फलम् / भावः
- आराधनम् देवादीनाम्
- सम्बन्ध-स्मरणम्
- यज्ञेन जनितस्य लोकस्य यज्ञेनैव भरणम्
- लोकस्य स्वरूपम् यज्ञः। अग्निषोमीयसम्बन्धः प्रसिद्धः।
- मानवे उपकारकता-चोदनम्
- अग्नौ हुतं वृष्टिं कारयतीति श्रुतिः
- यज्ञोपकारक-वृक्ष-पशु-समाजादेः पोषणम्
होम-विभागाः
- हविर्-दृष्ट्या
- पाकयज्ञ-निर्वचनम्
- पाकगुणको यज्ञः। पाकेन = पक्वेन चरुणा साध्यो यज्ञः। औपासन्दादयः।
- ७ पाकयज्ञेषु - स्थालीपाकः, आग्रायणम्, सर्पबलिः, मासि श्राद्धम्, ईशानबलिः …
- पाकगुणको यज्ञः। पाकेन = पक्वेन चरुणा साध्यो यज्ञः। औपासन्दादयः।
- पाकयज्ञ-निर्वचनम्
- उपदेश-दृष्ट्या
- प्रकृति-दृष्ट्या
होम-प्रकृतयः / तन्त्राणि
भागवतपुराणे - ११२७००७१ वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मखः त्रयाणामीप्सितेनैव विधिना मां समर्चरेत्।
पाञ्चरात्रागमेऽप्य् एवं मिश्रविधिः समर्थित इति श्रूयते।
श्रौत-तन्त्राणि
- अग्नि-होत्र-तन्त्रम्
- दर्शपूर्णमास-तन्त्रम्
- ७ हविर् यज्ञानाम्
- पशुबन्ध-तन्त्रम्
- सोम-तन्त्रम् = अग्निष्ठोम-तन्त्रम्
- सोमसंस्थानाम्
गृह्य-तन्त्राणि
समिधाधान-तन्त्रम्
- परिषेचनम्
- समिध्-होमः
- परिषेचनम्
- रक्षाग्रहणम्
वैश्वदेव-तन्त्रम् / औपासन-तन्त्रम्
- केवलं परिषेचनम्, एकस्यास् समिधः समर्पणं ततो वा
- प्रधानाहुतयः
- परिषेचनम्, प्रायश्चित्तहोमपूर्वकम् वा
स्थालीपाक-स्मार्त-विधिः = आघारवत्-तन्त्रम्
दर्शपूर्णमासाधारितम् इदं तन्त्रम्। सूत्रोक्तम् अग्निहोत्राधारितम् अन्यत्र चिन्तितम्।
-
अग्निम् इद्ध्वा
-
परिस्तरणम्
-
पात्र-सादनम्
-
पवित्रयोस्संकारः, प्रोक्षणीसंस्कारः, पात्रप्रोक्षः
-
प्रणीता-प्रणयनम्
-
ब्रह्मवरणम् सावलम्बहोमेषु
-
आज्यसंस्कारः
-
दर्वीसंस्कारः
-
परिधि-स्थापनम्, आघार-स्थापनम्
-
परिषेचनम्
-
इध्माधानम्
-
आघारहोमः
-
आज्यभागहोमौ
-
प्रधान-होमः
-
जयान् अभन्यातानान् राष्ट्रभृतः प्राजापत्यां व्याहृतीर्विहृताः सौविष्टकृतीमित्त्युपजुहोति ।
-
प्रणीताविमोकः
-
उत्तरम् परिषेचनम्
अन्यतन्त्राणि
- आगम-तन्त्रम्
- सौकर्यस्याभावे तर्पणम्
- आपो वा इदं सर्वम्! (तेनाग्निरप्य् आपः, हविरपि)