स्वास्थ्यापेक्षा

अपि क्रियार्थं सुलभं समित्कुशं
जलान्यपि स्नानविधिक्षमाणि ते ।
अपि स्वशक्त्या तपसि प्रवर्तसे
शरीरमाद्यं खलु धर्मसाधनम् ।।

इति कालिदादः

तत्रोदाहरणानि

  • ६०-प्राये वयसि मृतो विद्वान् देवनाथो तीव्रव्रती +अपर्याप्ताशनः श्राद्धसिद्धतारतः।
  • R. Venkatrama ghanapaatigal 2020 - “He had fever and chest congestion… that got aggravated by the smoke of homa he performed during his mother’s Shraddham last week”