स्थल-शुद्धिः

पूजा-स्थलं नित्यं शोधनीयम्।

(विश्वास-सङ्क्षेपः-) होम-स्थलं काले काले शोधनीयम् - उपवासदिने, स्थालीपाकदिने सायम्, पञ्चम्यां, दशम्यां च।

उद्देशः (द्रष्टुं नोद्यम्)
  • स्थालीपाकादि-दीर्घ-कर्मभ्यः पूर्वं शुद्धं शात् स्थलम्। पश्चाद् अपि धमन-घृतपातादि-सम्भवाद् अधुकम् एव मालिन्यं स्यात्।
  • नित्यं तु शोधयितुम् आधुनिकानां शक्तिर् उत्साहो वा न स्यात्।

पूजाहोमादि-स्थानेषु पादक्षेपे सुबद्धा एव स्युः केशाः - शोधन-समये ऽपि।