द्रव्याणि

लौकिकम् इन्धनम्

  • इध्मवत् प्रतिबन्धो नास्तीति केचित्।
  • मन्त्रान् विना ऽर्प्यन्ते अग्नेः पोषणार्थम्, आदौ प्रज्वालनाय वा।
  • द्रव्याणि प्रसिद्धानि
    • कार्पासगुच्छं तैलसिक्तम्, अन्ते तनूकृतम् सरलप्रज्वालनाय
    • शीघ्रप्रारम्भार्थम् - कर्पूरः, beeswax?
    • शुष्क-नारिकेलम्,
    • काष्ठ-खण्डानि,
    • गोमलरोटीकाः

दर्वी-विशेषाः

  • स्रुक् जिह्वावती
  • स्रुवम्
  • द्रव्यम्
    • यज्ञिय-काष्ठम् उत्तमम्
    • ताम्रम्

शब्दावली

द्राविडी

  • godhUma - wheat - गोधूम - godi
  • thaviDu - bran - बुषम् - bhUsA - भूसा
    • Godi bhusa (coarse variety), Rava bhusa (fine wheat bran)
  • umi - husk/ chaff - तुषः - hoTTu.
  • muTTaan - dung ball - gomaya goLa or sagaNi goLa
  • varaTTi - compressed dung cake - beraNI.
  • srai - twigs - chakke

क्रयणविकल्पाः