+होमः

फलम् / भावः

  • आराधनम् देवादीनाम्
  • सम्बन्ध-स्मरणम्
    • यज्ञेन जनितस्य लोकस्य यज्ञेनैव भरणम्
    • लोकस्य स्वरूपम् यज्ञः। अग्निषोमीयसम्बन्धः प्रसिद्धः।
  • मानवे उपकारकता-चोदनम्
    • अग्नौ हुतं वृष्टिं कारयतीति श्रुतिः
    • यज्ञोपकारक-वृक्ष-पशु-समाजादेः पोषणम्

होम-विभागाः

  • हविर्-दृष्ट्या
    • पाकयज्ञ-निर्वचनम्
      • पाकगुणको यज्ञः। पाकेन = पक्वेन चरुणा साध्यो यज्ञः। औपासन्दादयः।
        • ७ पाकयज्ञेषु - स्थालीपाकः, आग्रायणम्, सर्पबलिः, मासि श्राद्धम्, ईशानबलिः …
  • उपदेश-दृष्ट्या
  • प्रकृति-दृष्ट्या

होम-प्रकृतयः / तन्त्राणि

भागवतपुराणे - ११२७००७१ वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मखः त्रयाणामीप्सितेनैव विधिना मां समर्चरेत्।
पाञ्चरात्रागमेऽप्य् एवं मिश्रविधिः समर्थित इति श्रूयते।

श्रौत-तन्त्राणि

  • अग्नि-होत्र-तन्त्रम्
  • दर्शपूर्णमास-तन्त्रम्
    • ७ हविर् यज्ञानाम्
  • पशुबन्ध-तन्त्रम्
  • सोम-तन्त्रम् = अग्निष्ठोम-तन्त्रम्
    • सोमसंस्थानाम्

गृह्य-तन्त्राणि

समिधाधान-तन्त्रम्

  • परिषेचनम्
  • समिध्-होमः
  • परिषेचनम्
  • रक्षाग्रहणम्

वैश्वदेव-तन्त्रम् / औपासन-तन्त्रम्

  • केवलं परिषेचनम्, एकस्यास् समिधः समर्पणं ततो वा
  • प्रधानाहुतयः
  • परिषेचनम्, प्रायश्चित्तहोमपूर्वकम् वा

स्थालीपाक-स्मार्त-विधिः = आघारवत्-तन्त्रम्

दर्शपूर्णमासाधारितम् इदं तन्त्रम्। सूत्रोक्तम् अग्निहोत्राधारितम् अन्यत्र चिन्तितम्।

  • अग्निम् इद्ध्वा

  • परिस्तरणम्

  • पात्र-सादनम्

  • पवित्रयोस्संकारः, प्रोक्षणीसंस्कारः, पात्रप्रोक्षः

  • प्रणीता-प्रणयनम्

  • ब्रह्मवरणम् सावलम्बहोमेषु

  • आज्यसंस्कारः

  • दर्वीसंस्कारः

  • परिधि-स्थापनम्, आघार-स्थापनम्

  • परिषेचनम्

  • इध्माधानम्

  • आघारहोमः

  • आज्यभागहोमौ

  • प्रधान-होमः

  • जयान् अभन्यातानान् राष्ट्रभृतः प्राजापत्यां व्याहृतीर्विहृताः सौविष्टकृतीमित्त्युपजुहोति ।

  • प्रणीताविमोकः

  • उत्तरम् परिषेचनम्

अन्यतन्त्राणि

  • आगम-तन्त्रम्
  • सौकर्यस्याभावे तर्पणम्
    • आपो वा इदं सर्वम्! (तेनाग्निरप्य् आपः, हविरपि)