वयं गृहीत्वा
  • सङ्कल्पो यथा - पूर्वाङ्गे …। प्रधाने - प्रजापतिं मनुम् इन्द्रं चैकैकयाऽऽहुत्या यक्ष्ये। उत्तराङ्गे …।
  • ततस् समिधोर् अर्पणम्

आज्यभागौ = चक्षुषीहोमः

  • स्रुचा
  • “समम् पूर्वेण” = आघारहोमे यावद् दत्तं घृतम्, तावदेवात्राऽपि स्यादिति?
  • उत्तरार्धपूर्वार्धे - अग्नये स्वाहा
  • दक्षिणार्धपूर्वार्धे - सोमाय स्वाहा
  • ततो मुखाहुतिर् अग्नय इति केचित्। न तथा - प्राजापत्यम् एव प्रायश्चित्त इति कश्चित्।
    • एतद् क्वचित्कम् इति केचित्

कदेश्यते?

  • यथोपदेशमिति +ऋजूत्तरम्। क्वचिद् गृह्यसूत्रटीकाकारा विवदन्ति - “अस्मिन् कर्मणि जयादयो भवन्ति नवे"ति।
  • स्थालीपाकतन्त्रे प्रयुक्ते
  • अग्नीतरदेवतायै दीयते चेद् आज्यम् इति केचित् गृह्यसूत्रावेक्षणेन
  • अज्यातिरिक्ताहुतयो दीयन्ते चेद् इति नरेन्द्रार्यः
  • आहुतिदानक्षेत्रपरिधि-ज्ञापनार्थम् इति केचित्

आरम्भप्रभृतिकृत-दोष-प्रायश्चित्तम्

  • प्रजापतये व्याहृतिभिः
  • केचिदत्र व्याहृतिहोमम् अपीच्छन्ति

विघ्नोपशमनम्

  • दिक्पालकनमनम् होमकुण्डं परितो ऽक्षतानाम् अर्पणेन क्षेपेण वा।
  • विघ्ननिवारणम्
    • विघ्नविनाशकदेवायाहुतिः।