भावः, तत्त्वम्
ऋतप्रज्ञां चोदयति कालप्रज्ञा।
सन्धिकालादयो विशिष्यादरणीयाः
- द्वे सन्ध्ये। मध्याह्नम् अपि वा।
- पर्वदिनानि
- उपरागः/ ग्रहणम्
- सूर्यायनपरिवर्तनम्
- ग्रहाणां सङ्क्रमणम्
अनैमित्तिकेष्व् अपितृ-कर्मसु
- उदगयनपूर्वपक्षाहःपुण्याहेषु कार्याणि।
- पूर्वाह्ण एव भाव्यम् इति केचिच्छिन्ति, सूत्रेषु नास्ति प्रमाणम्।
अनैमित्तिकेषु पितृ-कर्मसु
- मासस्य+अपर-पक्षे।
- तत्राऽपि - “अपरपक्षस्यापराह्णः श्रेयान्”।
नैमित्तिक-कर्मसु
निमित्तावेक्षाणि नैमित्तिकानि