कालः

भावः, तत्त्वम्

ऋतप्रज्ञां चोदयति कालप्रज्ञा।

सन्धिकालादयो विशिष्यादरणीयाः

  • द्वे सन्ध्ये। मध्याह्नम् अपि वा।
  • पर्वदिनानि
  • उपरागः/ ग्रहणम्
  • सूर्यायनपरिवर्तनम्
  • ग्रहाणां सङ्क्रमणम्

अनैमित्तिकेष्व् अपितृ-कर्मसु

  • उदगयनपूर्वपक्षाहःपुण्याहेषु कार्याणि।
  • पूर्वाह्ण एव भाव्यम् इति केचिच्छिन्ति, सूत्रेषु नास्ति प्रमाणम्।

अनैमित्तिकेषु पितृ-कर्मसु

  • मासस्य+अपर-पक्षे।
  • तत्राऽपि - “अपरपक्षस्यापराह्णः श्रेयान्”।

नैमित्तिक-कर्मसु

निमित्तावेक्षाणि नैमित्तिकानि